अनुशासनपर्वम् अध्यायः 18-42

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

018-अध्यायः

शिवस्तुतिमाहात्म्यम्

वैशम्पायन उवाच||

महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः |

पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ||१||

पुरा पुत्र मया मेरौ तप्यता परमं तपः |

पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ||२||

लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन |

तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ||३||

चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा |

आलम्बायन इत्येव विश्रुतः करुणात्मकः ||४||

मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः |

अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ||५||

अजराणामदुःखानां शतवर्षसहस्रिणाम् |

लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ||६||

वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत |

विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति ||७||

उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ||७||

सोऽहमीशानमनघमस्तौषं शरणं गतः |

मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः ||८||

आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ||८||

जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः |

ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः ||९||

पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज |

शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप ||१०||

नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः |

परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे ||११||

पापं न भविता तेऽद्य अजेयश्च भविष्यसि |

न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि ||१२||

आह मां भगवानेवं शिखण्डी शिवविग्रहः |

यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ||१३||

असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् |

शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम ||१४||

तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः ||१४||

ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा |

प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ||१५||

वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः |

शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ||१६||

वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ||१६||

रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते |

समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम ||१७||

अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ||१७||

एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः |

प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः ||१८||

दश वर्षसहस्राणि दशाष्टौ च शतानि च ||१८||

नष्टपानीययवसे मृगैरन्यैश्च वर्जिते |

अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ||१९||

भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ||१९||

तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः |

ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ||२०||

अजरश्चामरश्चैव भविता दुःखवर्जितः |

साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ||२१||

अनुग्रहानेवमेष करोति भगवान्विभुः |

परं धाता विधाता च सुखदुःखे च सर्वदा ||२२||

अचिन्त्य एष भगवान्कर्मणा मनसा गिरा |

न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ||२३||

जैगीषव्य उवाच||

ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा |

यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर ||२४||

गार्ग्य उवाच||

चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् |

सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ||२५||

तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् |

आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ||२६||

पराशर उवाच||

प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप |

महातपा महातेजा महायोगी महायशाः ||२७||

वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः ||२७||

अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् |

इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ||२८||

मयि सम्भवतस्तस्य फलात्कृष्णो भविष्यति |

सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ||२९||

वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा |

इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ||३०||

भविष्यति महेन्द्रस्य दयितः स महामुनिः |

अजरश्चामरश्चैव पराशर सुतस्तव ||३१||

एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत |

युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ||३२||

माण्डव्य उवाच||

अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा |

तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः ||३३||

मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् |

रुजा शूलकृता चैव न ते विप्र भविष्यति ||३४||

आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ||३४||

पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव |

त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ||३५||

तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि |

स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ||३६||

एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः |

महेश्वरो महाराज कृत्तिवासा महाद्युतिः ||३७||

सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ||३७||

गालव उवाच||

विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः |

अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ||३८||

कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् |

न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ||३९||

श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने |

नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ||४०||

पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः |

भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ||४१||

अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर |

अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ||४२||

उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् |

तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ||४३||

प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव |

दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः ||४४||

वैशम्पायन उवाच||

एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः |

प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ||४५||

ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः |

युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः ||४६||

आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो वसवोऽथ विश्वे |

धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः ||४७||

ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः |

सोमो यष्टा यच्च हव्यं हविश्च; रक्षा दीक्षा नियमा ये च केचित् ||४८||

स्वाहा वषड्ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च |

यशो दमो बुद्धिमती स्थितिश्च; शुभाशुभं मुनयश्चैव सप्त ||४९||

अग्र्या बुद्धिर्मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः |

गणा देवानामूष्मपाः सोमपाश्च; लेखाः सुयामास्तुषिता ब्रह्मकायाः ||५०||

आभास्वरा गन्धपा दृष्टिपाश्च; वाचा विरुद्धाश्च मनोविरुद्धाः |

शुद्धाश्च निर्वाणरताश्च देवाः; स्पर्शाशना दर्शपा आज्यपाश्च ||५१||

चिन्तागता ये च देवेषु मुख्या; ये चाप्यन्ये देवताश्चाजमीढ |

सुपर्णगन्धर्वपिशाचदानवा; यक्षास्तथा पन्नगाश्चारणाश्च ||५२||

सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च |

साङ्ख्यं योगं यत्पराणां परं च; शर्वाज्जातं विद्धि यत्कीर्तितं मे ||५३||

तत्सम्भूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः |

आविश्येमां धरणीं येऽभ्यरक्ष; न्पुरातनीं तस्य देवस्य सृष्टिम् ||५४||

विचिन्वन्तं मनसा तोष्टुवीमि; किञ्चित्तत्त्वं प्राणहेतोर्नतोऽस्मि |

ददातु देवः स वरानिहेष्टा; नभिष्टुतो नः प्रभुरव्ययः सदा ||५५||

इमं स्तवं संनियम्येन्द्रियाणि; शुचिर्भूत्वा यः पुरुषः पठेत |

अभग्नयोगो नियतोऽब्दमेकं; स प्राप्नुयादश्वमेधे फलं यत् ||५६||

वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च; जयेद्राजा पृथिवीं चापि कृत्स्नाम् |

वैश्यो लाभं प्राप्नुयान्नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च ||५७||

स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः |

सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् ||५८||

यावन्त्यस्य शरीरेषु रोमकूपाणि भारत |

तावद्वर्षसहस्राणि स्वर्गे वसति मानवः ||५९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

019-अध्यायः

अष्टावक्रदिक्संवादः

युधिष्ठिर उवाच||

यदिदं सहधर्मेति प्रोच्यते भरतर्षभ |

पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ||१||

आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः |

यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ||२||

संदेहः सुमहानेष विरुद्ध इति मे मतिः |

इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ||३||

स्वर्गे मृतानां भवति सहधर्मः पितामह |

पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ||४||

नानाकर्मफलोपेता नानाकर्मनिवासिनः |

नानानिरयनिष्ठान्ता मानुषा बहवो यदा ||५||

अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति |

यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ||६||

अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते |

धर्मोऽयं पौर्विकी सञ्ज्ञा उपचारः क्रियाविधिः ||७||

गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् |

निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ||८||

यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् |

निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ||९||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

अष्टावक्रस्य संवादं दिशया सह भारत ||१०||

निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः |

ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः ||११||

सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि |

गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् ||१२||

सा तस्य दृष्ट्वैव मनो जहार शुभलोचना |

वनराजी यथा चित्रा वसन्ते कुसुमाचिता ||१३||

ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे |

गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ||१४||

अष्टावक्र उवाच||

किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् |

तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् ||१५||

वदान्य उवाच||

धनदं समतिक्रम्य हिमवन्तं तथैव च |

रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ||१६||

प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः |

दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ||१७||

पाणितालसतालैश्च शम्यातालैः समैस्तथा |

सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ||१८||

इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम |

नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ||१९||

तत्र देव्या तपस्तप्तं शङ्करार्थं सुदुश्चरम् |

अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ||२०||

तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा |

ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ||२१||

सर्वे देवमुपासन्ते रूपिणः किल तत्र ह |

तदतिक्रम्य भवनं त्वया यातव्यमेव हि ||२२||

ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् |

रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् ||२३||

तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् |

द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः ||२४||

तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि |

यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् ||२५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

