अनुशासनपर्वम् अध्यायः 66-94

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

066-अध्यायः

पानीयदानफलम्

युधिष्ठिर उवाच||

श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् |

अन्नं तु ते विशेषेण प्रशस्तमिह भारत ||१||

पानीयदानं परमं कथं चेह महाफलम् |

इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ||२||

भीष्म उवाच||

हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ |

गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ||३||

पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ||३||

यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः |

न तस्मात्परमं दानं किञ्चिदस्तीति मे मतिः ||४||

अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः |

तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ||५||

अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा |

अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ||६||

सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम् |

यतश्चैतद्यथा चैतद्देवसत्रे महामते ||७||

अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत |

प्राणदानाद्धि परमं न दानमिह विद्यते ||८||

श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः |

प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ||९||

तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते |

गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् ||१०||

अन्नं चापि प्रभवति पानीयात्कुरुसत्तम |

नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते ||११||

नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः |

अमृतं च सुधा चैव स्वाहा चैव वषट्तथा ||१२||

अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः |

यतः प्राणभृतां प्राणाः सम्भवन्ति विशां पते ||१३||

देवानाममृतं चान्नं नागानां च सुधा तथा |

पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ||१४||

अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः |

तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते ||१५||

तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् |

तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः ||१६||

धन्यं यशस्यमायुष्यं जलदानं विशां पते |

शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ||१७||

सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम् |

प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते ||१८||

तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते |

अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

067-अध्यायः

तिलादिदानप्रशंसा

युधिष्ठिर उवाच||

तिलानां कीदृशं दानमथ दीपस्य चैव ह |

अन्नानां वाससां चैव भूय एव ब्रवीहि मे ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ||२||

मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह |

गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ||३||

पर्णशालेति विख्यातो रमणीयो नराधिप |

विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ||४||

अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् |

रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ||५||

गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय |

अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ||६||

शमे निविष्टं विद्वांसमध्यापकमनादृतम् |

मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ||७||

स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना |

अपत्येषु तथा वृत्ते समस्तेनैव धीमता ||८||

तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ||८||

स गत्वा प्रतिकूलं तच्चकार यमशासनम् |

तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ||९||

तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् |

प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ||१०||

एवमुक्ते तु वचने धर्मराजेन स द्विजः |

उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ||११||

यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ||११||

यम उवाच||

नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन |

यो हि धर्मं चरति वै तं तु जानामि केवलम् ||१२||

गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते |

ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत ||१३||

ब्राह्मण उवाच||

यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे |

सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ||१४||

यम उवाच||

शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् |

तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ||१५||

तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ |

नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ||१६||

तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् |

तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ||१७||

तिला भक्षयितव्याश्च सदा त्वालभनं च तैः |

कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ||१८||

तथापः सर्वदा देयाः पेयाश्चैव न संशयः |

पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ||१९||

एतत्सुदुर्लभतरमिह लोके द्विजोत्तम |

आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ||२०||

प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम |

भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ||२१||

इत्युक्ते स तदा तेन यमदूतेन वै गृहान् |

नीतश्चकार च तथा सर्वं तद्यमशासनम् ||२२||

नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा |

ययौ स धर्मराजाय न्यवेदयत चापि तम् ||२३||

तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् |

कृत्वा च संविदं तेन विससर्ज यथागतम् ||२४||

तस्यापि च यमः सर्वमुपदेशं चकार ह |

प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ||२५||

तथा प्रशंसते दीपान्यमः पितृहितेप्सया |

तस्माद्दीपप्रदो नित्यं सन्तारयति वै पितॄन् ||२६||

दातव्याः सततं दीपास्तस्माद्भरतसत्तम |

देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ||२७||

रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप |

तानि विक्रीय यजते ब्राह्मणो ह्यभयङ्करः ||२८||

यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै |

उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ||२९||

यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् |

उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ||३०||

वाससां तु प्रदानेन स्वदारनिरतो नरः |

सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ||३१||

गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः |

बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ||३२||

विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च |

पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ||३३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

