अनुशासनपर्वम् अध्यायः 95-110

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

095-अध्यायः

शपथाध्यायः

भीष्म उवाच||

अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः |

व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ||१||

अथापश्यन्सुपीनांसपाणिपादमुखोदरम् |

परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् ||२||

अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा |

भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ||३||

वसिष्ठ उवाच||

नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् |

सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ||४||

अत्रिरुवाच||

नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् |

कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः ||५||

विश्वामित्र उवाच||

नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः |

अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः ||६||

जमदग्निरुवाच||

नैतस्येह यथास्माकं भक्तमिन्धनमेव च |

सञ्चिन्त्य वार्षिकं किञ्चित्तेन पीवाञ्शुनःसखः ||७||

कश्यप उवाच||

नैतस्येह यथास्माकं चत्वारश्च सहोदराः |

देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः ||८||

भरद्वाज उवाच||

नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः |

शोको भार्यापवादेन तेन पीवाञ्शुनःसखः ||९||

गौतम उवाच||

नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् |

एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः ||१०||

भीष्म उवाच||

अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः |

अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ||११||

परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् |

अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ||१२||

एकनिश्चयकार्याश्च व्यचरन्त वनानि ते |

आददानाः समुद्धृत्य मूलानि च फलानि च ||१३||

कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् |

शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ||१४||

बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् |

वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ||१५||

नानाविधैश्च विहगैर्जलप्रकरसेविभिः |

एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ||१६||

वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना |

यातुधानीति विख्याता पद्मिनीं तामरक्षत ||१७||

शुनःसखसहायास्तु बिसार्थं ते महर्षयः |

पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ||१८||

ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् |

स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ||१९||

एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् |

पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ||२०||

यातुधान्युवाच||

यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथञ्चन |

आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः ||२१||

ऋषय ऊचुः||

सर्व एव क्षुधार्ताः स्म न चान्यत्किञ्चिदस्ति नः |

भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत ||२२||

यातुधान्युवाच||

समयेन बिसानीतो गृह्णीध्वं कामकारतः |

एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ||२३||

भीष्म उवाच||

विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम् |

अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ||२४||

अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै |

अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ||२५||

यातुधान्युवाच||

यथोदाहृतमेतत्ते मयि नाम महामुने |

दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ||२६||

वसिष्ठ उवाच||

वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि |

वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् ||२७||

यातुधान्युवाच||

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |

नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||२८||

कश्यप उवाच||

कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः |

काश्यः काशनिकाशत्वादेतन्मे नाम धारय ||२९||

यातुधान्युवाच||

यथोदाहृतमेतत्ते मयि नाम महामुने |

दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ||३०||

भरद्वाज उवाच||

भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान् |

भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने ||३१||

यातुधान्युवाच||

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |

नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||३२||

गौतम उवाच||

गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते |

विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे ||३३||

यातुधान्युवाच||

यथोदाहृतमेतत्ते मयि नाम महामुने |

नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||३४||

विश्वामित्र उवाच||

विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा |

विश्वामित्रमिति ख्यातं यातुधानि निबोध मे ||३५||

यातुधान्युवाच||

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |

नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||३६||

जमदग्निरुवाच||

जाजमद्यजजा नाम मृजा माह जिजायिषे |

जमदग्निरिति ख्यातमतो मां विद्धि शोभने ||३७||

यातुधान्युवाच||

यथोदाहृतमेतत्ते मयि नाम महामुने |

नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||३८||

अरुन्धत्युवाच||

धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् |

मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ||३९||

यातुधान्युवाच||

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |

नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||४०||

गण्डोवाच||

गण्डं गण्डं गतवती गण्डगण्डेति सञ्ज्ञिता |

गण्डगण्डेव गण्डेति विद्धि मानलसम्भवे ||४१||

यातुधान्युवाच||

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |

नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||४२||

पशुसख उवाच||

सखा सखे यः सख्येयः पशूनां च सखा सदा |

गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ||४३||

यातुधान्युवाच||

नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् |

नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ||४४||

शुनःसख उवाच||

एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे |

शुनःसखसखायं मां यातुधान्युपधारय ||४५||

यातुधान्युवाच||

नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा |

तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ||४६||

शुनःसख उवाच||

सकृदुक्तं मया नाम न गृहीतं यदा त्वया |

तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ||४७||

भीष्म उवाच||

सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा |

कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह ||४८||

शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् |

भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ||४९||

ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च |

यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ||५०||

श्रमेण महता युक्तास्ते बिसानि कलापशः |

तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ||५१||

अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन् |

नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ ||५२||

ऋषय ऊचुः||

केन क्षुधाभिभूतानामस्माकं पापकर्मणा |

नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ||५३||

ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः |

त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ||५४||

त उक्त्वा बाढमित्येव सर्व एव शुनःसखम् |

क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ||५५||

अत्रिरुवाच||

स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु |

अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ||५६||

वसिष्ठ उवाच||

अनध्यायपरो लोके शुनः स परिकर्षतु |

परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः ||५७||

शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु |

अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ||५८||

कश्यप उवाच||

सर्वत्र सर्वं पणतु न्यासलोपं करोतु च |

कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ||५९||

वृथामांसं समश्नातु वृथादानं करोतु च |

यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ||६०||

भरद्वाज उवाच||

नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च |

ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ||६१||

उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च |

जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ||६२||

जमदग्निरुवाच||

पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् |

अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ||६३||

द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान् |

अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ||६४||

गौतम उवाच||

अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु |

विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ||६५||

उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः |

तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ||६६||

विश्वामित्र उवाच||

जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः |

अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ||६७||

अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहङ्कृतः |

कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ||६८||

वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः |

अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः ||६९||

अरुन्धत्युवाच||

नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः |

एका स्वादु समश्नातु बिसस्तैन्यं करोति या ||७०||

ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये |

अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या ||७१||

गण्डोवाच||

अनृतं भाषतु सदा साधुभिश्च विरुध्यतु |

ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ||७२||

साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह |

विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ||७३||

पशुसख उवाच||

दास्य एव प्रजायेत सोऽप्रसूतिरकिञ्चनः |

दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ||७४||

शुनःसख उवाच||

अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये |

आथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि ||७५||

ऋषय ऊचुः||

इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः |

त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ||७६||

शुनःसख उवाच||

न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः |

सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ||७७||

मया ह्यन्तर्हितानीह बिसानीमानि पश्यत |

परीक्षार्थं भगवतां कृतमेतन्मयानघाः ||७८||

रक्षणार्थं च सर्वेषां भवतामहमागतः ||७८||

यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी |

वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ||७९||

दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा |

तस्मादस्म्यागतो विप्रा वासवं मां निबोधत ||८०||

अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः |

उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ||८१||

भीष्म उवाच||

ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम् |

सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ||८२||

एवमेते महात्मानो भोगैर्बहुविधैरपि |

क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः ||८३||

नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ||८३||

तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् |

एष धर्मः परो राजन्नलोभ इति विश्रुतः ||८४||

इदं नरः सच्चरितं समवायेषु कीर्तयेत् |

सुखभागी च भवति न च दुर्गाण्यवाप्नुते ||८५||

प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा |

यशोधर्मार्थभागी च भवति प्रेत्य मानवः ||८६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

096-अध्यायः

भीष्म उवाच||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ||१||

पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम |

राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ||२||

ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रममन्त्रयन्त |

चराम सर्वे पृथिवीं पुण्यतीर्थां; तन्नः कार्यं हन्त गच्छाम सर्वे ||३||

शुक्रोऽङ्गिराश्चैव कविश्च विद्वां; स्तथागस्त्यो नारदपर्वतौ च |

भृगुर्वसिष्ठः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निश्च राजन् ||४||

ऋषिस्तथा गालवोऽथाष्टकश्च; भरद्वाजोऽरुन्धती वालखिल्याः |

शिबिर्दिलीपो नहुषोऽम्बरीषो; राजा ययातिर्धुन्धुमारोऽथ पूरुः ||५||

जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र |

तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ||६||

सर्वेषु तीर्थेष्वथ धूतपापा; जग्मुस्ततो ब्रह्मसरः सुपुण्यम् |

देवस्य तीर्थे जलमग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः ||७||

केचिद्बिसान्यखनंस्तत्र राज; न्नन्ये मृणालान्यखनंस्तत्र विप्राः |

अथापश्यन्पुष्करं ते ह्रियन्तं; ह्रदादगस्त्येन समुद्धृतं वै ||८||

तानाह सर्वानृषिमुख्यानगस्त्यः; केनादत्तं पुष्करं मे सुजातम् |

युष्माञ्शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुमर्हन्ति पद्मम् ||९||

शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा |

पुराधर्मो वर्धते नेह याव; त्तावद्गच्छामि परलोकं चिराय ||१०||

पुरा वेदान्ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ्श्रावयन्ति |

पुरा राजा व्यवहारानधर्म्या; न्पश्यत्यहं परलोकं व्रजामि ||११||

पुरावरान्प्रत्यवरान्गरीयसो; यावन्नरा नावमंस्यन्ति सर्वे |

तमोत्तरं यावदिदं न वर्तते; तावद्व्रजामि परलोकं चिराय ||१२||

पुरा प्रपश्यामि परेण मर्त्या; न्बलीयसा दुर्बलान्भुज्यमानान् |

तस्माद्यास्यामि परलोकं चिराय; न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ||१३||

तमाहुरार्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः |

मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ्शपथान्महर्षे ||१४||

ते निश्चितास्तत्र महर्षयस्तु; संमन्यन्तो धर्ममेवं नरेन्द्र |

ततोऽशपञ्शपथान्पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः ||१५||

भृगुरुवाच||

प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् |

खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ||१६||

वसिष्ठ उवाच||

अस्वाध्यायपरो लोके श्वानं च परिकर्षतु |

पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ||१७||

कश्यप उवाच||

सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च |

कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ||१८||

गौतम उवाच||

जीवत्वहङ्कृतो बुद्ध्या विपणत्वधमेन सः |

कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ||१९||

अङ्गिरा उवाच||

अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु |

ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् ||२०||

धुन्धुमार उवाच||

अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु |

एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् ||२१||

पूरुरुवाच||

चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु |

श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ||२२||

दिलीप उवाच||

उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः |

तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ||२३||

शुक्र उवाच||

पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् |

प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ||२४||

जमदग्निरुवाच||

अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् |

श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ||२५||

शिबिरुवाच||

अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च |

तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् ||२६||

ययातिरुवाच||

अनृतौ जटी व्रतिन्यां वै भार्यायां सम्प्रजायतु |

निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ||२७||

नहुष उवाच||

अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः |

विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ||२८||

अम्बरीष उवाच||

नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च |

ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् ||२९||

नारद उवाच||

गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् |

गरीयसोऽवजानातु यस्ते हरति पुष्करम् ||३०||

नाभाग उवाच||

अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु |

शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् ||३१||

कविरुवाच||

पदा स गां ताडयतु सूर्यं च प्रति मेहतु |

शरणागतं च त्यजतु यस्ते हरति पुष्करम् ||३२||

विश्वामित्र उवाच||

करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः |

ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ||३३||

पर्वत उवाच||

ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु |

शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ||३४||

भरद्वाज उवाच||

सर्वपापसमादानं नृशंसे चानृते च यत् |

तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ||३५||

अष्टक उवाच||

स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत् |

अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् ||३६||

गालव उवाच||

पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत् |

दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ||३७||

अरुन्धत्युवाच||

श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः |

एका स्वादु समश्नातु या ते हरति पुष्करम् ||३८||

वालखिल्या ऊचुः||

एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु |

धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् ||३९||

पशुसख उवाच||

अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः |

परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् ||४०||

सुरभ्युवाच||

बाल्वजेन निदानेन कांस्यं भवतु दोहनम् |

दुह्येत परवत्सेन या ते हरति पुष्करम् ||४१||

भीष्म उवाच||

ततस्तु तैः शपथैः शप्यमानै; र्नानाविधैर्बहुभिः कौरवेन्द्र |

सहस्राक्षो देवराट्सम्प्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम् ||४२||

अथाब्रवीन्मघवा प्रत्ययं स्वं; समाभाष्य तमृषिं जातरोषम् |

ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत्तन्निबोधेह ममाद्य राजन् ||४३||

शक्र उवाच||

अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये |

आथर्वणं वेदमधीत्य विप्रः; स्नायीत यः पुष्करमाददाति ||४४||

सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः |

ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ||४५||

अगस्त्य उवाच||

आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन |

दीयतां पुष्करं मह्यमेष धर्मः सनातनः ||४६||

इन्द्र उवाच||

न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै |

धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ||४७||

धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः |

आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ||४८||

तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम |

अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ||४९||

इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् |

जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ||५०||

प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः |

पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते ||५१||

आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि |

न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ||५२||

न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह |

विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ||५३||

यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम् |

स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ||५४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

097-अध्यायः

छत्रोपानहोत्पत्तिः

युधिष्ठिर उवाच||

यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ |

छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् ||१||

कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते ||१||

न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते |

एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः ||२||

भीष्म उवाच||

शृणु राजन्नवहितश्छत्रोपानहविस्तरम् |

यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् ||३||

यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् |

सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप ||४||

इतिहासं पुरावृत्तमिमं शृणु नराधिप |

जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ||५||

पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो |

सन्धाय सन्धाय शरांश्चिक्षेप किल भार्गवः ||६||

तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः |

आनाय्य सा तदा तस्मै प्रादादसकृदच्युत ||७||

अथ तेन स शब्देन ज्यातलस्य शरस्य च |

प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् ||८||

ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे |

स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् ||९||

गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् |

यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ||१०||

सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी |

तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च ||११||

स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा |

ययावानयितुं भूयः सायकानसितेक्षणा ||१२||

प्रत्याजगाम च शरांस्तानादाय यशस्विनी ||१२||

सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती |

उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ||१३||

स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् |

रेणुके किं चिरेण त्वमागतेति पुनः पुनः ||१४||

रेणुकोवाच||

शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन |

सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता ||१५||

एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया |

एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन ||१६||

जमदग्निरुवाच||

अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् |

शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ||१७||

भीष्म उवाच||

स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान् |

अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ||१८||

अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् |

द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते ||१९||

आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः |

रसं स तं वै वर्षासु प्रवर्षति दिवाकरः ||२०||

ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् |

अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ||२१||

अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः |

सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ||२२||

ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् |

सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो ||२३||

जातकर्माणि सर्वाणि व्रतोपनयनानि च |

गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ||२४||

सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः |

अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव ||२५||

रमणीयानि यावन्ति यावदारम्भकाणि च |

सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ||२६||

सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया |

प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते ||२७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

098-अध्यायः

छत्रोपानहदानम्

युधिष्ठिर उवाच||

एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः |

जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ||१||

भीष्म उवाच||

तथा प्रयाचमानस्य मुनिरग्निसमप्रभः |

जमदग्निः शमं नैव जगाम कुरुनन्दन ||२||

ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् |

कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते ||३||

चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः |

कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् ||४||

जमदग्निरुवाच||

स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा |

अवश्यं विनयाधानं कार्यमद्य मया तव ||५||

अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर |

तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ||६||

सूर्य उवाच||

असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर |

अपकारिणं तु मां विद्धि भगवञ्शरणागतम् ||७||

भीष्म उवाच||

ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् |

न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ||८||

ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले |

सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ||९||

दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च |

एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ||१०||

भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत् |

सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् ||११||

एतस्य त्वपनीतस्य समाधिं तात चिन्तय |

यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ||१२||

भीष्म उवाच||

एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः |

अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै ||१३||

सूर्य उवाच||

महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम् |

प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ||१४||

अद्यप्रभृति चैवैतल्लोके सम्प्रचरिष्यति |

पुण्यदानेषु सर्वेषु परमक्षय्यमेव च ||१५||

भीष्म उवाच||

उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम् |

पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ||१६||

तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम् |

धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ||१७||

छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये |

शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ||१८||

स शक्रलोके वसति पूज्यमानो द्विजातिभिः |

अप्सरोभिश्च सततं देवैश्च भरतर्षभ ||१९||

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ |

स्नातकाय महाबाहो संशिताय द्विजातये ||२०||

सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् |

गोलोके स मुदा युक्तो वसति प्रेत्य भारत ||२१||

एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् |

छत्रोपानहदानस्य फलं भरतसत्तम ||२२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