020-अध्यायः

अष्टावक्र उवाच||

तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम् |

यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ||१||

भीष्म उवाच||

ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम् |

हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ||२||

स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् |

अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम् ||३||

अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः |

तत्र वासाय शयने कौश्ये सुखमुवास ह ||४||

ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः |

स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः ||५||

रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् |

विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ||६||

सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया |

मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ||७||

अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् |

प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः ||८||

स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् |

निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ||९||

ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन् |

असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ||१०||

विदितो भगवानस्य कार्यमागमने च यत् |

पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ||११||

ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् |

विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ||१२||

सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि |

ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज ||१३||

भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम |

सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ||१४||

प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् |

आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ||१५||

अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः |

निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः ||१६||

ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् |

भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ||१७||

आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा |

संवर्ततामित्युवाच मुनिर्मधुरया गिरा ||१८||

अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा |

अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः ||१९||

मनोहरा सुकेशी च सुमुखी हासिनी प्रभा |

विद्युता प्रशमा दान्ता विद्योता रतिरेव च ||२०||

एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः |

अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ||२१||

अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत् |

दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः ||२२||

ततो वैश्रवणो राजा भगवन्तमुवाच ह |

साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः ||२३||

हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः |

छन्दतो वर्ततां विप्र यथा वदति वा भवान् ||२४||

अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् |

सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ||२५||

अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत |

अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर ||२६||

प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप |

तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ||२७||

नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव ||२७||

अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः |

कैलासं मन्दरं हैमं सर्वाननुचचार ह ||२८||

तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् |

प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् ||२९||

धरणीमवतीर्याथ पूतात्मासौ तदाभवत् ||२९||

स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः |

समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ||३०||

ततोऽपरं वनोद्देशं रमणीयमपश्यत |

सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् ||३१||

रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् ||३१||

तत्राश्रमपदं दिव्यं ददर्श भगवानथ |

शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ||३२||

मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ||३२||

अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ |

भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः ||३३||

स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् |

ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ||३४||

महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः |

विमानानि च रम्याणि रत्नानि विविधानि च ||३५||

मन्दारपुष्पैः सङ्कीर्णा तथा मन्दाकिनी नदी |

स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ||३६||

नानाविधैश्च भवनैर्विचित्रमणितोरणैः |

मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः ||३७||

मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ||३७||

ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम् |

ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति ||३८||

अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् |

अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै ||३९||

अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः |

नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ||४०||

यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत् |

नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति ||४१||

ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः |

अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति ||४२||

स च तासां सुरूपाणां तस्यैव भवनस्य च |

कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः ||४३||

तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् |

वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ||४४||

स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा |

प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ||४५||

अष्टावक्र उवाच||

सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु |

सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः ||४६||

ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा |

निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत ||४७||

अथ तां संविशन्प्राह शयने भास्वरे तदा |

त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते ||४८||

संलापात्तेन विप्रेण तथा सा तत्र भाषिता |

द्वितीये शयने दिव्ये संविवेश महाप्रभे ||४९||

अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा |

व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत ||५०||

स्वागतं स्वागतेनास्तु भगवांस्तामभाषत |

सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ||५१||

निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा |

दुःखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ||५२||

ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः |

कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ||५३||

प्रहृष्टो भव विप्रर्षे समागच्छ मया सह |

उपगूह च मां विप्र कामार्ताहं भृशं त्वयि ||५४||

एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम् |

प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ||५५||

सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि |

प्रभुत्वं तव सर्वत्र मयि चैव न संशयः ||५६||

सर्वान्कामान्विधास्यामि रमस्व सहितो मया |

रमणीये वने विप्र सर्वकामफलप्रदे ||५७||

त्वद्वशाहं भविष्यामि रंस्यसे च मया सह |

सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः ||५८||

नातः परं हि नारीणां कार्यं किञ्चन विद्यते |

यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ||५९||

आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः |

न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ||६०||

अष्टावक्र उवाच||

परदारानहं भद्रे न गच्छेयं कथञ्चन |

दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् ||६१||

भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे |

विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ||६२||

एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः |

भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह ||६३||

स्त्र्युवाच||

नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज |

प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ||६४||

सहस्रैका यता नारी प्राप्नोतीह कदाचन |

तथा शतसहस्रेषु यदि काचित्पतिव्रता ||६५||

नैता जानन्ति पितरं न कुलं न च मातरम् |

न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् ||६६||

लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः |

दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत ||६७||

भीष्म उवाच||

ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत |

आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे ||६८||

सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः |

वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि ||६९||

ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर |

वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ||७०||

अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयान्विताम् |

चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ||७१||

यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा |

नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता ||७२||

देवतेयं गृहस्यास्य शापान्नूनं विरूपिता |

अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया ||७३||

इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः |

व्यगमत्तदहःशेषं मनसा व्याकुलेन तु ||७४||

अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः |

रूपं सन्ध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव ||७५||

स उवाच तदा तां स्त्रीं स्नानोदकमिहानय |

उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ||७६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

021-अध्यायः

भीष्म उवाच||

अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति |

तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ||१||

अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना |

अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ||२||

शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् |

भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ||३||

अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा |

स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ||४||

दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ||४||

स तेन सुसुखोष्णेन तस्या हस्तसुखेन च |

व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ||५||

तत उत्थाय स मुनिस्तदा परमविस्मितः |

पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ||६||

तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् |

अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ||७||

सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् |

तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः ||८||

व्यगमच्चाप्यहःशेषं ततः सन्ध्यागमत्पुनः ||८||

अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् |

तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ||९||

अष्टावक्र उवाच||

न भद्रे परदारेषु मनो मे सम्प्रसज्जति |

उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ||१०||

भीष्म उवाच||

सा तदा तेन विप्रेण तथा धृत्या निवर्तिता |

स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ||११||

अष्टावक्र उवाच||

नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः |

प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ||१२||

स्त्र्युवाच||

बाधते मैथुनं विप्र मम भक्तिं च पश्य वै |

अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ||१३||

अष्टावक्र उवाच||

हरन्ति दोषजातानि नरं जातं यथेच्छकम् |

प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज ||१४||

स्त्र्युवाच||

शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि |

भूमौ निपतमानायाः शरणं भव मेऽनघ ||१५||

यदि वा दोषजातं त्वं परदारेषु पश्यसि |

आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ||१६||

न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् |

स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि ||१७||

अष्टावक्र उवाच||

स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै |

नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ||१८||

पिता रक्षति कौमारे भर्ता रक्षति यौवने |

पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ||१९||

स्त्र्युवाच||

कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः |

कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम ||२०||

अष्टावक्र उवाच||

यथा मम तथा तुभ्यं यथा तव तथा मम |

जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ||२१||

आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् |

दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ||२२||

किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः |

कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ||२३||

यथा परं शक्तिधृतेर्न व्युत्थास्ये कथञ्चन |

न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ||२४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

022-अध्यायः

युधिष्ठिर उवाच||

न बिभेति कथं सा स्त्री शापस्य परमद्युतेः |

कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ||१||

भीष्म उवाच||

अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् |

न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ||२||

स्त्र्युवाच||

द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम |

शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ||३||

उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते |

अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ||४||

जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ |

स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ||५||

तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः |

स त्वं येन च कार्येण सम्प्राप्तो भगवानिह ||६||

प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ |

तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया ||७||

क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति |

कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ||८||

काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् |

अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा ||९||

गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि |

यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ||१०||

ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ |

तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् ||११||

श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः |

अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ||१२||

गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च |

अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन ||१३||

पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् |

प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ||१४||

भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् |

तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् ||१५||

तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः |

श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ||१६||

तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् |

नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ||१७||

भीष्म उवाच||

अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो |

कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ||१८||

कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् |

उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

023-अध्यायः

पात्रपरीक्षा

युधिष्ठिर उवाच||

किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् |

ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् ||१||

भीष्म उवाच||

स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा |

देयमाहुर्महाराज उभावेतौ तपस्विनौ ||२||

युधिष्ठिर उवाच||

श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये |

हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ||३||

भीष्म उवाच||

श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः |

पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ||४||

युधिष्ठिर उवाच||

न ब्राह्मणं परीक्षेत दैवेषु सततं नरः |

कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ||५||

भीष्म उवाच||

न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति |

देवप्रसादादिज्यन्ते यजमाना न संशयः ||६||

ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः |

मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् ||७||

युधिष्ठिर उवाच||

अपूर्वोऽप्यथ वा विद्वान्सम्बन्धी वाथ यो भवेत् |

तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ||८||

भीष्म उवाच||

कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् |

ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः ||९||

तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् |

पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ||१०||

पृथिव्युवाच||

यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति |

तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति ||११||

काश्यप उवाच||

सर्वे च वेदाः सह षड्भिरङ्गैः; साङ्ख्यं पुराणं च कुले च जन्म |

नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन् ||१२||

अग्निरुवाच||

अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् |

ब्रह्मन्स तेनाचरते ब्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति ||१३||