068-अध्यायः

गोदानफलम्

युधिष्ठिर उवाच||

भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् |

कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ||१||

पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा |

विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ||२||

सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः |

वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ||३||

भीष्म उवाच||

तुल्यनामानि देयानि त्रीणि तुल्यफलानि च |

सर्वकामफलानीह गावः पृथ्वी सरस्वती ||४||

यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् |

पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते ||५||

तथैव गाः प्रशंसन्ति न च देयं ततः परम् |

संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ||६||

मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ||६||

वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः |

मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ||७||

प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् |

पूर्वमेवाक्षरं नान्यदभिधेयं कथञ्चन ||८||

प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः |

तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ||९||

पितृसद्मानि सततं देवतायतनानि च |

पूयन्ते शकृता यासां पूतं किमधिकं ततः ||१०||

ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः |

अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ||११||

स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति |

नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति ||१२||

युधिष्ठिर उवाच||

देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् |

कीदृशाय प्रदातव्या न देयाः कीदृशाय च ||१३||

भीष्म उवाच||

असद्वृत्ताय पापाय लुब्धायानृतवादिने |

हव्यकव्यव्यपेताय न देया गौः कथञ्चन ||१४||

भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये |

दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ||१५||

यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् |

सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ||१६||

यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् |

यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ||१७||

कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः |

अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ||१८||

वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य |

शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश्च ||१९||

यः क्षुद्भयाद्वै न विकर्म कुर्या; न्मृदुर्दान्तश्चातिथेयश्च नित्यम् |

वृत्तिं विप्रायातिसृजेत तस्मै; यस्तुल्यशीलश्च सपुत्रदारः ||२०||

शुभे पात्रे ये गुणा गोप्रदाने; तावान्दोषो ब्राह्मणस्वापहारे |

सर्वावस्थं ब्राह्मणस्वापहारो; दाराश्चैषां दूरतो वर्जनीयाः ||२१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

069-अध्यायः

नृगोपाख्यानम्

भीष्म उवाच||

अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने |

नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ||१||

निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः |

अदृश्यत महाकूपस्तृणवीरुत्समावृतः ||२||

प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः |

श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ||३||

ददृशुस्ते महाकायं कृकलासमवस्थितम् |

तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ||४||

प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् |

नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ||५||

खमावृत्योदपानस्य कृकलासः स्थितो महान् |

तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ||६||

स वासुदेवेन समुद्धृतश्च; पृष्टश्च कामान्निजगाद राजा |

नृगस्तदात्मानमथो न्यवेदय; त्पुरातनं यज्ञसहस्रयाजिनम् ||७||

तथा ब्रुवाणं तु तमाह माधवः; शुभं त्वया कर्म कृतं न पापकम् |

कथं भवान्दुर्गतिमीदृशीं गतो; नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ||८||

शतं सहस्राणि शतं गवां पुनः; पुनः शतान्यष्ट शतायुतानि |

त्वया पुरा दत्तमितीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद्गतं तव ||९||

नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः |

प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ||१०||

गवां सहस्रे सङ्ख्याता तदा सा पशुपैर्मम |

सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ||११||

अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः |

ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ||१२||

तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ |

भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः ||१३||

शतेन शतसङ्ख्येन गवां विनिमयेन वै |

याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ||१४||

देशकालोपसम्पन्ना दोग्ध्री क्षान्तातिवत्सला |

स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ||१५||

कृशं च भरते या गौर्मम पुत्रमपस्तनम् |

न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ||१६||

ततस्तमपरं विप्रं याचे विनिमयेन वै |

गवां शतसहस्रं वै तत्कृते गृह्यतामिति ||१७||

ब्राह्मण उवाच||

न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे |

सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ||१८||

रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा |

न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ||१९||

एतस्मिन्नेव काले तु चोदितः कालधर्मणा |

पितृलोकमहं प्राप्य धर्मराजमुपागमम् ||२०||

यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् |

नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः ||२१||

अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया |

चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ||२२||

रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव |

ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ||२३||

पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो |

धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ||२४||

अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः |

वासुदेवः समुद्धर्ता भविता ते जनार्दनः ||२५||

पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते |

प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ||२६||

कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह |

तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः ||२७||

त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् |

अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ||२८||

अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् |

विमानं दिव्यमास्थाय ययौ दिवमरिंदम ||२९||

ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम |

वासुदेव इमं श्लोकं जगाद कुरुनन्दन ||३०||

ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता |

ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ||३१||

सतां समागमः सद्भिर्नाफलः पार्थ विद्यते |

विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ||३२||

प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः |

अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ||३३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