099-अध्यायः

आरामादिनिर्माणम्

युधिष्ठिर उवाच||

आरामाणां तडागानां यत्फलं कुरुनन्दन |

तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ||१||

भीष्म उवाच||

सुप्रदर्शा वनवती चित्रधातुविभूषिता |

उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते ||२||

तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् |

औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ||३||

तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः |

त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ||४||

अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् |

कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् ||५||

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः |

तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् ||६||

चतुर्विधानां भूतानां तडागमुपलक्षयेत् |

तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ||७||

देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः |

स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ||८||

तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः |

या च तत्र फलावाप्तिरृषिभिः समुदाहृता ||९||

वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति |

अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ||१०||

शरत्काले तु सलिलं तडागे यस्य तिष्ठति |

गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ||११||

हेमन्तकाले सलिलं तडागे यस्य तिष्ठति |

स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ||१२||

यस्य वै शैशिरे काले तडागे सलिलं भवेत् |

अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ||१३||

तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् |

अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ||१४||

निदाघकाले पानीयं तडागे यस्य तिष्ठति |

वाजपेयसमं तस्य फलं वै मुनयो विदुः ||१५||

स कुलं तारयेत्सर्वं यस्य खाते जलाशये |

गावः पिबन्ति पानीयं साधवश्च नराः सदा ||१६||

तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् |

मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ||१७||

यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च |

तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ||१८||

दुर्लभं सलिलं तात विशेषेण परत्र वै |

पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ||१९||

तिलान्ददत पानीयं दीपान्ददत जाग्रत |

ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ||२०||

सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते |

पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ||२१||

एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् |

अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे ||२२||

स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः |

वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ||२३||

एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे |

कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ||२४||

लभते नाम लोके च पितृभिश्च महीयते |

देवलोकगतस्यापि नाम तस्य न नश्यति ||२५||

अतीतानागते चोभे पितृवंशं च भारत |

तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् ||२६||

तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः |

परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ||२७||

पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् |

छायया चातिथींस्तात पूजयन्ति महीरुहाः ||२८||

किंनरोरगरक्षांसि देवगन्धर्वमानवाः |

तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ||२९||

पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् |

वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च ||३०||

तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा |

पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ||३१||

तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः |

एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ||३२||

तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् |

यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ||३३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

100-अध्यायः

बलिप्रदानम्

युधिष्ठिर उवाच||

गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ |

ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ||१||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप |

वासुदेवस्य संवादं पृथिव्याश्चैव भारत ||२||

संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् |

पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ||३||

वासुदेव उवाच||

गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा |

किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ||४||

पृथिव्युवाच||

ऋषयः पितरो देवा मनुष्याश्चैव माधव |

इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ||५||

सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् |

छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ||६||

तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ||६||

नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च |

कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ||७||

कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा |

पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ||८||

सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि |

अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ||९||

प्रजानां पतये चैव पृथग्घोमो विधीयते |

तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ||१०||

दक्षिणायां यमायेह प्रतीच्यां वरुणाय च |

सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ||११||

धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव |

मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ||१२||

मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ||१२||

तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् |

निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ||१३||

एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये |

अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ||१४||

यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः |

तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ||१५||

पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः |

वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ||१६||

ततोऽन्नेनावशेषेण भोजयेदतिथीनपि |

अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ||१७||

अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते |

आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः |

इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ||१९||

ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते |

गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ||२०||

राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च |

अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ||२१||

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि |

वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ||२२||

एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः |

स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ||२३||

भीष्म उवाच||

इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् |

तथा चकार सततं त्वमप्येवं समाचर ||२४||

एवं गृहस्थधर्मं त्वं चेतयानो नराधिप |

इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ||२५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

101-अध्यायः

दीपादिदानम्

युधिष्ठिर उवाच||

आलोकदानं नामैतत्कीदृशं भरतर्षभ |

कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ||२||

तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः |

वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ||३||

कुलशीलगुणोपेतः स्वाध्याये च परं गतः |

बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ||४||

स कदाचिन्मनुं विप्रो ददर्शोपससर्प च |

कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ||५||

ततस्तौ सिद्धसङ्कल्पौ मेरौ काञ्चनपर्वते |

रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ||६||

तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः |

ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ||७||

सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायम्भुवं प्रभुम् |

हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ||८||

सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर |

किमेतत्कथमुत्पन्नं फलयोगं च शंस मे ||९||

मनुरुवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

शुक्रस्य च बलेश्चैव संवादं वै समागमे ||१०||

बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः |

समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ||११||

तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः |

निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ||१२||

कथेयमभवत्तत्र या त्वया परिकीर्तिता |

सुमनोधूपदीपानां सम्प्रदाने फलं प्रति ||१३||

ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् |

सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम ||१४||

प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ||१४||

शुक्र उवाच||

तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् |

एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ||१५||

सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले |

अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ||१६||

अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च |

मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ||१७||

अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् |

ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसम्भवम् ||१८||

मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह |

तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ||१९||

देवताभ्यः सुमनसो यो ददाति नरः शुचिः |

तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ||२०||

यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो |

मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ||२१||

ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् |

ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च ||२२||

यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे |

आसुराणि च माल्यानि दैवतेभ्यो हितानि च ||२३||

राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः |

पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः ||२४||

वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः |

अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः ||२५||

द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः |

इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् ||२६||

अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः |

तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ||२७||

जलजानि च माल्यानि पद्मादीनि च यानि च |

गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ||२८||

ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः |

शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ||२९||

तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः |

रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ||३०||

मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः |

चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ||३१||

न तु श्मशानसम्भूता न देवायतनोद्भवाः |

संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ||३२||

गिरिसानुरुहाः सौम्या देवानामुपपादयेत् |

प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ||३३||

गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः |

नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ||३४||

सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत |

सङ्कल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः ||३५||

देवाः प्रीणन्ति सततं मानिता मानयन्ति च |

अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ||३६||

अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् |

धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ||३७||

निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः |

इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ||३८||

निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते |

गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ||३९||

अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् |

दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ||४०||

अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः |

फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ||४१||

देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः |

येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः ||४२||

य एवोक्ताः सुमनसां प्रदाने गुणहेतवः |

धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ||४३||

दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् |

यथा येन यदा चैव प्रदेया यादृशाश्च ते ||४४||

ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते |

प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ||४५||

अन्धं तमस्तमिस्रं च दक्षिणायनमेव च |

उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ||४६||

यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् |

तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः ||४७||

देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः |

तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते ||४८||

आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः |

तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ||४९||

दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः |

दीपप्रदः स्वर्गलोके दीपमाली विराजते ||५०||

हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः |

वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ||५१||

गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे |

दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ||५२||

कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति |

ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ||५३||

बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् |

देवयक्षोरगनृणां भूतानामथ रक्षसाम् ||५४||

येषां नाग्रभुजो विप्रा देवतातिथिबालकाः |

राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ||५५||

तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् |

शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ||५६||

गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा |

बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ||५७||

इतो दत्तेन जीवन्ति देवताः पितरस्तथा |

ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः ||५८||

बलयः सह पुष्पैस्तु देवानामुपहारयेत् |

दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः ||५९||

कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् |

सुरासवपुरस्कारा लाजोल्लेपनभूषिताः ||६०||

नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः |

तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत् ||६१||

अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः |

तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ||६२||

ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः |

ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ||६३||

इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः |

सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ||६४||

नारदोऽपि मयि प्राह गुणानेतान्महाद्युते |

त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ||६५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

102-अध्यायः

पुष्पादिदानफलम्

युधिष्ठिर उवाच||

श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् |

फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ||१||

धूपप्रदानस्य फलं प्रदीपस्य तथैव च |

बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ||२||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा ||३||

नहुषो हि महाराज राजर्षिः सुमहातपाः |

देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ||४||

तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् |

मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ||५||

मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः |

प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ||६||

अग्निकार्याणि समिधः कुशाः सुमनसस्तथा |

बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ||७||

सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः |

जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ||८||

दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः |

सर्वाण्येव यथान्यायं यथापूर्वमरिंदम ||९||

अथेन्द्रस्य भविष्यत्वादहङ्कारस्तमाविशत् |

सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते ||१०||

स ऋषीन्वाहयामास वरदानमदान्वितः |

परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान् ||११||

तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् |

अहङ्काराभिभूतस्य सुमहानत्यवर्तत ||१२||

अथ पर्यायश ऋषीन्वाहनायोपचक्रमे |

पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ||१३||

अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः |

अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ||१४||

एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः |

नहुषस्य किमर्थं वै मर्षयाम महामुने ||१५||

अगस्त्य उवाच||

कथमेष मया शक्यः शप्तुं यस्य महामुने |

वरदेन वरो दत्तो भवतो विदितश्च सः ||१६||

यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति |

इत्यनेन वरो देवाद्याचितो गच्छता दिवम् ||१७||

एवं न दग्धः स मया भवता च न संशयः |

अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः ||१८||

अमृतं चैव पानाय दत्तमस्मै पुरा विभो |

महात्मने तदर्थं च नास्माभिर्विनिपात्यते ||१९||

प्रायच्छत वरं देवः प्रजानां दुःखकारकम् |

द्विजेष्वधर्मयुक्तानि स करोति नराधमः ||२०||

अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर |

भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् ||२१||

भृगुरुवाच||

पितामहनियोगेन भवन्तमहमागतः |

प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते ||२२||

अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् |

अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ||२३||

अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् |

सञ्चाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् ||२४||

अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति |

दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ||२५||

व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् |

अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ||२६||

तत एनं सुदुर्बुद्धिं धिक्षब्दाभिहतत्विषम् |

धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने ||२७||

नहुषं पापकर्माणमैश्वर्यबलमोहितम् |

यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ||२८||

एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः |

अगस्त्यः परमप्रीतो बभूव विगतज्वरः ||२९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

