श्री वरवरमुनिमङ्गळाशासनम्

श्री वरवरमुनिमङ्गळाशासनम्

मङ्गळं मुनिवर्याय रम्यजामातृयोगिने ।

यच्छात्रभावं संप्राप्तश्रीशश्रीरङ्गनायकः ।। (१)

श्रीमते सौम्यजामातृमुनीन्द्राय महात्मने ।

श्रीरङ्गवासिने भूयान्नित्यश्रीः नित्यमङ्गळम् ।। (२)

तुलामासेऽवतीर्णाय भोगिराजांशसञ्जुषे ।

मूलर्क्षे सौम्यजामातृमुनये नित्यमङ्गळम् ।। (३)

श्रीरामानुजयोगीन्द्रदर्शनाब्धि-सुधांशवे ।

सौम्यजामातृमुनये सर्वज्ञायास्तु मङ्गळम् ।। (४)

श्रीपतेश्चरणांभोजप्रेमाऽमृतमहाब्धये ।

सौम्यजामातृमुनये सत्त्वोद्रिक्ताय मङ्गळम् ।। (५)

सदा द्वयानुसन्धानसाक्षात्कृत-मधुद्विषे ।

सौम्यजामातृमुनये शान्तिभूषाय मङ्गळम् ।। (६)

अष्टाक्षरब्रह्मविद्यानिष्ठायाऽमिततेजसे ।

सौम्यजामातृमुनये शौरिहृद्याय मङ्गळम् ।। (७)

श्रीमच्छठारिसूक्तीनां व्याख्यावैदग्धशालिने ।

सौम्यजामातृमुनये सतां सेव्याय मङ्गळम् ।। (८)

श्रीरामानुजभाष्यार्थव्याख्यानिपुणचेतसे ।

सौम्यजामातृमुनये सतां भोग्याय मङ्गळम् ।। (९)

श्रीरामानुजपादाब्जं प्राप्यप्रापकभावतः ।

प्राप्ताय सौम्यजामातृमुनये नित्य मङ्गळम् ।। (१०)

श्रीशैलेशगुरोः दिव्यश्रीपादांभोरुहाळये ।

सौम्यजामातृमुनये सत्त्वशुद्घाय मङ्गळम् ।। (११)

प्रपन्नजनसन्दोहमन्दाराय महात्मने ।

सौम्यजामातृमुनये सात्त्विकेन्द्राय मङ्गळम् ।। (१२)

स्वीयपादाब्जभक्तानां भूयसां मुक्तिमिच्छते ।

सौम्यजामातृमुनये सर्वोत्कृष्टाय मङ्गळम् ।। (१३)

ज्ञानभक्तिविरक्त्यादि-कल्याणगुणशालिने ।

सौम्यजामातृमुनये गुणतुङ्गाय मङ्गळम् ।। (१४)

प्रमाणसङ्ग्रहं गीतां भट्टनाथकृतेर्मुखम् ।

व्याख्यात्रे सौम्यजामातृमुनये नित्यमङ्गळम् ।। (१५)

विंशतिं यतिराजस्य गोपालस्य च कुर्वते ।

सौम्यजामातृमुनये सिद्धतत्त्वाय मङ्गळम् ।। (१६)

लोकाचार्यरहस्यानां व्याख्यानिष्कृष्टबुद्धये ।

सौम्यजामातृमुनये वाङ्मनोज्ञाय मङ्गळम् ।। (१७)

आचार्य-हृदयस्वान्त-व्याख्यानासक्तचेतसे ।

सौम्यजामातृमुनये दयोदाराय मङ्गळम् ।। (१८)

वेदान्तार्य-प्रबन्धानां शुद्धसारनिवेदिने ।

सौम्यजामातृमुनये शुद्धविद्याय मङ्गळम् ।। (१९)

श्रीरङ्गादिस्थलेशानां मङ्गळाशासनं शुभम् ।

कुर्वते सौम्यजामातृमुनये नित्यमङ्गळम् ।। (२०)

मङ्गळाशासनपरैः मदाचार्य पुरोगमैः ।

सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गळम् ।। (२१)

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.