070-अध्यायः

नाचिकेतोपाख्यानम्

युधिष्ठिर उवाच||

दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ |

विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ||२||

ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् |

त्वं मामुपचरस्वेति नाचिकेतमभाषत ||३||

समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ||३||

उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च |

इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ||४||

विस्मृतं मे तदादाय नदीतीरादिहाव्रज ||४||

गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् |

न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ||५||

क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा |

यमं पश्येति तं पुत्रमशपत्स महातपाः ||६||

तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः |

प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ||७||

नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः |

किं मया कृतमित्युक्त्वा निपपात महीतले ||८||

तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः |

व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ||९||

पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह |

प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ||१०||

स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः |

दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ||११||

अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा |

दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ||१२||

प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना |

अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् ||१३||

कुर्वन्भवच्छासनमाशु यातो; ह्यहं विशालां रुचिरप्रभावाम् |

वैवस्वतीं प्राप्य सभामपश्यं; सहस्रशो योजनहैमभौमाम् ||१४||

दृष्ट्वैव मामभिमुखमापतन्तं; गृहं निवेद्यासनमादिदेश |

वैवस्वतोऽर्घ्यादिभिरर्हणैश्च; भवत्कृते पूजयामास मां सः ||१५||

ततस्त्वहं तं शनकैरवोचं; वृतं सदस्यैरभिपूज्यमानम् |

प्राप्तोऽस्मि ते विषयं धर्मराज; लोकानर्हे यान्स्म तान्मे विधत्स्व ||१६||

यमोऽब्रवीन्मां न मृतोऽसि सौम्य; यमं पश्येत्याह तु त्वां तपस्वी |

पिता प्रदीप्ताग्निसमानतेजा; न तच्छक्यमनृतं विप्र कर्तुम् ||१७||

दृष्टस्तेऽहं प्रतिगच्छस्व तात; शोचत्यसौ तव देहस्य कर्ता |

ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान्वृणीष्व ||१८||

तेनैवमुक्तस्तमहं प्रत्यवोचं; प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् |

इच्छाम्यहं पुण्यकृतां समृद्धाँ; ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ||१९||

यानं समारोप्य तु मां स देवो; वाहैर्युक्तं सुप्रभं भानुमन्तम् |

संदर्शयामास तदा स्म लोका; न्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र ||२०||

अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् |

नानासंस्थानरूपाणि सर्वरत्नमयानि च ||२१||

चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च |

अनेकशतभौमानि सान्तर्जलवनानि च ||२२||

वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च |

तरुणादित्यवर्णानि स्थावराणि चराणि च ||२३||

भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च |

सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ||२४||

नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः |

घोषवन्ति च यानानि युक्तान्येव सहस्रशः ||२५||

क्षीरस्रवा वै सरितो गिरींश्च; सर्पिस्तथा विमलं चापि तोयम् |

वैवस्वतस्यानुमतांश्च देशा; नदृष्टपूर्वान्सुबहूनपश्यम् ||२६||

सर्वं दृष्ट्वा तदहं धर्मराज; मवोचं वै प्रभविष्णुं पुराणम् |

क्षीरस्यैताः सर्पिषश्चैव नद्यः; शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ||२७||

यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता; ये दातारः साधवो गोरसानाम् |

अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम् ||२८||

न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च |

ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ||२९||

स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रमासाम् |

कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ||३०||

तिस्रो रात्रीरद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः |

वत्सैः प्रीताः सुप्रजाः सोपचारा; स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ||३१||

दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्सामपलायिनीं च |

यावन्ति लोमानि भवन्ति तस्या; स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ||३२||

तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम् |

कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान्संमितान्धेनुदस्य ||३३||

गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रमाहुः |

वृत्तिग्लाने सम्भ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम् ||३४||

गुर्वर्थे वा बालपुष्ट्याभिषङ्गा; द्गावो दातुं देशकालोऽविशिष्टः |

अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौदकाश्च ||३५||

नाचिकेत उवाच||

श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् |

अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति ||३६||

ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् |

गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ||३७||

अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः |

तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ||३८||

घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः |

स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ||३९||

तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः |

स कामप्रवहां शीतां नदीमेतामुपाश्नुते ||४०||

एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् |

दृष्ट्वा च परमं हर्षमवापमहमच्युत ||४१||

निवेदये चापि प्रियं भवत्सु; क्रतुर्महानल्पधनप्रचारः |

प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः ||४२||

शापो ह्ययं भवतोऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे |

दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश्चरिष्ये ||४३||

इदं च मामब्रवीद्धर्मराजः; पुनः पुनः सम्प्रहृष्टो द्विजर्षे |

दानेन तात प्रयतोऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः ||४४||

शुद्धो ह्यर्थो नावमन्यः स्वधर्मा; त्पात्रे देयं देशकालोपपन्ने |

तस्माद्गावस्ते नित्यमेव प्रदेया; मा भूच्च ते संशयः कश्चिदत्र ||४५||

एताः पुरा अददन्नित्यमेव; शान्तात्मानो दानपथे निविष्टाः |

तपांस्युग्राण्यप्रतिशङ्कमाना; स्ते वै दानं प्रददुश्चापि शक्त्या ||४६||

काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः |

दत्त्वा तप्त्वा लोकममुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश्च नाके ||४७||

एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य |

काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर्गवां शकृता प्रस्नवैर्वा ||४८||

वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने |

तीर्थावाप्तिर्गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने ||४९||

गामप्येकां कपिलां सम्प्रदाय; न्यायोपेतां कल्मषाद्विप्रमुच्येत् |

गवां रसात्परमं नास्ति किं चि; द्गवां दानं सुमहत्तद्वदन्ति ||५०||

गावो लोकान्धारयन्ति क्षरन्त्यो; गावश्चान्नं सञ्जनयन्ति लोके |

यस्तज्जानन्न गवां हार्दमेति; स वै गन्ता निरयं पापचेताः ||५१||

यत्ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः |

अप्येकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन्पुण्यतीर्था नदी वै ||५२||

प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस्तुल्याः सूर्यपादैः पृथिव्याम् |

शब्दश्चैकः सन्ततिश्चोपभोग; स्तस्माद्गोदः सूर्य इवाभिभाति ||५३||

गुरुं शिष्यो वरयेद्गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता |

विधिज्ञानां सुमहानेष धर्मो; विधिं ह्याद्यं विधयः संश्रयन्ति ||५४||

एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य |

त्वय्याशंसन्त्यमरा मानवाश्च; वयं चापि प्रसृते पुण्यशीलाः ||५५||

इत्युक्तोऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य |

अनुज्ञातस्तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम् ||५६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

071-अध्यायः

गोप्रदानिकम्

युधिष्ठिर उवाच||

उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति |

माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ||१||

नृगेण च यथा दुःखमनुभूतं महात्मना |

एकापराधादज्ञानात्पितामह महामते ||२||

द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः |

मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ||३||

किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो |

तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत ||४||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः ||५||

शक्र उवाच||

स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा |

गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे ||६||

कीदृशा भगवँल्लोका गवां तद्ब्रूहि मेऽनघ |

यानावसन्ति दातार एतदिच्छामि वेदितुम् ||७||

कीदृशाः किम्फलाः कः स्वित्परमस्तत्र वै गुणः |

कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ||८||

कियत्कालं प्रदानस्य दाता च फलमश्नुते |

कथं बहुविधं दानं स्यादल्पमपि वा कथम् ||९||

बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम् |

अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ||१०||

कथं च बहुदाता स्यादल्पदात्रा समः प्रभो |

अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर ||११||

कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते |

एतत्तथ्येन भगवन्मम शंसितुमर्हसि ||१२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

072-अध्यायः

ब्रह्मोवाच||

योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान् |

नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ||१||

सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि |

पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ||२||

कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा |

सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ||३||

शरीरन्यासमोक्षेण मनसा निर्मलेन च |

स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ||४||

ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः |

न तत्र क्रमते कालो न जरा न च पापकम् ||५||

तथान्यन्नाशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः ||५||

यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव |

तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ||६||

कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ||६||

वाप्यः सरांसि सरितो विविधानि वनानि च |

गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ||७||

मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते |

ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः ||८||

तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः |

अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ||९||

यः सर्वमांसानि न भक्षयीत; पुमान्सदा यावदन्ताय युक्तः |

मातापित्रोरर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानामनिन्द्यः ||१०||

अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश्च |

यावज्जीवं सत्यवृत्ते रतश्च; दाने रतो यः क्षमी चापराधे ||११||

मृदुर्दान्तो देवपरायणश्च; सर्वातिथिश्चापि तथा दयावान् |

ईदृग्गुणो मानवः सम्प्रयाति; लोकं गवां शाश्वतं चाव्ययं च ||१२||

न पारदारी पश्यति लोकमेनं; न वै गुरुघ्नो न मृषाप्रलापी |

सदापवादी ब्राह्मणः शान्तवेदो; दोषैरन्यैर्यश्च युक्तो दुरात्मा ||१३||

न मित्रध्रुङ्नैकृतिकः कृतघ्नः; शठोऽनृजुर्धर्मविद्वेषकश्च |

न ब्रह्महा मनसापि प्रपश्ये; द्गवां लोकं पुण्यकृतां निवासम् ||१४||

एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर |

गोप्रदानरतानां तु फलं शृणु शतक्रतो ||१५||

दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति |

धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् ||१६||

यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति |

स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ||१७||

दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः |

प्रदत्तास्ताः प्रदातॄणां सम्भवन्त्यक्षया ध्रुवाः ||१८||

प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा |

तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ||१९||

जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः |

गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ||२०||

न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते |

मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ||२१||

सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु |

गोसहस्रेण समिता तस्य धेनुर्भवत्युत ||२२||

क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु |

तस्यापि शततुल्या गौर्भवतीति विनिश्चयः ||२३||

वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् |

शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ||२४||

एतच्चैवं योऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया च |

दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ||२५||

महत्फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् |

नित्यं दद्यादेकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च ||२६||

वेदाध्यायी गोषु यो भक्तिमांश्च; नित्यं दृष्ट्वा योऽभिनन्देत गाश्च |

आ जातितो यश्च गवां नमेत; इदं फलं शक्र निबोध तस्य ||२७||

यत्स्यादिष्ट्वा राजसूये फलं तु; यत्स्यादिष्ट्वा बहुना काञ्चनेन |

एतत्तुल्यं फलमस्याहुरग्र्यं; सर्वे सन्तस्त्वृषयो ये च सिद्धाः ||२८||

योऽग्रं भक्तान्किञ्चिदप्राश्य दद्या; द्गोभ्यो नित्यं गोव्रती सत्यवादी |

शान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात्पुण्यशीलः ||२९||

य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् |

दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ||३०||

एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति |

यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो ||३१||

तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ||३१||

ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु |

पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् ||३२||

ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ||३२||

यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति |

यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते ||३३||

लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः ||३३||

सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति |

आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ||३४||

अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः |

दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ||३५||

न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च |

कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ||३६||

स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम् |

गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रमाहुः ||३७||

वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम् |

गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद्देशकाले विशिष्टे ||३८||

अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौकजाश्च |

कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ||३९||

बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः |

यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ||४०||

तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः |

वत्सैः पुष्टैः क्षीरपैः सुप्रचारा; स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ||४१||

दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्तामपलायिनीं च |

यावन्ति लोमानि भवन्ति तस्या; स्तावन्ति वर्षाणि वसत्यमुत्र ||४२||

तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम् |

हलस्य वोढारमनन्तवीर्यं; प्राप्नोति लोकान्दशधेनुदस्य ||४३||

कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक |

क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ||४४||

अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ||४४||

मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते |

लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ||४५||

तत्सर्वं समवाप्नोति कर्मणा तेन मानवः |

गोभिश्च समनुज्ञातः सर्वत्र स महीयते ||४६||

यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति |

तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ||४७||

अकामं तेन वस्तव्यं मुदितेन शतक्रतो |

मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति ||४८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