103-अध्यायः

दीपादिदानफलम्

युधिष्ठिर उवाच||

कथं स वै विपन्नश्च कथं वै पातितो भुवि |

कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ||१||

भीष्म उवाच||

एवं तयोः संवदतोः क्रियास्तस्य महात्मनः |

सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ||२||

तथैव दीपदानानि सर्वोपकरणानि च |

बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः ||३||

सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ||३||

देवलोके नृलोके च सदाचारा बुधैः स्मृताः |

ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः ||४||

धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ||४||

यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते |

बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ||५||

यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा |

तथा शतगुणा प्रीतिर्देवतानां स्म जायते ||६||

एवं धूपप्रदानं च दीपदानं च साधवः |

प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् ||७||

स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता |

नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः ||८||

गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः ||८||

इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः |

सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ||९||

कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते |

सर्वमेतदवज्ञाय न चकारैतदीदृशम् ||१०||

ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः |

धूपदीपोदकविधिं न यथावच्चकार ह ||११||

ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ||११||

अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह |

द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ||१२||

ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् |

निमीलयस्व नयने जटा यावद्विशामि ते ||१३||

स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः |

भृगुः स सुमहातेजाः पातनाय नृपस्य ह ||१४||

ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै |

ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ||१५||

योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते |

यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ||१६||

इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् |

भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् ||१७||

न चापि दर्शनं तस्य चकार स भृगुस्तदा |

वरदानप्रभावज्ञो नहुषस्य महात्मनः ||१८||

न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै |

तं तु राजा प्रतोदेन चोदयामास भारत ||१९||

न चुकोप स धर्मात्मा ततः पादेन देवराट् |

अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ||२०||

तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः |

शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ||२१||

भृगुरुवाच||

यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् |

तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ||२२||

इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह |

अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ||२३||

भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते |

न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ||२४||

स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा |

पतितोऽपि महाराज भूतले स्मृतिमानभूत् ||२५||

प्रसादयामास भृगुं शापान्तो मे भवेदिति ||२५||

ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् |

शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ||२६||

भृगुरुवाच||

राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः |

स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत ||२७||

अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः |

स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ||२८||

नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः |

जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप ||२९||

तदा तु पातयित्वा तं नहुषं भूतले भृगुः |

जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् ||३०||

ततः शक्रं समानाय्य देवानाह पितामहः |

वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ||३१||

स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ||३१||

न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् |

तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ||३२||

एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् |

एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ||३३||

सोऽभिषिक्तो भगवता देवराज्येन वासवः |

ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ||३४||

एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् |

स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ||३५||

तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः |

दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः ||३६||

पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ||३६||

यावदक्षिनिमेषाणि ज्वलते तावतीः समाः |

रूपवान्धनवांश्चापि नरो भवति दीपदः ||३७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

104-अध्यायः

ब्रह्मस्वहरणम्

युधिष्ठिर उवाच||

ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ |

नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ||२||

राजन्य उवाच||

वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे |

श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ||३||

साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते |

कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि ||४||

चण्डाल उवाच||

ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा |

सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः ||५||

दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् |

सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ||६||

येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः |

ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ||७||

जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः |

पशूनवेक्षमाणाश्च साधुवृत्तेन दम्पती ||८||

अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः |

तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ||९||

चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः |

ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ||१०||

तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन |

ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ||११||

तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता |

विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः ||१२||

ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः |

ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ||१३||

सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् |

श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति ||१४||

नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति ||१४||

श्वचर्यामतिमानं च सखिदारेषु विप्लवम् |

तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ||१५||

श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् |

अतिमानेन भूतानामिमां गतिमुपागतम् ||१६||

अहं वै विपुले जातः कुले धनसमन्विते |

अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः ||१७||

अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा |

संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् ||१८||

सोऽहं तेन च वृत्तेन भोजनेन च तेन वै |

इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम् ||१९||

आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् |

धावमानं सुसंरब्धं पश्य मां रजसान्वितम् ||२०||

स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः |

दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः ||२१||

तथा पापकृतं विप्रमाश्रमस्थं महीपते |

सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ||२२||

अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ |

निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ||२३||

जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा |

शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ||२४||

त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते |

चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ||२५||

राजन्य उवाच||

चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि |

ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ||२६||

दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् |

हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ||२७||

भीष्म उवाच||

इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परन्तप |

हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ||२८||

तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ |

यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् ||२९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

105-अध्यायः

हस्तिकूटम्

युधिष्ठिर उवाच||

एको लोकः सुकृतिनां सर्वे त्वाहो पितामह |

उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः |

पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः ||२||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गौतमस्य मुनेस्तात संवादं वासवस्य च ||३||

ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः |

महावने हस्तिशिशुं परिद्यूनममातृकम् ||४||

तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः |

स तु दीर्घेण कालेन बभूवातिबलो महान् ||५||

तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् |

धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् ||६||

ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः |

अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ||७||

मा मे हार्षीर्हस्तिनं पुत्रमेनं; दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ |

मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् ||८||

इध्मोदकप्रदातारं शून्यपालकमाश्रमे |

विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ||९||

शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम |

न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ||१०||

धृतराष्ट्र उवाच||

गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च |

अन्यच्च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम् ||११||

गौतम उवाच||

त्वामेव गावोऽभि भवन्तु राज; न्दास्यः सनिष्का विविधं च रत्नम् |

अन्यच्च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम् ||१२||

धृतराष्ट्र उवाच||

ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र |

स्वं वाहनं नयतो नास्त्यधर्मो; नागश्रेष्ठाद्गौतमास्मान्निवर्त ||१३||

गौतम उवाच||

यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा |

वैवस्वतस्य सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ||१४||

धृतराष्ट्र उवाच||

ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः |

यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र ||१५||

गौतम उवाच||

वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम् |

यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये ||१६||

धृतराष्ट्र उवाच||

ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश्चरन्ति |

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||१७||

गौतम उवाच||

मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या |

गन्धर्वयक्षैरप्सरोभिश्च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये ||१८||

धृतराष्ट्र उवाच||

अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः |

शिष्टाशिनः संविभज्याश्रितांश्च; मन्दाकिनीं तेऽपि विभूषयन्ति ||१९||

गौतम उवाच||

मेरोरग्रे यद्वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम् |

सुदर्शना यत्र जम्बूर्विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये ||२०||

