शान्तिपर्वम् अध्यायः 140-167

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   140-अध्यायः युधिष्ठिर उवाच|| यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् | अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये ||१|| संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः | उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् ||२|| भीष्म उवाच|| नैतच्छुद्धागमादेव तव धर्मानुशासनम् | प्रज्ञासमवतारोऽयं कविभिः सम्भृतं मधु ||३|| बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः | नैकशाखेन धर्मेण यात्रैषा सम्प्रवर्तते ||४|| बुद्धिसञ्जननं राज्ञां धर्ममाचरतां सदा | जयो भवति […]

शान्तिपर्वम् अध्यायः 118-139

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   118-अध्यायः भीष्म उवाच|| स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् | ऋषिणा हुङ्कृतः पापस्तपोवनबहिष्कृतः ||१|| एवं राज्ञा मतिमता विदित्वा शीलशौचताम् | आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् ||२|| अनुक्रोशं बलं वीर्यं भावं सम्प्रशमं क्षमाम् | भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः ||३|| नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति | अकुलीननराकीर्णो न राजा […]

शान्तिपर्वम् अध्यायः 86-117

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   086-अध्यायः युधिष्ठिर उवाच|| कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः | प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ||१|| भीष्म उवाच|| व्यवहारेण शुद्धेन प्रजापालनतत्परः | प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ||२|| युधिष्ठिर उवाच|| कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः | एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ||३|| ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति | नैकस्मिन्पुरुषे ह्येते […]

शान्तिपर्वम् अध्यायः 60-85

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   060-अध्यायः वैशम्पायन उवाच|| ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् | प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ||१|| के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् | चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ||२|| केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते | केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ||३|| कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा | ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ||४|| केषु विश्वसितव्यं […]

शान्तिपर्वम् अध्यायः 31-59

श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   031-अध्यायः सुवर्णष्टीव्युपाख्यानम् वैशम्पायन उवाच|| ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत | भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ||१|| एवमुक्तः स च मुनिर्धर्मराजेन नारदः | आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ||२|| एवमेतन्महाराज यथायं केशवोऽब्रवीत् | कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ||३|| अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः | वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् ||४|| तत्र सम्पूजितौ […]

शान्तिपर्वम् अध्यायः 01-30

श्रीः श्रीमहाभारतम् ||१२ शान्तिपर्वम् ||   001-अध्यायः -राजधर्मपर्व वैशम्पायन उवाच|| कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः | विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ||१|| तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः | शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ||२|| कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् | अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ||३|| द्वैपायनो नारदश्च देवलश्च महानृषिः | देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ||४|| अन्ये च वेदविद्वांसः […]

अनुशासनपर्वम् अध्यायः 134-154

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 134-अध्यायः महेश्वर उवाच|| परावरज्ञे धर्मज्ञे तपोवननिवासिनि | साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे ||१|| दक्षे शमदमोपेते निर्ममे धर्मचारिणि | पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ||२|| सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती | मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ||३|| वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला | रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ||४|| अदितिः […]

अनुशासनपर्वम् अध्यायः 111-133

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 111-अध्यायः शौचानुपृच्छा युधिष्ठिर उवाच|| यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह | यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि ||१|| भीष्म उवाच|| सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् | यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ||२|| अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे | स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ||३|| तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् | अहिंसा सर्वभूतानामानृशंस्यं दमः […]

अनुशासनपर्वम् अध्यायः 95-110

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 095-अध्यायः शपथाध्यायः भीष्म उवाच|| अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः | व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ||१|| अथापश्यन्सुपीनांसपाणिपादमुखोदरम् | परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् ||२|| अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा | भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ||३|| वसिष्ठ उवाच|| नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् | सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ||४|| अत्रिरुवाच|| नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् […]

अनुशासनपर्वम् अध्यायः 66-94

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 066-अध्यायः पानीयदानफलम् युधिष्ठिर उवाच|| श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् | अन्नं तु ते विशेषेण प्रशस्तमिह भारत ||१|| पानीयदानं परमं कथं चेह महाफलम् | इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ||२|| भीष्म उवाच|| हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ | गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ||३|| पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ||३|| यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः | न तस्मात्परमं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.