073-अध्यायः

इन्द्र उवाच||

जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात् |

एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् ||१||

ब्रह्मोवाच||

भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते |

दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् ||२||

विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः |

घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ||३||

घातकः खादको वापि तथा यश्चानुमन्यते |

यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति ||४||

ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके |

विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो ||५||

अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति |

यावद्दाने फलं तस्यास्तावन्निरयमृच्छति ||६||

सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते |

सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम् ||७||

गोप्रदानं तारयते सप्त पूर्वांस्तथा परान् |

सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते ||८||

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा |

सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ||९||

कुलानां पावनं प्राहुर्जातरूपं शतक्रतो |

एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ||१०||

भीष्म उवाच||

एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ |

इन्द्रो दशरथायाह रामायाह पिता तथा ||११||

राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने |

ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो ||१२||

पारम्पर्यागतं चेदमृषयः संशितव्रताः |

दुर्धरं धारयामासू राजानश्चैव धार्मिकाः ||१३||

उपाध्यायेन गदितं मम चेदं युधिष्ठिर ||१३||

य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि |

यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ||१४||

तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा |

इति ब्रह्मा स भगवानुवाच परमेश्वरः ||१५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

074-अध्यायः

व्रतनियमफलम्

युधिष्ठिर उवाच||

विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो |

प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ||१||

व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते |

नियमानां फलं किं च स्वधीतस्य च किं फलम् ||२||

दमस्येह फलं किं च वेदानां धारणे च किम् |

अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ||३||

अप्रतिग्राहके किं च फलं लोके पितामह |

तस्य किं च फलं दृष्टं श्रुतं यः सम्प्रयच्छति ||४||

स्वकर्मनिरतानां च शूराणां चापि किं फलम् |

सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ||५||

पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा |

आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ||६||

एतत्सर्वमशेषेण पितामह यथातथम् |

वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ||७||

भीष्म उवाच||

यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते |

अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः ||८||

नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते |

नियमानां क्रतूनां च त्वयावाप्तमिदं फलम् ||९||

स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च |

इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ||१०||

दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे |

दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ||११||

यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः |

प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ||१२||

युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव |

स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ||१३||

दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः |

दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ||१४||

यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः |

क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ||१५||

अदृश्यानि महाराज स्थानान्ययुतशो दिवि |

ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः ||१६||

दमेन यानि नृपते गच्छन्ति परमर्षयः |

कामयाना महत्स्थानं तस्माद्दानात्परो दमः ||१७||

अध्यापकः परिक्लेशादक्षयं फलमश्नुते |

विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ||१८||

अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति |

गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते ||१९||

क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि |

युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ||२०||

वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् |

शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति ||२१||

शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु |

शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह ||२२||

यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे |

युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ||२३||

बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे |

आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ||२४||

तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे |

वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ||२५||

गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे |

मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे ||२६||

साङ्ख्यशूराश्च बहवो योगशूरास्तथापरे |

अरण्ये गृहवासे च शूराश्चातिथिपूजने ||२७||

सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ||२७||

धारणं सर्ववेदानां सर्वतीर्थावगाहनम् |

सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् ||२८||

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् |

अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ||२९||

सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते |

सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ||३०||

सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा |

सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् ||३१||

मुनयः सत्यनिरता मुनयः सत्यविक्रमाः |

मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ||३२||

सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ||३२||

दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया |

असंशयं विनीतात्मा सर्वः स्वर्गे महीयते ||३३||

ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप |

आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह ||३४||

न तस्य किञ्चिदप्राप्यमिति विद्धि जनाधिप ||३४||

बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत |

सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ||३५||

ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् |

ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ||३६||

प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु |

बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ||३७||

तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ||३७||

मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु |

शुश्रूषते यः पितरं न चासूयेत्कथञ्चन ||३८||

मातरं वानहंवादी गुरुमाचार्यमेव च ||३८||

तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् |

न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ||३९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

075-अध्यायः

गोप्रदानिकम्

युधिष्ठिर उवाच||

विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः |

येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि ||१||

भीष्म उवाच||

न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप |

गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ||२||

सतामर्थे सम्यगुत्पादितो यः; स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः |

तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं; गवां दाने शृणु राजन्विधिं मे ||३||

पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना |

मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ||४||

द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च |

प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ||५||

आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च |

प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ||६||

गौर्मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा |

प्रपद्यैवं शर्वरीमुष्य गोषु; मुनिर्वाणीमुत्सृजेद्गोप्रदाने ||७||

स तामेकां निशां गोभिः समसख्यः समव्रतः |

ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ||८||

उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने |

त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ||९||

ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो; गर्भोऽमृतस्य जगतश्च प्रतिष्ठा |