धृतराष्ट्र उवाच||

ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः |

येऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः ||२१||

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र |

यद्विद्यते विदितं स्थानमस्ति; तद्ब्रूहि त्वं त्वरितो ह्येष यामि ||२२||

गौतम उवाच||

सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य |

गन्धर्वाणामप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये ||२३||

धृतराष्ट्र उवाच||

ये नृत्तगीतकुशला जनाः सदा; ह्ययाचमानाः सहिताश्चरन्ति |

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||२४||

गौतम उवाच||

यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र |

यत्राग्नियौनाश्च वसन्ति विप्रा; ह्ययोनयः पर्वतयोनयश्च ||२५||

यत्र शक्रो वर्षति सर्वकामा; न्यत्र स्त्रियः कामचाराश्चरन्ति |

यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये ||२६||

धृतराष्ट्र उवाच||

ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश्चरन्ति |

न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः ||२७||

निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः |

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||२८||

गौतम उवाच||

ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः |

सोमस्य राज्ञः सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ||२९||

धृतराष्ट्र उवाच||

ये दानशीला न प्रतिगृह्णते सदा; न चाप्यर्थानाददते परेभ्यः |

येषामदेयमर्हते नास्ति किं चि; त्सर्वातिथ्याः सुप्रसादा जनाश्च ||३०||

ये क्षन्तारो नाभिजल्पन्ति चान्या; ञ्शक्ता भूत्वा सततं पुण्यशीलाः |

तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ||३१||

गौतम उवाच||

ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः |

आदित्यस्य सुमहान्तः सुवृत्ता; स्तत्र त्वाहं हस्तिनं यातयिष्ये ||३२||

धृतराष्ट्र उवाच||

स्वाध्यायशीला गुरुशुश्रूषणे रता; स्तपस्विनः सुव्रताः सत्यसन्धाः |

आचार्याणामप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्वचोद्याः ||३३||

तथाविधानामेष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम् |

सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र ||३४||

गौतम उवाच||

ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः |

वरुणस्य राज्ञः सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ||३५||

धृतराष्ट्र उवाच||

चातुर्मास्यैर्ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति |

ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्यायं त्रीणि वर्षाणि विप्राः ||३६||

स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम् |

धर्मात्मनामुद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र ||३७||

गौतम उवाच||

इन्द्रस्य लोका विरजा विशोका; दुरन्वयाः काङ्क्षिता मानवानाम् |

तस्याहं ते भवने भूरितेजसो; राजन्निमं हस्तिनं यातयिष्ये ||३८||

धृतराष्ट्र उवाच||

शतवर्षजीवी यश्च शूरो मनुष्यो; वेदाध्यायी यश्च यज्वाप्रमत्तः |

एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र ||३९||

गौतम उवाच||

प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः |

मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातयिष्ये ||४०||

धृतराष्ट्र उवाच||

ये राजानो राजसूयाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम् |

ये चाश्वमेधावभृथाप्लुताङ्गा; स्तेषां लोका धृतराष्ट्रो न तत्र ||४१||

गौतम उवाच||

ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः |

तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातयिष्ये ||४२||

धृतराष्ट्र उवाच||

यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच्च शक्त्या |

तथा दशभ्यो यश्च दद्यादिहैकां; पञ्चभ्यो वा दानशीलस्तथैकाम् ||४३||

ये जीर्यन्ते ब्रह्मचर्येण विप्रा; ब्राह्मीं वाचं परिरक्षन्ति चैव |

मनस्विनस्तीर्थयात्रापरायणा; स्ते तत्र मोदन्ति गवां विमाने ||४४||

प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः |

पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ||४५||

गयां गयशिरश्चैव विपाशां स्थूलवालुकाम् |

तूष्णीङ्गङ्गां दशगङ्गां महाह्रदमथापि च ||४६||

गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः |

सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च ||४७||

तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः |

प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ||४८||

गौतम उवाच||

यत्र शीतभयं नास्ति न चोष्णभयमण्वपि |

न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ||४९||

न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा |

न जरामरणे वापि न पुण्यं न च पातकम् ||५०||

तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते |

स्वयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति ||५१||

धृतराष्ट्र उवाच||

निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः |

अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः ||५२||

ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः |

न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ||५३||

गौतम उवाच||

रथन्तरं यत्र बृहच्च गीयते; यत्र वेदी पुण्डरीकैः स्तृणोति |

यत्रोपयाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातयिष्ये ||५४||

बुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा |

कच्चिन्न वाचा वृजिनं कदा चि; दकार्षं ते मनसोऽभिषङ्गात् ||५५||

शक्र उवाच||

यस्मादिमं लोकपथं प्रजाना; मन्वागमं पदवादे गजस्य |

तस्माद्भवान्प्रणतं मानुशास्तु; ब्रवीषि यत्तत्करवाणि सर्वम् ||५६||

गौतम उवाच||

श्वेतं करेणुं मम पुत्रनागं; यं मेऽहार्षीर्दशवर्षाणि बालम् |

यो मे वने वसतोऽभूद्द्वितीय; स्तमेव मे देहि सुरेन्द्र नागम् ||५७||

शक्र उवाच||

अयं सुतस्ते द्विजमुख्य नाग; श्चाघ्रायते त्वामभिवीक्षमाणः |

पादौ च ते नासिकयोपजिघ्रते; श्रेयो मम ध्याहि नमश्च तेऽस्तु ||५८||

गौतम उवाच||

शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्यायामि पूजां च सदा प्रयुञ्जे |

ममापि त्वं शक्र शिवं ददस्व; त्वया दत्तं प्रतिगृह्णामि नागम् ||५९||

शक्र उवाच||

येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम् |

तेषां त्वयैकेन महात्मनास्मि; बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ||६०||

हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना |

प्राप्नुहि त्वं शुभाँल्लोकानह्नाय च चिराय च ||६१||

भीष्म उवाच||

स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना |

दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ||६२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

106-अध्यायः

अनशनमाहात्म्यम्

युधिष्ठिर उवाच||

दानं बहुविधाकारं शान्तिः सत्यमहिंसता |

स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ||१||

पितामहस्य विदितं किमन्यत्र तपोबलात् |

तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि ||२||

भीष्म उवाच||

तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर |

मतं मम तु कौन्तेय तपो नानशनात्परम् ||३||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ||४||

अतीत्य सुरलोकं च गवां लोकं च भारत |

ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः ||५||

तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम् |

कथं भगीरथागास्त्वमिमं देशं दुरासदम् ||६||

न हि देवा न गन्धर्वा न मनुष्या भगीरथ |

आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ||७||

भगीरथ उवाच||

निःशङ्कमन्नमददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम् |

ब्राह्मं व्रतं नित्यमास्थाय विद्धि; न त्वेवाहं तस्य फलादिहागाम् ||८||

दशैकरात्रान्दश पञ्चरात्रा; नेकादशैकादशकान्क्रतूंश्च |

ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम् ||९||

यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम् |

अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम् ||१०||

दशायुतानि चाश्वानामयुतानि च विंशतिम् |

पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ||११||

सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम् |

षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैराभरणैर्न तेन ||१२||

दशार्बुदान्यददं गोसवेज्या; स्वेकैकशो दश गा लोकनाथ |

समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन ||१३||

अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् |

गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ||१४||

दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह |

प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ||१५||

वाजिनां बाह्लिजातानामयुतान्यददं दश |

कर्काणां हेममालानां न च तेनाहमागतः ||१६||

कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् |

एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ||१७||

वाजिनां श्यामकर्णानां हरितानां पितामह |

प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ||१८||

ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् |

पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च ||१९||

अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः |

रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ||२०||

सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः ||२०||

दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः |

वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् ||२१||

शक्रतुल्यप्रभावानामिज्यया विक्रमेण च |

सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ||२२||

विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह |

अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ||२३||

स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते |

दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ||२४||

वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते |

वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् ||२५||

तपस्वी नियताहारः शममास्थाय वाग्यतः ||२५||

दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् |

मूर्ध्ना धारां महादेवः शिरसा यामधारयत् ||२६||

न तेनाप्यहमागच्छं फलेनेह पितामह ||२६||

शम्याक्षेपैरयजं यच्च देवा; न्सद्यस्कानामयुतैश्चापि यत्तत् |

त्रयोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन ||२७||

अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं ब्राह्मणेभ्यः |

एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः ||२८||

हिरण्यरत्ननिचितानददं रत्नपर्वतान् |

धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः ||२९||

शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः |

इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ||३०||

एकादशाहैरयजं सदक्षिणै; र्द्विर्द्वादशाहैरश्वमेधैश्च देव |

आर्कायणैः षोडशभिश्च ब्रह्मं; स्तेषां फलेनेह न चागतोऽस्मि ||३१||

निष्कैककण्ठमददं योजनायतं; तद्विस्तीर्णं काञ्चनपादपानाम् |

वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन ||३२||

तुरायणं हि व्रतमप्रधृष्य; मक्रोधनोऽकरवं त्रिंशतोऽब्दान् |

शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं ब्राह्मणेभ्यः ||३३||

पयस्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ |

प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम् ||३४||

त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा |

अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ||३५||

दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः |

न चैव तेषां देवेश फलेनाहमिहागतः ||३६||

सरय्वां बाहुदायां च गङ्गायामथ नैमिषे |

गवां शतानामयुतमददं न च तेन वै ||३७||

इन्द्रेण गुह्यं निहितं वै गुहायां; यद्भार्गवस्तपसेहाभ्यविन्दत् |

जाज्वल्यमानमुशनस्तेजसेह; तत्साधयामास महं वरेण्यम् ||३८||

ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते |

सहस्रमृषयश्चासन्ये वै तत्र समागताः ||३९||

उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ||३९||

प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो |

इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ||४०||

कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत् |

तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद ||४१||

भीष्म उवाच||

इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् |

पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ||४२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