मार्कण्डेय उवाच||

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् |

नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ||१४||

भीष्म उवाच||

इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः |

पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ||१५||

युधिष्ठिर उवाच||

यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः |

भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ||१६||

भीष्म उवाच||

आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः |

भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ||१७||

युधिष्ठिर उवाच||

अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः |

किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह ||१८||

भीष्म उवाच||

अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा |

आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ||१९||

ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् |

अनाचरन्तस्तद्धर्मं सङ्करे निरताः प्रभो ||२०||

तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः |

दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः ||२१||

मेदानां पुल्कसानां च तथैवान्तावसायिनाम् |

कृतं कर्माकृतं चापि रागमोहेन जल्पताम् ||२२||

वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे |

ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ||२३||

युधिष्ठिर उवाच||

किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् |

किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ||२४||

भीष्म उवाच||

ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् |

मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ||२५||

युधिष्ठिर उवाच||

कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत् |

कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ||२६||

भीष्म उवाच||

काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् |

पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ||२७||

ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत् |

सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ||२८||

अधिकारे यदनृतं राजगामि च पैशुनम् |

गुरोश्चालीककरणं समं तद्ब्रह्महत्यया ||२९||

प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च |

भ्रूणहत्यासमं चैतदुभयं यो निषेवते ||३०||

नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् |

न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ||३१||

युधिष्ठिर उवाच||

कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् |

कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ||३२||

भीष्म उवाच||

अक्रोधना धर्मपराः सत्यनित्या दमे रताः |

तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ||३३||

अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः |

सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ||३४||

अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः |

स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ||३५||

साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः |

षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ||३६||

ये त्वेवङ्गुणजातीयास्तेभ्यो दत्तं महाफलम् |

सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ||३७||

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः |

तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः ||३८||

गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् |

द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ||३९||

तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः |

किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् ||४०||

निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् |

दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत् ||४१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

024-अध्यायः

दैवपित्र्यदानफलम्

युधिष्ठिर उवाच||

श्राद्धकाले च दैवे च धर्मे चापि पितामह |

इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः ||१||

भीष्म उवाच||

दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् |

मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् ||२||

मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः |

कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ||३||

लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम् |

रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः ||४||

अवघुष्टं च यद्भुक्तमव्रतेन च भारत |

परामृष्टं शुना चैव तं भागं रक्षसां विदुः ||५||

केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् |

रुदितं चावधूतं च तं भागं रक्षसां विदुः ||६||

निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत |

दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः ||७||

परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् |

दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ||८||

गर्हितं निन्दितं चैव परिविष्टं समन्युना |

दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः ||९||

मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते |

त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ||१०||

आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते |

दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ||११||

ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ |

अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ||१२||

यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च |

दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् ||१३||

श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः |

अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् ||१४||

चिकित्सका देवलका वृथानियमधारिणः |

सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ||१५||

गायना नर्तकाश्चैव प्लवका वादकास्तथा |

कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ||१६||

होतारो वृषलानां च वृषलाध्यापकास्तथा |

तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ||१७||

अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत |

नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ||१८||

अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः |

ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् ||१९||

अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये |

स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ||२०||

अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत |

पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ||२१||

ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः |

प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ||२२||

स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ |

अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ||२३||

श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ |

दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ||२४||

चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः |

सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ||२५||

क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् |

न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् ||२६||

अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् |

अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ||२७||

सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ |

भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ||२८||

उदितास्तमितो यश्च तथैवास्तमितोदितः |

अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ||२९||

अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ |

ससञ्ज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ||३०||

अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् |

पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः ||३१||

अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः |

भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ||३२||

ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् |

अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम् ||३३||

क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ |

न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् ||३४||

श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा |

सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ||३५||

श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् |

क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति ||३६||

अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत |

अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ||३७||

पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते |

एतदेव निरोङ्कारं क्षत्रियस्य विधीयते ||३८||

वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति ||३८||

कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु |

जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत ||३९||

ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ||३९||

विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी |

बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर ||४०||

दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु |

ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसञ्ज्ञितः ||४१||

चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ||४१||

नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः |

यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि ||४२||

अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः |

यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् ||४३||

दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु |

अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् ||४४||

आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु |

ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ||४५||

अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत |

आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ||४६||

अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर |

मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् ||४७||

युधिष्ठिर उवाच||

पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह |

एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् ||४८||

भीष्म उवाच||

येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः |

उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ||४९||

चारित्रनियता राजन्ये कृशाः कृशवृत्तयः |

अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ||५०||

तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः |

अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ||५१||

तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर |

अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ||५२||

अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः |

बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ||५३||

हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे |

अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ||५४||

व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः |

तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् ||५५||

अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च |

कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम् ||५६||

कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः |

स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् ||५७||

तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये |

अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् ||५८||

महाफलविधिर्दाने श्रुतस्ते भरतर्षभ |

निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु ||५९||

गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर |

येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ||६०||

परदाराभिहर्तारः परदाराभिमर्शिनः |

परदारप्रयोक्तारस्ते वै निरयगामिनः ||६१||

ये परस्वापहर्तारः परस्वानां च नाशकाः |

सूचकाश्च परेषां ये ते वै निरयगामिनः ||६२||

प्रपाणां च सभानां च सङ्क्रमाणां च भारत |

अगाराणां च भेत्तारो नरा निरयगामिनः ||६३||

अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् |

वञ्चयन्ति नरा ये च ते वै निरयगामिनः ||६४||

वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत |

मित्रच्छेदं तथाशायास्ते वै निरयगामिनः ||६५||

सूचकाः सन्धिभेत्तारः परवृत्त्युपजीवकाः |

अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ||६६||

पाषण्डा दूषकाश्चैव समयानां च दूषकाः |

ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ||६७||

कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् |

भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ||६८||

पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा |

उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ||६९||

वेदविक्रयिणश्चैव वेदानां चैव दूषकाः |

वेदानां लेखकाश्चैव ते वै निरयगामिनः ||७०||

चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः |

विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ||७१||

केशविक्रयिका राजन्विषविक्रयिकाश्च ये |

क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ||७२||

ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर |

येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः ||७३||

शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर |

शल्यानां धनुषां चैव ते वै निरयगामिनः ||७४||

शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ |

ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ||७५||

उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ |

ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः ||७६||

अप्राप्तदमकाश्चैव नासानां वेधकास्तथा |

बन्धकाश्च पशूनां ये ते वै निरयगामिनः ||७७||

अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः |

समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ||७८||

क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् |

त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ||७९||

बालानामथ वृद्धानां दासानां चैव ये नराः |

अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ||८०||

एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः |

भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ||८१||

सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत |

हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ||८२||

दानेन तपसा चैव सत्येन च युधिष्ठिर |

ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ||८३||

शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत |

ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ||८४||

भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात् |

यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ||८५||

क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः |

मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः ||८६||

निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च |

निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ||८७||

आश्रमाणां च कर्तारः कुलानां चैव भारत |

देशानां नगराणां च ते नराः स्वर्गगामिनः ||८८||

वस्त्राभरणदातारो भक्षपानान्नदास्तथा |

कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः ||८९||

सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये |

सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ||९०||

मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः |

भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ||९१||

आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत |

ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ||९२||

अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः |

आराधनसुखाश्चापि ते नराः स्वर्गगामिनः ||९३||

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः |

त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः ||९४||

सुवर्णस्य च दातारो गवां च भरतर्षभ |

यानानां वाहनानां च ते नराः स्वर्गगामिनः ||९५||

वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर |

दातारो वाससां चैव ते नराः स्वर्गगामिनः ||९६||

विहारावसथोद्यानकूपारामसभाप्रदाः |

वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ||९७||

निवेशनानां क्षेत्राणां वसतीनां च भारत |

दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ||९८||

रसानामथ बीजानां धान्यानां च युधिष्ठिर |

स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ||९९||

यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः |

सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ||१००||

एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत |

धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ ||१०१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

025-अध्यायः

ब्रह्मघातिस्वरूपम्

युधिष्ठिर उवाच||

इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत |

अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ||१||

भीष्म उवाच||

व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् |

तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ||२||

चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने |

अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ||३||

इति पृष्टो महाराज पराशरशरीरजः |

अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ||४||

ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् |

ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ||५||

मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत |

वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ||६||

गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप |

उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ||७||

यः प्रवृत्तां श्रुतिं सम्यक्षास्त्रं वा मुनिभिः कृतम् |

दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ||८||

आत्मजां रूपसम्पन्नां महतीं सदृशे वरे |

न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ||९||

अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु |

दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ||१०||

चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा |

हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ||११||

आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे |

अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ||१२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

