श्री वरवरमुनिसुप्रभातम्

श्री वरवरमुनिसुप्रभातम्

रविरुदयत्यथापि न विनश्यति मे तिमिरं

विकसति पङ्कजं हृदयपङ्कजमेव न मे ।

वरवरयोगिवर्य वरणीयदयैकनिधे

जय जय देव जागृहि जनेषु निधेहि धियम् ।। (१)

स्वपनमिदं तव स्वमहिमानुभवैकरसं

तदपि तथाविधं तदिति जातु न वेत्ति जनः ।

वरवरदेवदेव तदिदं विजहातु भवान्

अपरिमितं हितं त्रिजगतामनुचिन्तयितुम् ।। (२)

अवतरणं च देव जगतामविवेकभृतां

विविध-हितावबोधन-कृते हि कृतं भवता ।

तत इत एहि योगशयनान्मम नाथ जनान्

अमृतमयैरपाङ्गवलयै-रभिषेचयितुम् ।। (३)

शरदरविन्दवृन्द-सुषमा-परिपोषजुषा

तव नयनेन केचन परे चरणेन तथा ।

मधुरगभीरधीरचतुरैरुदितैरितरे

वरदधुरन्धरन्ति भवसिन्धुममुं तरितुम् ।। (४)

परमनभोनिवासफणि-पुङ्गव रङ्गपतेः

भवनमिदं हिताय जगतो भवताधिगतम् ।

तदपि तमेव देव सुगतिं प्रकटीकुरुषे

तदिह महत्तवैव कुरु वैभवमुद्भिदुरम् ।। (५)

त्वदभिमतप्रियस्त्वदनुवर्तनधन्यतमात्

अलमतिरिक्त इत्यखिललोकसुबोधमिदम् ।

अवनितलं त्वदीप्सितमिदं च हि तत्र वसन्

अयमखिलस्तदेव निरपायमुपैति पदम् ।। (६)

इति श्रीमद्वरवरमुनिसुप्रभातम्

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.