107-अध्यायः

आयुष्याख्यानम्

युधिष्ठिर उवाच||

शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके |

कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ||१||

आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः |

केन वा लभते कीर्तिं केन वा लभते श्रियम् ||२||

तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः |

जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह ||३||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि |

अल्पायुर्येन भवति दीर्घायुर्वापि मानवः ||४||

येन वा लभते कीर्तिं येन वा लभते श्रियम् |

यथा च वर्तन्पुरुषः श्रेयसा सम्प्रयुज्यते ||५||

आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् |

आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ||६||

दुराचारो हि पुरुषो नेहायुर्विन्दते महत् |

त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च ||७||

तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः |

अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ||८||

आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः |

साधूनां च यथा वृत्तमेतदाचारलक्षणम् ||९||

अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् |

भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ||१०||

ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः |

अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ||११||

विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः |

अल्पायुषो भवन्तीह नरा निरयगामिनः ||१२||

सर्वलक्षणहीनोऽपि समुदाचारवान्नरः |

श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ||१३||

अक्रोधनः सत्यवादी भूतानामविहिंसकः |

अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ||१४||

लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः |

नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत् ||१५||

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् |

उत्थायाचम्य तिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः ||१६||

एवमेवापरां सन्ध्यां समुपासीत वाग्यतः |

नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ||१७||

ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् |

तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ||१८||

ये च पूर्वामुपासन्ते द्विजाः सन्ध्यां न पश्चिमाम् |

सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ||१९||

परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् |

न हीदृशमनायुष्यं लोके किञ्चन विद्यते ||२०||

यादृशं पुरुषस्येह परदारोपसेवनम् ||२०||

प्रसाधनं च केशानामञ्जनं दन्तधावनम् |

पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ||२१||

पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन |

उदक्यया च सम्भाषां न कुर्वीत कदाचन ||२२||

नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके |

उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ||२३||

प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् |

प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ||२४||

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः |

धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ||२५||

नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः |

अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् ||२६||

शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् |

निषण्णश्चापि खादेत न तु गच्छन्कथञ्चन ||२७||

मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे |

आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् |

आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ||२९||

त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन |

अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते ||३०||

त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन |

सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ||३१||

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति |

प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ||३२||

अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् |

कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ||३३||

न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् |

नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ||३४||

स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् ||३४||

उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः |

केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ||३५||

न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः |

न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते ||३६||

शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदुपस्पृशेत् |

तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत् ||३७||

नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन |

वाते च पूतिगन्धे च मनसापि न चिन्तयेत् ||३८||

अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः |

आयुरस्य निकृन्तामि प्रजामस्याददे तथा ||३९||

य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति |

यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ||४०||

तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन ||४०||

प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् |

ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ||४१||

उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः |

दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते ||४२||

त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः |

ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ||४३||

दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा |

क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ||४४||

ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च |

तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ||४५||

गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन |

अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ||४६||

सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह |

गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ||४७||

दूरादावसथान्मूत्रं दूरात्पादावसेचनम् |

उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ||४८||

नातिकल्पं नातिसायं न च मध्यंदिने स्थिते |

नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ||४९||

पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च |

वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ||५०||

प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् |

चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् ||५१||

मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा |

चतुष्पथान्न सेवेत उभे सन्ध्ये तथैव च ||५२||

उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् |

ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ||५३||

अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः |

अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ||५४||

वृथा मांसं न खादेत पृष्ठमांसं तथैव च |

आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ||५५||

नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |

ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||५६||

वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |

परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||५७||

रोहते सायकैर्विद्धं वनं परशुना हतम् |

वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ||५८||

हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् |

रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ||५९||

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् |

द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् ||६०||

परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत् |

अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् ||६१||

न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् |

तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ||६२||

कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः |

पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ||६३||

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् |

अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ||६४||

संयावं कृसरं मांसं शष्कुली पायसं तथा |

आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ||६५||

नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा |

वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् ||६६||

न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् ||६६||

मातापितरमुत्थाय पूर्वमेवाभिवादयेत् |

आचार्यमथ वाप्येनं तथायुर्विन्दते महत् ||६७||

वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः |

भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत् ||६८||

उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः |

अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन |

अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ||७०||

अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः |

न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ||७१||

उदक्षिरा न स्वपेत तथा प्रत्यक्षिरा न च |

प्राक्षिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः ||७२||

न भग्ने नावदीर्णे वा शयने प्रस्वपेत च |

नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन ||७३||

न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन |

स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ||७४||

न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् |

आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ||७५||

स्रजश्च नावकर्षेत न बहिर्धारयेत च ||७५||

रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः |

वर्जयित्वा तु कमलं तथा कुवलयं विभो ||७६||

रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि |

काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् ||७७||

स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते ||७७||

विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः |

तथा नान्यधृतं धार्यं न चापदशमेव च ||७८||

अन्यदेव भवेद्वासः शयनीये नरोत्तम |

अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ||७९||

प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च |

पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ||८०||

उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः |

पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ||८१||

नालीढया परिहतं भक्षयीत कदाचन |

तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च ||८२||

न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च |

प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः ||८३||

पिप्पलं च वटं चैव शणशाकं तथैव च |

उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः ||८४||

आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् |

वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ||८५||

न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु |

दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् ||८६||

वालेन तु न भुञ्जीत परश्राद्धं तथैव च |

सायं प्रातश्च भुञ्जीत नान्तराले समाहितः ||८७||

वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन |

भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ||८८||

तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते |

पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ||८९||

समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर |

विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ||९०||

पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि |

निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् ||९१||

भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् |

दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ||९२||

आचम्य चैव हस्तेन परिस्राव्य तथोदकम् |

अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ||९३||

पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः |

ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ||९४||

अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च |

स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ||९५||

अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् |

कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ||९६||

अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत |

तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा ||९७||

परापवादं न ब्रूयान्नाप्रियं च कदाचन |

न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ||९८||

पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् |

संसर्गं च न गच्छेत तथायुर्विन्दते महत् ||९९||

न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् |

न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् ||१००||

स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते |

त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः ||१०१||

इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः |

कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ||१०२||

ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव |

प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा ||१०३||

सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् |

निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ||१०४||

वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि |

गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ||१०५||

गृहे पारावता धन्याः शुकाश्च सहसारिकाः |

गृहेष्वेते न पापाय तथा वै तैलपायिकाः ||१०६||

उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा |

निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् ||१०७||

अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् |

महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् ||१०८||

अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा |

वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ||१०९||

बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च |

सम्बन्धिनां च राजेन्द्र तथायुर्विन्दते महत् ||११०||

ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् |

तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ||१११||

सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् |

न भुञ्जीत च मेधावी तथायुर्विन्दते महत् ||११२||

नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् |

पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ||११३||

वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत |

शेषाणि चावदातानि पानीयं चैव भोजने ||११४||

सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् |

द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ||११५||

महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा |

वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति ||११६||

अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा |

पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत ||११७||

कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते |

पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ||११८||

शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च |

नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः ||११९||

न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत ||११९||

दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् |

ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ||१२०||

प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः |

उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत् ||१२१||

परिवादं न च ब्रूयात्परेषामात्मनस्तथा |

परिवादो न धर्माय प्रोच्यते भरतर्षभ ||१२२||

वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम |

समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा ||१२३||

वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् |

तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् ||१२४||

अयोनिं च वियोनिं च न गच्छेत विचक्षणः |

पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि ||१२५||

अपस्मारिकुले जातां निहीनां चैव वर्जयेत् |

श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर ||१२६||

लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः |

मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति ||१२७||

महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर |

अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ||१२८||

अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः |

वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ||१२९||

न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः |

अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ||१३०||

अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता |

प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै ||१३१||

पारदार्यमनायुष्यं नापितोच्छिष्टता तथा |

यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत ||१३२||

सन्ध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् |

प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् ||१३३||

ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप |

देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ||१३४||

अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः |

अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत ||१३५||

न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि |

अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् ||१३६||

मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् |

हितं वाप्यहितं वापि न विचार्यं नरर्षभ ||१३७||

धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप |

हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ||१३८||

यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते ||१३८||

अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च |

प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् ||१३९||

युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत |

गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ||१४०||

पुराणमितिहासाश्च तथाख्यानानि यानि च |

महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ||१४१||

पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् |

स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ||१४२||

पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् |

एतेन विधिना पत्नीमुपगच्छेत पण्डितः ||१४३||

ज्ञातिसम्बन्धिमित्राणि पूजनीयानि नित्यशः |

यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः ||१४४||

अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप ||१४४||

एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः |

शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ||१४५||

आचारो भूतिजनन आचारः कीर्तिवर्धनः |

आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ||१४६||

आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते |

आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ||१४७||

एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् |

अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम् ||१४८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