026-अध्यायः

तीर्थप्रशंसा

युधिष्ठिर उवाच||

तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ |

श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ||१||

पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ |

वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो ||२||

भीष्म उवाच||

इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते |

श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ||३||

तपोवनगतं विप्रमभिगम्य महामुनिम् |

पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः ||४||

अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः |

तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ||५||

उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने |

प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद ||६||

अङ्गिरा उवाच||

सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् |

विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् ||७||

काश्मीरमण्डले नद्यो याः पतन्ति महानदम् |

ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ||८||

पुष्करं च प्रभासं च नैमिषं सागरोदकम् |

देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ||९||

विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ||९||

हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम् |

कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् ||१०||

इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ |

करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः ||११||

अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः ||११||

गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते |

तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ||१२||

अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् |

ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ||१३||

यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् |

महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते ||१४||

एकमासं निराहारः स्वयं पश्यति देवताः ||१४||

सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् |

सुधां वै लभते भोक्तुं यो नरो जायते पुनः ||१५||

महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः |

एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ||१६||

महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः |

त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ||१७||

कन्याकूप उपस्पृश्य बलाकायां कृतोदकः |

देवेषु कीर्तिं लभते यशसा च विराजते ||१८||

देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे |

अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः ||१९||

महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा |

पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ||२०||

वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा |

निवासेऽप्सरसां दिव्ये कामचारी महीयते ||२१||

कालिकाश्रममासाद्य विपाशायां कृतोदकः |

ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् ||२२||

आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् |

तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ||२३||

महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः |

त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ||२४||

देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः |

देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ||२५||

कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा |

आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः ||२६||

चित्रकूटे जनस्थाने तथा मन्दाकिनीजले |

विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति ||२७||

श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च |

त्रींस्त्रिरात्रान्स सन्धाय गन्धर्वनगरे वसेत् ||२८||

रमण्यां च उपस्पृश्य तथा वै गन्धतारिके |

एकमासं निराहारस्त्वन्तर्धानफलं लभेत् ||२९||

कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः |

एकविंशतिरात्रेण स्वर्गमारोहते नरः ||३०||

मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति |

विगाहति ह्यनालम्बमन्धकं वै सनातनम् ||३१||

नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः |

फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ||३२||

गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने |

अश्वमेधमवाप्नोति तत्र मासं कृतोदकः ||३३||

गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ |

षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते ||३४||

दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः |

समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ||३५||

माघमासं प्रयागे तु नियतः संशितव्रतः |

स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ||३६||

मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः |

वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ||३७||

तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः |

एकमासं निराहारः सोमलोकमवाप्नुयात् ||३८||

कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः |

द्वादशाहं निराहारो नरमेधफलं लभेत् ||३९||

मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् |

तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति ||४०||

कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम् |

अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः ||४१||

देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ||४१||

पुरापवर्तनं नन्दां महानन्दां च सेव्य वै |

नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ||४२||

उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः |

लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ||४३||

रामह्रद उपस्पृश्य विशालायां कृतोदकः |

द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ||४४||

महाह्रद उपस्पृश्य शुद्धेन मनसा नरः |

एकमासं निराहारो जमदग्निगतिं लभेत् ||४५||

विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः |

षण्मासं पदमास्थाय मासेनैकेन शुध्यति ||४६||

नर्मदायामुपस्पृश्य तथा सूर्पारकोदके |

एकपक्षं निराहारो राजपुत्रो विधीयते ||४७||

जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः |

अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ||४८||

कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् |

शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ||४९||

वैवस्वतस्य सदनं न स गच्छेत्कदाचन |

यस्य कन्याह्रदे वासो देवलोकं स गच्छति ||५०||

प्रभासे त्वेकरात्रेण अमावास्यां समाहितः |

सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः ||५१||

उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे |

पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ||५२||

कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् |

अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः ||५३||

पिण्डारक उपस्पृश्य एकरात्रोषितो नरः |

अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ||५४||

तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् |

पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः ||५५||

मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च |

कामं जित्वा च वै मासं सर्वमेधफलं लभेत् ||५६||

विख्यातो हिमवान्पुण्यः शङ्करश्वशुरो गिरिः |

आकरः सर्वरत्नानां सिद्धचारणसेवितः ||५७||

शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके |

अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ||५८||

अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा |

ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् ||५९||

कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् |

न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ||६०||

यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च |

मनसा तानि गम्यानि सर्वतीर्थसमासतः ||६१||

इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम् |

इदं रहस्यं देवानामाप्लाव्यानां च पावनम् ||६२||

इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा |

सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ||६३||

दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः |

गुरुभिः समनुज्ञातः काश्यपेन च धीमता ||६४||

महर्षीणामिदं जप्यं पावनानां तथोत्तमम् |

जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ||६५||

इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् |

उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् ||६६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

027-अध्यायः

गङ्गाप्रशंसनम्

वैशम्पायन उवाच||

बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् |

पराक्रमे शक्रसममादित्यसमतेजसम् ||१||

गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् |

भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः ||२||

शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् |

आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ||३||

अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः |

अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् ||४||

विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः |

उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ||५||

दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः |

भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा ||६||

स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः |

नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः ||७||

नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः |

जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः ||८||

समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ||८||

तेषां महात्मनां पूजामागतानां युधिष्ठिरः |

भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः ||९||

ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः |

भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ||१०||

भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् |

मेने दिविस्थमात्मानं तुष्ट्या परमया युतः ||११||

ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः |

अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ||१२||

तानृषीन्सुमहाभागानन्तर्धानगतानपि |

पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ||१३||

प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः |

उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ||१४||

प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः |

प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ||१५||

महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते |

पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ||१६||

कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः |

धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ||१७||

के देशाः के जनपदा आश्रमाः के च पर्वताः |

प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ||१८||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ||१९||

इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् |

असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ||२०||

शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः |

कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा ||२१||

तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः |

चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः ||२२||

शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः |

प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ||२३||

शिलवृत्तिरुवाच||

के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः |

प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ||२४||

सिद्ध उवाच||

ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः |

येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ||२५||

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः |

गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ||२६||

स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् |

न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ||२७||

सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् |

गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ||२८||

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः |

पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ||२९||

स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् |

व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ||३०||

यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति |

तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते ||३१||

अपहत्य तमस्तीव्रं यथा भात्युदये रविः |

तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ||३२||

विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा |

तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ||३३||

वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः |

क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ||३४||

यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना |

तथा देशा दिशश्चैव गङ्गाहीना न संशयः ||३५||

त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते |

तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ||३६||

यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् |

गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ||३७||

इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् |

पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ||३८||

तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् |

मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ||३९||

लम्बेतावाक्षिरा यस्तु युगानामयुतं पुमान् |

तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ||४०||

अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम |

तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ||४१||

भूतानामिह सर्वेषां दुःखोपहतचेतसाम् |

गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ||४२||

भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् |

गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ||४३||

अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये |

तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ||४४||

प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् |

पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ||४५||

ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः |

येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ||४६||

विनयाचारहीनाश्च अशिवाश्च नराधमाः |

ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ||४७||

यथा सुराणाममृतं पितॄणां च यथा स्वधा |

सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ||४८||

उपासते यथा बाला मातरं क्षुधयार्दिताः |

श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ||४९||

स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते |

स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ||५०||

यथोपजीविनां धेनुर्देवादीनां धरा स्मृता |

तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ||५१||

देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः |

अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ||५२||

जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः |

मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ||५३||

जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः |

बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् ||५४||

गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा |

स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति ||५५||

व्यसनैरभितप्तस्य नरस्य विनशिष्यतः |

गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ||५६||

हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् |

पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ||५७||

हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् |

गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ||५८||

न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः |

अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ||५९||

वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह |

वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ||६०||

सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे |

पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ||६१||

श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता |

गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ||६२||

दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् |

पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ||६३||

य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च |

स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ||६४||

न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् |

प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ||६५||

जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च |

समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ||६६||

भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् |

देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ||६७||

वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः |

विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ||६८||

उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः |

चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ||६९||

न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः |

आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ||७०||

गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः |

दधार शिरसा देवीं तामेव दिवि सेवते ||७१||

अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः |

यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ||७२||

दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः |

देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ||७३||

मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा |

न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ||७४||

नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः |

तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ||७५||

पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति |

गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ||७६||

तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः |

गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ||७७||

भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि |

गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ||७८||

त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः |

यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् ||७९||

वाय्वीरिताभिः सुमहास्वनाभि; र्द्रुताभिरत्यर्थसमुच्छ्रिताभिः |

गङ्गोर्मिभिर्भानुमतीभिरिद्धः; सहस्ररश्मिप्रतिमो विभाति ||८०||

पयस्विनीं घृतिनीमत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम् |

गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास्ते विबुधैः समत्वम् ||८१||

अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा; यशस्विनी बृहती विश्वरूपा |

देवैः सेन्द्रैर्मुनिभिर्मानवैश्च; निषेविता सर्वकामैर्युनक्ति ||८२||

ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् |

त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ||८३||

यो वत्स्यति द्रक्ष्यति वापि मर्त्य; स्तस्मै प्रयच्छन्ति सुखानि देवाः |

तद्भाविताः स्पर्शने दर्शने य; स्तस्मै देवा गतिमिष्टां दिशन्ति ||८४||

दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवामृतां सुरसां सुप्रसन्नाम् |

विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास्ते ||८५||

ख्यातिर्यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश्चावतस्थे |

तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति ||८६||

इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा |

प्रातस्त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया ||८७||

सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश्चापि कक्ष्यानुरूपा |

भव्या पृथिव्या भाविनी भाति राज; न्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् ||८८||

मधुप्रवाहा घृतरागोद्धृताभि; र्महोर्मिभिः शोभिता ब्राह्मणैश्च |

दिवश्च्युता शिरसात्ता भवेन; गङ्गावनीध्रास्त्रिदिवस्य माला ||८९||

योनिर्वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा |

विश्वावती चाकृतिरिष्टिरिद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः ||९०||

क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस्तपनस्य चैव |

तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम् ||९१||

ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके |

सर्वात्मना जाह्नवीं ये प्रपन्ना; स्ते ब्रह्मणः सदनं सम्प्रयाताः ||९२||

लोकानिमान्नयति या जननीव पुत्रा; न्सर्वात्मना सर्वगुणोपपन्ना |

स्वस्थानमिष्टमिह ब्राह्ममभीप्समानै; र्गङ्गा सदैवात्मवशैरुपास्या ||९३||

उस्रां जुष्टां मिषतीं विश्वतोया; मिरां वज्रीं रेवतीं भूधराणाम् |

शिष्टाश्रयाममृतां ब्रह्मकान्तां; गङ्गां श्रयेदात्मवान्सिद्धिकामः ||९४||

प्रसाद्य देवान्सविभून्समस्ता; न्भगीरथस्तपसोग्रेण गङ्गाम् |

गामानयत्तामभिगम्य शश्व; न्पुमान्भयं नेह नामुत्र विद्यात् ||९५||

उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या |

शक्तिर्न मे काचिदिहास्ति वक्तुं; गुणान्सर्वान्परिमातुं तथैव ||९६||

मेरोः समुद्रस्य च सर्वरत्नैः; सङ्ख्योपलानामुदकस्य वापि |

वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव ||९७||

तस्मादिमान्परया श्रद्धयोक्ता; न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव |

भजेद्वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः ||९८||

लोकानिमांस्त्रीन्यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम् |

गङ्गाकृतानचिरेणैव लोका; न्यथेष्टमिष्टान्विचरिष्यसि त्वम् ||९९||

तव मम च गुणैर्महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः |

अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश्च भक्तिमन्तम् ||१००||

भीष्म उवाच||

इति परममतिर्गुणाननेका; ञ्शिलरतये त्रिपथानुयोगरूपान् |

बहुविधमनुशास्य तथ्यरूपा; न्गगनतलं द्युतिमान्विवेश सिद्धः ||१०१||

शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा |

गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् ||१०२||

तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः |

गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ||१०३||

वैशम्पायन उवाच||

श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् |

युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह ||१०४||

इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा |

गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः ||१०५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

028-अध्यायः

मतङ्गोपाख्यानम्

युधिष्ठिर उवाच||

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् |

गुणैः समुदितः सर्वैर्वयसा च समन्वितः ||१||

तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ||१||

क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम |

ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि ||२||

तपसा वा सुमहता कर्मणा वा श्रुतेन वा |

ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ||३||

भीष्म उवाच||

ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः |

परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ||४||

बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः |

पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ||५||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ||६||

द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः |

मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ||७||

स यज्ञकारः कौन्तेय पित्रा सृष्टः परन्तप |

प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना ||८||

स बालं गर्दभं राजन्वहन्तं मातुरन्तिके |

निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ||९||

तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी |

उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ||१०||

ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते |

आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ||११||

अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् |

स्वयोनिं मानयत्येष भावो भावं निगच्छति ||१२||

एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः |

अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ||१३||

ब्रूहि रासभि कल्याणि माता मे येन दूषिता |

कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ||१४||

केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् |

तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ||१५||

गर्दभ्युवाच||

ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह |

जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ||१६||

एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति |

तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ||१७||

मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि |

कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ||१८||

मतङ्ग उवाच||

अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् |

कुशलं तु कुतस्तस्य यस्येयं जननी पितः ||१९||

ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् |

अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ||२०||

एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः |

ततो गत्वा महारण्यमतप्यत महत्तपः ||२१||

ततः सन्तापयामास विबुधांस्तपसान्वितः |

मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ||२२||

तं तथा तपसा युक्तमुवाच हरिवाहनः |

मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ||२३||

वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि |

यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् ||२४||

मतङ्ग उवाच||

ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः |

गच्छेयं तदवाप्येह वर एष वृतो मया ||२५||

एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः |

ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ||२६||

श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते |

तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ||२७||

देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् |

चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ||२८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

029-अध्यायः

इन्द्रमतङ्गसंवादः

भीष्म उवाच||

एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः |

अतिष्ठदेकपादेन वर्षाणां शतमच्युत ||१||

तमुवाच ततः शक्रः पुनरेव महायशाः |

मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् ||२||

मा कृथाः साहसं पुत्र नैष धर्मपथस्तव |

अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ||३||

मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् |

चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ||४||

तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति |

स जायते पुल्कसो वा चण्डालो वा कदाचन ||५||

पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते |

स तस्यामेव सुचिरं मतङ्ग परिवर्तते ||६||

ततो दशगुणे काले लभते शूद्रतामपि |

शूद्रयोनावपि ततो बहुशः परिवर्तते ||७||

ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि |

वैश्यतायां चिरं कालं तत्रैव परिवर्तते ||८||

ततः षष्टिगुणे काले राजन्यो नाम जायते |

राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ||९||

ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् |

ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते ||१०||

ततस्तु द्विशते काले लभते काण्डपृष्ठताम् |

काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ||११||

ततस्तु त्रिशते काले लभते द्विजतामपि |

तां च प्राप्य चिरं कालं तत्रैव परिवर्तते ||१२||

ततश्चतुःशते काले श्रोत्रियो नाम जायते |

श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ||१३||

तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक |

अतिमानातिवादौ तमाविशन्ति द्विजाधमम् ||१४||

तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् |

अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ||१५||

मतङ्ग सम्प्रधार्यैतद्यदहं त्वामचूचुदम् |

वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ||१६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

030-अध्यायः

भीष्म उवाच||

एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः |

अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः ||१||

सुदुष्करं वहन्योगं कृशो धमनिसन्ततः |

त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् ||२||

तं पतन्तमभिद्रुत्य परिजग्राह वासवः |

वराणामीश्वरो दाता सर्वभूतहिते रतः ||३||

शक्र उवाच||

मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः |

पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ||४||

ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः |

ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा ||५||

ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते |

ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ||६||

बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः |

पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ||७||

मतङ्ग उवाच||

किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् |

तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते ||८||

ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो |

सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः ||९||

यः पापेभ्यः पापतमस्तेषामधम एव सः |

ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ||१०||

दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् |

दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ||११||

एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहः |

अहिंसादमदानस्थः कथं नार्हामि विप्रताम् ||१२||

यथाकामविहारी स्यां कामरूपी विहङ्गमः |

ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ||१३||

यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर ||१३||

इन्द्र उवाच||

छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि |

भीष्म उवाच||

एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत |

प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् ||१५||

एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत |

तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ||१६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