108-अध्यायः

ज्येष्ठकनिष्ठवृत्तिः

युधिष्ठिर उवाच||

यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ |

कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ||१||

भीष्म उवाच||

ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान् |

गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत ||२||

न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् |

गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ||३||

अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः |

परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ||४||

प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः |

श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः ||५||

ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः |

हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ||६||

अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः |

अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ||७||

निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् |

विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ||८||

सर्वानर्थः कुले यत्र जायते पापपूरुषः |

अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ||९||

सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः |

नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ||१०||

अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः |

स्वयमीहितलब्धं तु नाकामो दातुमर्हति ||११||

भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह |

न पुत्रभागं विषमं पिता दद्यात्कथञ्चन ||१२||

न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा |

यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् ||१३||

धर्मं हि श्रेय इत्याहुरिति धर्मविदो विदुः ||१३||

दशाचार्यानुपाध्याय उपाध्यायान्पिता दश |

दश चैव पितॄन्माता सर्वां वा पृथिवीमपि ||१४||

गौरवेणाभिभवति नास्ति मातृसमो गुरुः |

माता गरीयसी यच्च तेनैतां मन्यते जनः ||१५||

ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत |

स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् ||१६||

कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः |

तमेव चोपजीवेरन्यथैव पितरं तथा ||१७||

शरीरमेतौ सृजतः पिता माता च भारत |

आचार्यशास्ता या जातिः सा सत्या साजरामरा ||१८||

ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ |

भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

109-अध्यायः

उपवासविधिः

युधिष्ठिर उवाच||

सर्वेषामेव वर्णानां म्लेच्छानां च पितामह |

उपवासे मतिरियं कारणं च न विद्महे ||१||

ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम् |

उपवासे कथं तेषां कृत्यमस्ति पितामह ||२||

नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव |

अवाप्नोति गतिं कां च उपवासपरायणः ||३||

उपवासः परं पुण्यमुपवासः परायणम् |

उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ||४||

अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् |

स्वर्गं पुण्यं च लभते कथं भरतसत्तम ||५||

उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप |

धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि तम् ||६||

वैशम्पायन उवाच||

एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् |

धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ||७||

इदं खलु महाराज श्रुतमासीत्पुरातनम् |

उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ ||८||

प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत |

यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ||९||

प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः |

उपवासविधिं पुण्यमाचष्ट भरतर्षभ ||१०||

अङ्गिरा उवाच||

ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन |

द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ ||११||

वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते |

त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते ||१२||

चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते |

त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ||१३||

पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत |

क्षमावान्रूपसम्पन्नः श्रुतवांश्चैव जायते ||१४||

नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन |

यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान् ||१५||

अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम् |

उपोष्य व्याधिरहितो वीर्यवानभिजायते ||१६||

मार्गशीर्षं तु यो मासमेकभक्तेन सङ्क्षिपेत् |

भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः ||१७||

सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः |

कृषिभागी बहुधनो बहुपुत्रश्च जायते ||१८||

पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् |

सुभगो दर्शनीयश्च यशोभागी च जायते ||१९||

पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् |

श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ||२०||

भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् |

स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ||२१||

चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत् |

सुवर्णमणिमुक्ताढ्ये कुले महति जायते ||२२||

निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः |

नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ||२३||

ज्येष्ठामूलं तु यो मासमेकभक्तेन सङ्क्षपेत् |

ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ||२४||

आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः |

बहुधान्यो बहुधनो बहुपुत्रश्च जायते ||२५||

श्रावणं नियतो मासमेकभक्तेन यः क्षपेत् |

यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ||२६||

प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः |

धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ||२७||

तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत् |

प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ||२८||

कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम् |

शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ||२९||

इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः |

तिथीनां नियमा ये तु शृणु तानपि पार्थिव ||३०||

पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत |

गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते ||३१||

मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश |

गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ||३२||

एते तु नियमाः सर्वे कर्तव्याः शरदो दश |

द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता ||३३||

यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् |

अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ||३४||

षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः |

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ||३५||

अधिवासे सोऽप्सरसां नृत्यगीतविनादिते |

तप्तकाञ्चनवर्णाभं विमानमधिरोहति ||३६||

पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते |

तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ||३७||

यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः |

अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ||३८||

दशवर्षसहस्राणि स्वर्गे च स महीयते |

तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ||३९||

यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते |

अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः ||४०||

वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते |

त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ||४१||

षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् |

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ||४२||

चक्रवाकप्रयुक्तेन विमानेन स गच्छति |

चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते ||४३||

अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप |

गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ||४४||

हंससारसयुक्तेन विमानेन स गच्छति |

पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ||४५||

पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु |

षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् ||४६||

षष्टिं वर्षसहस्राणि दिवमावसते च सः ||४६||

वीणानां वल्लकीनां च वेणूनां च विशां पते |

सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ||४७||

संवत्सरमिहैकं तु मासि मासि पिबेत्पयः |

फलं विश्वजितस्तात प्राप्नोति स नरो नृप ||४८||

सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति |

सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ||४९||

मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते |

विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ||५०||

अनार्तो व्याधिरहितो गच्छेदनशनं तु यः |

पदे पदे यज्ञफलं स प्राप्नोति न संशयः ||५१||

दिवं हंसप्रयुक्तेन विमानेन स गच्छति |

शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ||५२||

आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः |

शतं वर्षसहस्राणां मोदते दिवि स प्रभो ||५३||

काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ||५३||

सहस्रहंससंयुक्ते विमाने सोमवर्चसि |

स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ||५४||

क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् |

व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ||५५||

दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् |

न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ||५६||

अतः स कामसंयुक्तो विमाने हेमसंनिभे |

रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुभे ||५७||

स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः |

अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ||५८||

बालसूर्यप्रतीकाशे विमाने हेमवर्चसि |

वैडूर्यमुक्ताखचिते वीणामुरजनादिते ||५९||

पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते |

स्त्रीसहस्रानुचरिते स नरः सुखमेधते ||६०||

यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव |

तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ||६१||

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः |

न धर्मात्परमो लाभस्तपो नानशनात्परम् ||६२||

ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च |

उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ||६३||

उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे |

ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ||६४||

दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता |

क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः ||६५||

च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः |

सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ||६६||

इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् |

यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ||६७||

इमं तु कौन्तेय यथाक्रमं विधिं; प्रवर्तितं ह्यङ्गिरसा महर्षिणा |

पठेत यो वै शृणुयाच्च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम् ||६८||

विमुच्यते चापि स सर्वसङ्करै; र्न चास्य दोषैरभिभूयते मनः |

वियोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः ||६९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