031-अध्यायः

वीतहव्योपाख्यानम्

युधिष्ठिर उवाच||

श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह |

सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर ||१||

विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत |

श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम ||२||

वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः |

तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ||३||

स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम |

वरेण तपसा वापि तन्मे व्याख्यातुमर्हति ||४||

भीष्म उवाच||

शृणु राजन्यथा राजा वीतहव्यो महायशाः |

क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ||५||

मनोर्महात्मनस्तात प्रजाधर्मेण शासतः |

बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ||६||

तस्यान्ववाये द्वौ राजन्राजानौ सम्बभूवतुः |

हेहयस्तालजङ्घश्च वत्सेषु जयतां वर ||७||

हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत |

शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् ||८||

तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् |

धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ||९||

काशिष्वपि नृपो राजन्दिवोदासपितामहः |

हर्यश्व इति विख्यातो बभूव जयतां वरः ||१०||

स वीतहव्यदायादैरागत्य पुरुषर्षभ |

गङ्गायमुनयोर्मध्ये सङ्ग्रामे विनिपातितः ||११||

तं तु हत्वा नरवरं हेहयास्ते महारथाः |

प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ||१२||

हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत |

सुदेवो देवसङ्काशः साक्षाद्धर्म इवापरः ||१३||

स पालयन्नेव महीं धर्मात्मा काशिनन्दनः |

तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ||१४||

तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् |

सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत ||१५||

दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम् |

वाराणसीं महातेजा निर्ममे शक्रशासनात् ||१६||

विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम् |

नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ||१७||

गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम |

गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् ||१८||

तत्र तं राजशार्दूलं निवसन्तं महीपतिम् |

आगत्य हेहया भूयः पर्यधावन्त भारत ||१९||

स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः |

देवासुरसमं घोरं दिवोदासो महाद्युतिः ||२०||

स तु युद्धे महाराज दिनानां दशतीर्दश |

हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ||२१||

हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः |

दिवोदासः पुरीं हित्वा पलायनपरोऽभवत् ||२२||

स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः |

जगाम शरणं राजा कृताञ्जलिररिंदम ||२३||

राजोवाच||

भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः |

अहमेकः परिद्यूनो भवन्तं शरणं गतः ||२४||

शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि |

निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः ||२५||

तमुवाच महाभागो भरद्वाजः प्रतापवान् |

न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ||२६||

अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते |

वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि ||२७||

तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् |

अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः ||२८||

स जातमात्रो ववृधे समाः सद्यस्त्रयोदश |

वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत ||२९||

योगेन च समाविष्टो भरद्वाजेन धीमता |

तेजो लौक्यं स सङ्गृह्य तस्मिन्देशे समाविशत् ||३०||

ततः स कवची धन्वी बाणी दीप्त इवानलः |

प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः ||३१||

तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ |

मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ||३२||

ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम् |

कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत ||३३||

ततस्तु वैतहव्यानां वधाय स महीपतिः |

पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम् ||३४||

सरथः स तु सन्तीर्य गङ्गामाशु पराक्रमी |

प्रययौ वीतहव्यानां पुरीं परपुरञ्जयः ||३५||

वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् |

निर्ययुर्नगराकारै रथैः पररथारुजैः ||३६||

निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः |

प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः ||३७||

अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर |

अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ||३८||

अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः |

जघान तान्महातेजा वज्रानलसमैः शरैः ||३९||

कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः |

अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ||४०||

हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ |

प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ||४१||

ययौ भृगुं च शरणं वीतहव्यो नराधिपः |

अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा ||४२||

ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा ||४२||

अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः |

स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ||४३||

भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः |

द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ||४४||

स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा |

पूजयामास च ततो विधिना परमेण ह ||४५||

उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम् |

स चोवाच नृपस्तस्मै यदागमनकारणम् ||४६||

अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् |

अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः ||४७||

उत्सादितश्च विषयः काशीनां रत्नसञ्चयः ||४७||

एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया |

अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः ||४८||

तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः |

नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ||४९||

एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः |

पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् ||५०||

एवमप्यस्मि भगवन्कृतकृत्यो न संशयः |

यदेष राजा वीर्येण स्वजातिं त्याजितो मया ||५१||

अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् |

त्याजितो हि मया जातिमेष राजा भृगूद्वह ||५२||

ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः |

यथागतं महाराज मुक्त्वा विषमिवोरगः ||५३||

भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः |

वीतहव्यो महाराज ब्रह्मवादित्वमेव च ||५४||

तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः |

शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ||५५||

ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते |

यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते ||५६||

स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् |

पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः ||५७||

वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः |

विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः ||५८||

वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः |

श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ||५९||

तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः |

प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः ||६०||

तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः |

घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ||६१||

प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत |

शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ||६२||

एवं विप्रत्वमगमद्वीतहव्यो नराधिपः |

भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ||६३||

तथैव कथितो वंशो मया गार्त्समदस्तव |

विस्तरेण महाराज किमन्यदनुपृच्छसि ||६४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

032-अध्यायः

पूज्यपुरुषवर्णनम्

युधिष्ठिर उवाच||

के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ |

विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

नारदस्य च संवादं वासुदेवस्य चोभयोः ||२||

नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् |

केशवः परिपप्रच्छ भगवन्कान्नमस्यसि ||३||

बहुमानः परः केषु भवतो यान्नमस्यसि |

शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम ||४||

नारद उवाच||

शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन |

त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ||५||

वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् |

स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च ||६||

वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् |

सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ||७||

तपोधनान्वेदविदो नित्यं वेदपरायणान् |

महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ||८||

अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः |

सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ||९||

सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः |

सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ||१०||

ये ते तपसि वर्तन्ते वने मूलफलाशनाः |

असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव ||११||

ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः |

भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव ||१२||

ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः |

याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ||१३||

प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः |

आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ||१४||

गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः |

शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ||१५||

सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसङ्गराः |

वोढारो हव्यकव्यानां तान्नमस्यामि यादव ||१६||

भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः |

निःसुखा निर्धना ये च तान्नमस्यामि यादव ||१७||

निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः |

अहिंसानिरता ये च ये च सत्यव्रता नराः ||१८||

दान्ताः शमपराश्चैव तान्नमस्यामि केशव ||१८||

देवतातिथिपूजायां प्रसक्ता गृहमेधिनः |

कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ||१९||

येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते |

शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ||२०||

ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः |

अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ||२१||

अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा |

व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ||२२||

अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च |

सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् ||२३||

नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् |

लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान् ||२४||

तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा |

पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ||२५||

अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः |

त एते मान्यमाना वै प्रदास्यन्ति सुखं तव ||२६||

ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च |

नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ||२७||

नित्यं शमपरा ये च तथा ये चानसूयकाः |

नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ||२८||

सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः |

श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ||२९||

तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान् |

भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ||३०||

अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये |

प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ||३१||

मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा |

यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ||३२||

तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् |

सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि ||३३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

033-अध्यायः

ब्राह्मणप्रशंसा

युधिष्ठिर उवाच||

किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह |

किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते ||१||

भीष्म उवाच||

एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत |

ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ||२||

श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ||२||

पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् |

सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ||३||

एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत् |

यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् ||४||

ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् |

तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ||५||

ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा |

तेष्वेव यात्रा लोकस्य भूतानामिव वासवे ||६||

अभिचारैरुपायैश्च दहेयुरपि तेजसा |

निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ||७||

नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः |

कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ||८||

विद्यन्तेषां साहसिका गुणास्तेषामतीव हि |

कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ||९||

प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे |

सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः ||१०||

कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः |

चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ||११||

सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च |

विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ||१२||

नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् |

धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् ||१३||

पितॄणां देवतानां च मनुष्योरगरक्षसाम् |

पुरोहिता महाभागा ब्राह्मणा वै नराधिप ||१४||

नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः |

नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ||१५||

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् |

यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ||१६||

परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः |

निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः ||१७||

परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ||१७||

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते |

ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः ||१८||

शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः |

वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ||१९||

द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः |

कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः ||२०||

वृषलत्वं परिगता ब्राह्मणानामदर्शनात् |

श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर ||२१||

यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् |

ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ||२२||

परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन |

आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ||२३||

न स जातो जनिष्यो वा पृथिव्यामिह कश्चन |

यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ||२४||

दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी |

दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ||२५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

034-अध्यायः

पृथिवीवासुदेवसंवादः

भीष्म उवाच||

ब्राह्मणानेव सततं भृशं सम्प्रतिपूजयेत् |

एते हि सोमराजान ईश्वराः सुखदुःखयोः ||१||

एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः |

सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः ||२||

अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् ||२||

जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः |

महारथश्च राजन्य एष्टव्यः शत्रुतापनः ||३||

ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् |

वासयेत गृहे राजन्न तस्मात्परमस्ति वै ||४||

ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः |

पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ||५||

आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः |

सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते ||६||

न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते |

देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ||७||

ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा |

तथैव देवता राजन्नात्र कार्या विचारणा ||८||

तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः |

न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् ||९||

येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः |

तेन तेनैव प्रीयन्ते पितरो देवतास्तथा ||१०||

ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः |

यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ||११||

वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च |

आगतानागते चोभे ब्राह्मणो द्विपदां वरः ||१२||

ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया ||१२||

ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् |

न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ||१३||

ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः |

कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ||१४||

क्षत्रियाणां प्रतपतां तेजसा च बलेन च |

ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ||१५||

भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन् |

भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ||१६||

चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः |

प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ||१७||

यत्किञ्चित्कथ्यते लोके श्रूयते पश्यतेऽपि वा |

सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ||१८||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ||१९||

वासुदेव उवाच||

मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे |

केन स्वित्कर्मणा पापं व्यपोहति नरो गृही ||२०||

पृथिव्युवाच||

ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् |

ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति ||२१||

अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते |

अपरेषां परेषां च परेभ्यश्चैव ये परे ||२२||

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते |

अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् ||२३||

यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति |

तथा दुश्चरितं कर्म पराभावाय कल्पते ||२४||

पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् |

तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् ||२५||

तेषामेव प्रभावेन सहस्रनयनो ह्यसौ |

शतक्रतुः समभवत्पश्य माधव यादृशम् ||२६||

इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन |

ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ||२७||

इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः |

साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत् ||२८||

एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् |

सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ||२९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

035-अध्यायः

भीष्म उवाच||

जन्मनैव महाभागो ब्राह्मणो नाम जायते |

नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ||१||

सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः |

गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ||२||

सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः |

गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः ||३||

अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः |

सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ||४||

न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वं यथाविधि |

गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् ||५||

स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति |

प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ ||६||

न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता |

शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ||७||

श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी |

स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ ||८||

हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः |

अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः ||९||

श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया |

दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ||१०||

यच्चैव मानुषे लोके यच्च देवेषु किञ्चन |

सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च ||११||

इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ |

विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ||१२||

भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः |

दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ||१३||

सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे |

वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे ||१४||

कर्पासमृदवः केचित्तथान्ये मकरस्पृशः |

विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे ||१५||

सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे |

विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ||१६||

मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा |

शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः ||१७||

किराता यवनाश्चैव तास्ताः क्षत्रियजातयः |

वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ||१८||

ब्राह्मणानां परिभवादसुराः सलिलेशयाः |

ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ||१९||

अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः |

अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि ||२०||

न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा |

ब्राह्मणा हि महात्मानो देवानामपि देवताः ||२१||

तान्पूजयस्व सततं दानेन परिचर्यया |

यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ||२२||

प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ |

प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ ||२३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

036-अध्यायः

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर ||१||

शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः |

विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम् ||२||

केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि |

श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः ||३||

शम्बर उवाच||

नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् |

शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ||४||

श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् |

अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम् ||५||

ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा |

प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ||६||

ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् |

समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ||७||

यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया |

समाधिमात्मनो नित्यमनुलोममचिन्तयन् ||८||

सोऽहं वागग्रसृष्टानां रसानामवलेहकः |

स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ||९||

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् |

यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ||१०||

एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा |

युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत ||११||

दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् |

पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् ||१२||

सोम उवाच||

ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा |

भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः ||१३||

प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन् |

निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः ||१४||

अपि चेज्जातिसम्पन्नः सर्वान्वेदान्पितुर्गृहे |

श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः ||१५||

भूमिरेतौ निगिरति सर्पो बिलशयानिव |

राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ||१६||

अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः |

गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ||१७||

इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् |

ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ||१८||

भीष्म उवाच||

श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् |

द्विजान्सम्पूजयामास महेन्द्रत्वमवाप च ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

037-अध्यायः

पात्रपरीक्षा

युधिष्ठिर उवाच||

अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम् |

दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह ||१||

भीष्म उवाच||

क्रिया भवति केषाञ्चिदुपांशुव्रतमुत्तमम् |

यो यो याचेत यत्किञ्चित्सर्वं दद्याम इत्युत ||२||

अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम |

पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ||३||

अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम् |

दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः ||४||

युधिष्ठिर उवाच||

अपीडया च भृत्यानां धर्मस्याहिंसया तथा |

पात्रं विद्याम तत्त्वेन यस्मै दत्तं न सन्तपेत् ||५||

भीष्म उवाच||

ऋत्विक्पुरोहिताचार्याः शिष्याः सम्बन्धिबान्धवाः |

सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ||६||

अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् |

तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै ||७||

अक्रोधः सत्यवचनमहिंसा दम आर्जवम् |

अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः ||८||

यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत |

भावतो विनिविष्टानि तत्पात्रं मानमर्हति ||९||

तथा चिरोषितं चापि सम्प्रत्यागतमेव च |

अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ||१०||

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् |

सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ||११||

भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः |

आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ||१२||

हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः |

आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ||१३||

सर्वाभिशङ्की मूढश्च बालः कटुकवागपि |

बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः ||१४||

यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते |

एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च ||१५||

अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः ||१५||

श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः |

अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् ||१६||

लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च |

एवं नरो वर्तमानः शाश्वतीरेधते समाः ||१७||

ऋणमुन्मुच्य देवानामृषीणां च तथैव च |

पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ||१८||

पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा |

एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

038-अध्यायः

स्त्रीस्वभावकथनम्

युधिष्ठिर उवाच||

स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम |

स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ||२||

लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा |

ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ||३||

तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः |

संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ||४||

एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् |

विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ||५||

नारद उवाच||

न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन |

स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ||६||

भीष्म उवाच||

एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा |

प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ||७||

विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः |

न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे ||८||

तामुवाच स देवर्षिः सत्यं वद सुमध्यमे |

मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ||९||

इत्युक्ता सा कृतमतिरभवच्चारुहासिनी |

स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे ||१०||

पञ्चचूडोवाच||

कुलीना रूपवत्यश्च नाथवत्यश्च योषितः |

मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ||११||

न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै |

स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ||१२||

समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् |

पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ||१३||

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो |

पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ||१४||

स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति |

ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ||१५||

अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च |

मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ||१६||

नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः |

विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ||१७||

न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन |

न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ||१८||

यौवने वर्तमानानां मृष्टाभरणवाससाम् |

नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः ||१९||

याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः |

अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः ||२०||

पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः |

स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ||२१||

यदि पुंसां गतिर्ब्रह्म कथञ्चिन्नोपपद्यते |

अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ||२२||

अलाभात्पुरुषाणां हि भयात्परिजनस्य च |

वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ||२३||

चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा |

प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ||२४||

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः |

नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ||२५||

इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् |

दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः ||२६||

कामानामपि दातारं कर्तारं मानसान्त्वयोः |

रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ||२७||

न कामभोगान्बहुलान्नालङ्कारार्थसञ्चयान् |

तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् ||२८||

अन्तकः शमनो मृत्युः पातालं वडवामुखम् |

क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ||२९||

यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा |

यतः पुमांसः प्रमदाश्च निर्मिता; स्तदैव दोषाः प्रमदासु नारद ||३०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

039-अध्यायः

युधिष्ठिर उवाच||

इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः |

मोहेन परमाविष्टा दैवादिष्टेन पार्थिव ||१||

स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ||१||

अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते |

कथमासां नराः सङ्गं कुर्वते कुरुनन्दन ||२||

स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः ||२||

इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् |

प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ||३||

एता हि मयमायाभिर्वञ्चयन्तीह मानवान् |

न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ||४||

गावो नवतृणानीव गृह्णन्त्येव नवान्नवान् ||४||

शम्बरस्य च या माया या माया नमुचेरपि |

बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ||५||

हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च |

अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ||६||

उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः |

स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ||७||

अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् |

इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ||८||

स्त्रीणां बुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन् |

बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ||९||

सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु |

अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः ||१०||

कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् |

तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन ||११||

यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथञ्चन |

कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि ||१२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