110-अध्यायः

उपवासफलम्

युधिष्ठिर उवाच||

पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना |

गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ||१||

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह |

बहूपकरणा यज्ञा नानासम्भारविस्तराः ||२||

पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह |

नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ||३||

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् |

तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ||४||

भीष्म उवाच||

इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् |

विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ||५||

यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् |

अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ||६||

षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः |

तप्तकाञ्चनवर्णं च विमानं लभते नरः ||७||

देवस्त्रीणामधीवासे नृत्यगीतनिनादिते |

प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ||८||

त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् |

धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ||९||

द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् |

सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ||१०||

यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ||१०||

सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः |

क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ||११||

पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे |

द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ||१२||

तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् |

सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ||१३||

अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् |

मयूरहंससंयुक्तं विमानं लभते नरः ||१४||

सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह |

निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ||१५||

दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् |

सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||१६||

वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् |

इन्द्रकन्याभिरूढं च विमानं लभते नरः ||१७||

सागरस्य च पर्यन्ते वासवं लोकमावसेत् |

देवराजस्य च क्रीडां नित्यकालमवेक्षते ||१८||

दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् |

सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ||१९||

अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः |

अनसूयुरपापस्थो द्वादशाहफलं लभेत् ||२०||

जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् |

सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ||२१||

आवर्तनानि चत्वारि तथा पद्मानि द्वादश |

शराग्निपरिमाणं च तत्रासौ वसते सुखम् ||२२||

दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् |

सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||२३||

सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः |

गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ||२४||

अग्निज्वालासमाभासं हंसबर्हिणसेवितम् |

शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ||२५||

तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते |

नूपुराणां निनादेन मेखलानां च निस्वनैः ||२६||

कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च |

पद्मान्यष्टादश तथा पताके द्वे तथैव च ||२७||

अयुतानि च पञ्चाशदृक्षचर्मशतस्य च |

लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ||२८||

दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् |

सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||२९||

सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् |

सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ||३०||

पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति |

तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ||३१||

फलं बहुसुवर्णस्य यज्ञस्य लभते नरः |

सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते ||३२||

यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः |

देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ||३३||

पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् |

पद्मवर्णनिभं चैव विमानमधिरोहति ||३४||

कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः |

वयोरूपविलासिन्यो लभते नात्र संशयः ||३५||

यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि |

सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||३६||

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः |

पुण्डरीकप्रकाशं च विमानं लभते नरः ||३७||

दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च |

नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ||३८||

अष्टादशसहस्राणि वर्षाणां कल्पमेव च |

कोटीशतसहस्रं च तेषु लोकेषु मोदते ||३९||

यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते |

सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||४०||

ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे |

अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ||४१||

रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् |

नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ||४२||

विमानं मण्डलावर्तमावर्तगहनावृतम् |

सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ||४३||

विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः |

स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ||४४||

आरोहति महद्यानं हंससारसवाहनम् ||४४||

एकादशे तु दिवसे यः प्राप्ते प्राशते हविः |

सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ||४५||

परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा |

अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ||४६||

अभिगच्छेन्महादेवं विमानस्थं महाबलम् |

स्वयम्भुवं च पश्येत विमानं समुपस्थितम् ||४७||

कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् |

रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ||४८||

वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् |

कोटीशतसहस्रं च दश कोटिशतानि च ||४९||

रुद्रं नित्यं प्रणमते देवदानवसंमतम् |

स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ||५०||

दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः |

सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ||५१||

आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते |

मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ||५२||

हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् |

मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ||५३||

अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् |

नित्यमावसते राजन्नरनारीसमावृतम् ||५४||

ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ||५४||

त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः |

सदा द्वादश मासान्वै देवसत्रफलं लभेत् ||५५||

रक्तपद्मोदयं नाम विमानं साधयेन्नरः |

जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् ||५६||

देवकन्याभिराकीर्णं दिव्याभरणभूषितम् |

पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ||५७||

तत्र शङ्कुपताकं च युगान्तं कल्पमेव च |

अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ||५८||

गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः |

सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ||५९||

चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः |

सदा द्वादश मासान्वै महामेधफलं लभेत् ||६०||

अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः |

मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ||६१||

कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः |

काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ||६२||

देवकन्यानिवासे च तस्मिन्वसति मानवः |

जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ||६३||

यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः |

सदा दादश मासांस्तु जुह्वानो जातवेदसम् ||६४||

राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ||६४||

यानमारोहते नित्यं हंसबर्हिणसेवितम् |

मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ||६५||

दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम् |

एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ||६६||

वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ||६६||

दिव्यं दिव्यगुणोपेतं विमानमधिरोहति |

मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ||६७||

वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ||६७||

षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः |

सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ||६८||

सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा |

सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ||६९||

सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च |

अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ||७०||

फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् |

आवर्तनानि चत्वारि सागरे यात्यसौ नरः ||७१||

दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः |

सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ||७२||

स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति |

मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ||७३||

तत्र दैवतकन्याभिरासनेनोपचर्यते |

भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ||७४||

तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् |

द्वात्रिंशद्रूपधारिण्यो मधुराः समलङ्कृताः ||७५||

चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो |

तावच्चरत्यसौ वीरः सुधामृतरसाशनः ||७६||

अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् |

सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ||७७||

रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते |

देवकन्याधिरूढैस्तु भ्राजमानैः स्वलङ्कृतैः ||७८||

व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् |

विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ||७९||

तत्र कल्पसहस्रं स कान्ताभिः सह मोदते |

सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ||८०||

एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् |

सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ||८१||

उत्तमं लभते स्थानमप्सरोगणसेवितम् |

गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ||८२||

तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः |

दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ||८३||

पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् |

सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ||८४||

अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः |

स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते ||८५||

गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः |

विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ||८६||

एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् |

सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ||८७||

लोकमौशनसं दिव्यं शक्रलोकं च गच्छति |

अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ||८८||

अनभिज्ञश्च दुःखानां विमानवरमास्थितः |

सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ||८९||

द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् |

सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ||९०||

धृतिमानहिंसानिरतः सत्यवागनसूयकः |

लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ||९१||

कामचारी सुधाहारो विमानवरमास्थितः |

रमते देवकन्याभिर्दिव्याभरणभूषितः ||९२||

त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् |

सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ||९३||

वायोरुशनसश्चैव रुद्रलोकं च गच्छति |

कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ||९४||

अनेकगुणपर्यन्तं विमानवरमास्थितः |

रमते देवकन्याभिर्दिव्याभरणभूषितः ||९५||

चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् |

सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ||९६||

आदित्यानामधीवासे मोदमानो वसेच्चिरम् |

दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ||९७||

विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे |

रमते देवकन्यानां सहस्रैरयुतैस्तथा ||९८||

पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् |

सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ||९९||

सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः |

रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ||१००||

देवकन्यासमारूढै राजतैर्विमलैः शुभैः |

विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ||१०१||

तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते |

सुधारसं चोपजीवन्नमृतोपममुत्तमम् ||१०२||

षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् |

सदा द्वादश मासांस्तु नियतो नियताशनः ||१०३||

जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् |

स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ||१०४||

सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते |

विमाने स्फाटिके दिव्ये सर्वरत्नैरलङ्कृते ||१०५||

गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते |

द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ||१०६||

सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् |

सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ||१०७||

फलं प्राप्नोति विपुलं देवलोके च पूज्यते |

अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ||१०८||

देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् |

अध्यावसति दिव्यात्मा विमानवरमास्थितः ||१०९||

स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः |

युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ||११०||

योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् |

सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ||१११||

फलं देवर्षिचरितं विपुलं समुपाश्नुते |

भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ||११२||

सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः |

पीनस्तनोरुजघना दिव्याभरणभूषिताः ||११३||

रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे |

सर्वकामगमे दिव्ये कल्पायुतशतं समाः ||११४||

एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् |

सदा द्वादश मासान्वै सत्यव्रतपरायणः ||११५||

तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः |

विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ||११६||

जातरूपमयं युक्तं सर्वरत्नविभूषितम् |

अप्सरोगणसम्पूर्णं गन्धर्वैरभिनादितम् ||११७||

तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः |

मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ||११८||

भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः |

दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ||११९||

वसूनां मरुतां चैव साध्यानामश्विनोस्तथा |

रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ||१२०||

यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः |

सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ||१२१||

सुधारसकृताहारः श्रीमान्सर्वमनोहरः |

तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ||१२२||

दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः |

सुखेष्वभिरतो योगी दुःखानामविजानकः ||१२३||

स्वयम्प्रभाभिर्नारीभिर्विमानस्थो महीयते |

रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ||१२४||

नानाविधसुरूपाभिर्नानारागाभिरेव च |

नानामधुरभाषाभिर्नानारतिभिरेव च ||१२५||

विमाने नगराकारे सूर्यवत्सूर्यसंनिभे |

पृष्ठतः सोमसङ्काशे उदक्चैवाभ्रसंनिभे ||१२६||

दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले |

ऊर्ध्वं चित्राभिसङ्काशे नैको वसति पूजितः ||१२७||

यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति |

तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ||१२८||

विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् |

वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ||१२९||

मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् |

महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ||१३०||

मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा |

जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता ||१३१||

बहुभिर्नियमैरेवं मासानश्नाति यो नरः |

अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ||१३२||

दिवं गत्वा शरीरेण स्वेन राजन्यथामरः |

स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ||१३३||

एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः |

व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ||१३४||

दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा |

उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ||१३५||

देवद्विजातिपूजायां रतो भरतसत्तम ||१३५||

उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः |

नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ||१३६||

दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत |

अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ||१३७||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.