040-अध्यायः

विपुलोपाख्यानम्

भीष्म उवाच||

एवमेतन्महाबाहो नात्र मिथ्यास्ति किञ्चन |

यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ||१||

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् |

यथा रक्षा कृता पूर्वं विपुलेन महात्मना ||२||

प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ |

यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ||३||

न हि स्त्रीभ्य परं पुत्र पापीयः किञ्चिदस्ति वै |

अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो ||४||

क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ||४||

इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् |

स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ||५||

अथाभ्यगच्छन्देवास्ते पितामहमरिंदम |

निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः ||६||

तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः |

मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ||७||

पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् |

असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ||८||

ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः |

ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा ||९||

क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः |

असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ||१०||

न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः |

निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ||११||

शय्यासनमलङ्कारमन्नपानमनार्यताम् |

दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ||१२||

न तासां रक्षणं कर्तुं शक्यं पुंसा कथञ्चन |

अपि विश्वकृता तात कुतस्तु पुरुषैरिह ||१३||

वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा |

न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ||१४||

इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् |

यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः ||१५||

ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः |

तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ||१६||

तस्य रूपेण संमत्ता देवगन्धर्वदानवाः |

विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः ||१७||

नारीणां चरितज्ञश्च देवशर्मा महामुनिः |

यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ||१८||

पुरंदरं च जानीते परस्त्रीकामचारिणम् |

तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ||१९||

स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा |

भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ||२०||

रक्षाविधानं मनसा स विचिन्त्य महातपाः |

आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ||२१||

यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः |

पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ||२२||

अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् |

स हि रूपाणि कुरुते विविधानि भृगूद्वह ||२३||

इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः |

सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः ||२४||

धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत |

पुनश्चेदं महाराज पप्रच्छ प्रथितं गुरुम् ||२५||

कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने |

वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ||२६||

ततः स भगवांस्तस्मै विपुलाय महात्मने |

आचचक्षे यथातत्त्वं मायां शक्रस्य भारत ||२७||

बहुमायः स विप्रर्षे बलहा पाकशासनः |

तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ||२८||

किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः |

भवत्यथ मुहूर्तेन चण्डालसमदर्शनः ||२९||

शिखी जटी चीरवासाः पुनर्भवति पुत्रक |

बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः ||३०||

गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः |

विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ||३१||

प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च |

ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ||३२||

प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ||३२||

शुकवायसरूपी च हंसकोकिलरूपवान् |

सिंहव्याघ्रगजानां च रूपं धारयते पुनः ||३३||

दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च |

सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ||३४||

चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः |

मक्षिकामशकादीनां वपुर्धारयतेऽपि च ||३५||

न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् |

अपि विश्वकृता तात येन सृष्टमिदं जगत् ||३६||

पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा |

वायुभूतश्च स पुनर्देवराजो भवत्युत ||३७||

एवं रूपाणि सततं कुरुते पाकशासनः |

तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ||३८||

यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम |

क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् ||३९||

एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा |

देवशर्मा महाभागस्ततो भरतसत्तम ||४०||

विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् |

रक्षां च परमां चक्रे देवराजान्महाबलात् ||४१||

किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे |

मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ||४२||

नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः |

उटजं वा तथा ह्यस्य नानाविधसरूपता ||४३||

वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् |

तस्मादिमां सम्प्रविश्य रुचिं स्थास्येऽहमद्य वै ||४४||

अथ वा पौरुषेणेयमशक्या रक्षितुं मया |

बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः ||४५||

सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् |

गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्येऽभिरक्षितुम् ||४६||

यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः |

शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ||४७||

न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः |

मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ||४८||

अवश्यकरणीयं हि गुरोरिह हि शासनम् |

यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ||४९||

योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् |

निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ||५०||

यथा हि शून्यां पथिकः सभामध्यावसेत्पथि |

तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ||५१||

असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः |

एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ||५२||

इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः |

तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ||५३||

इति निश्चित्य मनसा रक्षां प्रति स भार्गवः |

आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ||५४||

गुरुपत्नीमुपासीनो विपुलः स महातपाः |

उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् ||५५||

नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः |

विवेश विपुलः कायमाकाशं पवनो यथा ||५६||

लक्षणं लक्षणेनैव वदनं वदनेन च |

अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ||५७||

ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् |

उवास रक्षणे युक्तो न च सा तमबुध्यत ||५८||

यं कालं नागतो राजन्गुरुस्तस्य महात्मनः |

क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ||५९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

041-अध्यायः

भीष्म उवाच||

ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः |

इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ||१||

रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप |

दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ||२||

स ददर्श तमासीनं विपुलस्य कलेवरम् |

निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ||३||

रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् |

पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् ||४||

सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह |

रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ||५||

उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा |

निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ||६||

तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना |

त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ||७||

क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पोद्भवेन वै |

तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ||८||

तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः |

गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् ||९||

न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता |

वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ||१०||

आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः |

निजग्राह महातेजा योगेन बलवत्प्रभो ||११||

बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ||११||

तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः |

उवाच व्रीडितो राजंस्तां योगबलमोहिताम् ||१२||

एह्येहीति ततः सा तं प्रतिवक्तुमियेष च |

स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् ||१३||

भोः किमागमने कृत्यमिति तस्याश्च निःसृता |

वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता ||१४||

व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा |

पुरंदरश्च सन्त्रस्तो बभूव विमनास्तदा ||१५||

स तद्वैकृतमालक्ष्य देवराजो विशां पते |

अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ||१६||

ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् |

प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ||१७||

स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः |

प्रावेपत सुसन्त्रस्तः शापभीतस्तदा विभो ||१८||

विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः |

स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् ||१९||

अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर |

न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ||२०||

किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् |

गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ||२१||

जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् |

मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ||२२||

नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा |

कृपायमाणस्तु न ते दग्धुमिच्छामि वासव ||२३||

स च घोरतपा धीमान्गुरुर्मे पापचेतसम् |

दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ||२४||

नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः |

मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ||२५||

अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे |

मावमंस्था न तपसामसाध्यं नाम किञ्चन ||२६||

तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः |

अकिञ्चिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत ||२७||

मुहूर्तयाते शक्रे तु देवशर्मा महातपाः |

कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ||२८||

आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् |

रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् ||२९||

अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः |

विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ||३०||

विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया |

निवेदयामास तदा विपुलः शक्रकर्म तत् ||३१||

तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् |

बभूव शीलवृत्ताभ्यां तपसा नियमेन च ||३२||

विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः |

धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ||३३||

प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् |

वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः ||३४||

अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ||३४||

तथैव देवशर्मापि सभार्यः स महातपाः |

निर्भयो बलवृत्रघ्नाच्चचार विजने वने ||३५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

042-अध्यायः

भीष्म उवाच||

विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः |

तपोयुक्तमथात्मानममन्यत च वीर्यवान् ||१||

स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते |

चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु ||२||

उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः |

कर्मणा तेन कौरव्य तपसा विपुलेन च ||३||

अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन |

रुच्या भगिन्या दानं वै बभूव धनधान्यवत् ||४||

एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना |

बिभ्रती परमं रूपं जगामाथ विहायसा ||५||

तस्याः शरीरात्पुष्पाणि पतितानि महीतले |

तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ||६||

तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना |

तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ||७||

तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती |

भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ||८||

पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी |

आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान् ||९||

पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना |

भगिनीं चोदयामास पुष्पार्थे चारुलोचना ||१०||

सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना |

भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ||११||

ततो विपुलमानाय्य देवशर्मा महातपाः |

पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ||१२||

विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः |

स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ||१३||

यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् |

अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ||१४||

ततः स तानि जग्राह दिव्यानि रुचिराणि च |

प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ||१५||

सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः |

ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् ||१६||

स वने विजने तात ददर्श मिथुनं नृणाम् |

चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ||१७||

तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् |

एकस्तु न तथा राजंश्चक्रतुः कलहं ततः ||१८||

त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः |

नेति नेति च तौ तात परस्परमथोचतुः ||१९||

तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा |

मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ||२०||

आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै |

विपुलस्य परे लोके या गतिः सा भवेदिति ||२१||

एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् |

एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः ||२२||

मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः |

अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै ||२३||

एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम |

अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः ||२४||

ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः |

अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ||२५||

कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै |

विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् ||२६||

यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् |

विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ||२७||

एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम् |

जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ||२८||

स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः |

दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ||२९||

तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः |

इदमासीन्मनसि च रुच्या रक्षणकारितम् ||३०||

लक्षणं लक्षणेनैव वदनं वदनेन च |

विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा ||३१||

एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा |

अमन्यत महाभाग तथा तच्च न संशयः ||३२||

स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ |

पूजयामास च गुरुं विधिवत्स गुरुप्रियः ||३३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.