क्षितौ राधःप्रभवः शश्वदेव; प्राजापत्याः सर्वमित्यर्थवादः ||१०||

गावो ममैनः प्रणुदन्तु सौर्या; स्तथा सौम्याः स्वर्गयानाय सन्तु |

आम्नाता मे ददतीराश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे ||११||

शेषोत्सर्गे कर्मभिर्देहमोक्षे; सरस्वत्यः श्रेयसि सम्प्रवृत्ताः |

यूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिमिष्टां प्रपन्नाः ||१२||

या वै यूयं सोऽहमद्यैकभावो; युष्मान्दत्त्वा चाहमात्मप्रदाता |

मनश्च्युता मनएवोपपन्नाः; सन्धुक्षध्वं सौम्यरूपोग्ररूपाः ||१३||

एवं तस्याग्रे पूर्वमर्धं वदेत; गवां दाता विधिवत्पूर्वदृष्टम् |

प्रतिब्रूयाच्छेषमर्धं द्विजातिः; प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ||१४||

गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः |

ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् ||१५||

नाम सङ्कीर्तयेत्तस्या यथासङ्ख्योत्तरं स वै |

फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ||१६||

एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् |

गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ||१७||

गोदः शीली निर्भयश्चार्घदाता; न स्याद्दुःखी वसुदाता च कामी |

ऊधस्योढा भारत यश्च विद्वा; न्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ||१८||

गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं; निशां चैकां संवसेतेह ताभिः |

काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर्वा गोः शकृता प्रस्नवैर्वा ||१९||

वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने |

तथा गवां विधिमासाद्य यज्वा; लोकानग्र्यान्विन्दते नाविधिज्ञः ||२०||

कामान्सर्वान्पार्थिवानेकसंस्था; न्यो वै दद्यात्कामदुघां च धेनुम् |

सम्यक्ताः स्युर्हव्यकव्यौघवत्य; स्तासामुक्ष्णां ज्यायसां सम्प्रदानम् ||२१||

न चाशिष्यायाव्रतायोपकुर्या; न्नाश्रद्दधानाय न वक्रबुद्धये |

गुह्यो ह्ययं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् ||२२||

सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु |

येषां दानं दीयमानं ह्यनिष्टं; नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः ||२३||

बार्हस्पत्यं वाक्यमेतन्निशम्य; ये राजानो गोप्रदानानि कृत्वा |

लोकान्प्राप्ताः पुण्यशीलाः सुवृत्ता; स्तान्मे राजन्कीर्त्यमानान्निबोध ||२४||

उशीनरो विष्वगश्वो नृगश्च; भगीरथो विश्रुतो यौवनाश्वः |

मान्धाता वै मुचुकुन्दश्च राजा; भूरिद्युम्नो नैषधः सोमकश्च ||२५||

पुरूरवा भरतश्चक्रवर्ती; यस्यान्वये भारताः सर्व एव |

तथा वीरो दाशरथिश्च रामो; ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ||२६||

तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः |

यज्ञैर्दानैस्तपसा राजधर्मै; र्मान्धाताभूद्गोप्रदानैश्च युक्तः ||२७||

तस्मात्पार्थ त्वमपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्व |

द्विजाग्र्येभ्यः सम्प्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ||२८||

वैशम्पायन उवाच||

तथा सर्वं कृतवान्धर्मराजो; भीष्मेणोक्तो विधिवद्गोप्रदाने |

स मान्धातुर्देवदेवोपदिष्टं; सम्यग्धर्मं धारयामास राजा ||२९||

इति नृप सततं गवां प्रदाने; यवशकलान्सह गोमयैः पिबानः |

क्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस्तदा बभूव ||३०||

स नृपतिरभवत्सदैव ताभ्यः; प्रयतमना ह्यभिसंस्तुवंश्च गा वै |

नृपधुरि च न गामयुङ्क्त भूय; स्तुरगवरैरगमच्च यत्र तत्र ||३१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

076-अध्यायः

वैशम्पायन उवाच||

ततो युधिष्ठिरो राजा भूयः शान्तनवं नृप |

गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ||१||

युधिष्ठिर उवाच||

गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत |

न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ||२||

इत्युक्तो धर्मराजेन तदा शान्तनवो नृप |

सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ||३||

भीष्म उवाच||

वत्सलां गुणसम्पन्नां तरुणीं वस्त्रसंवृताम् |

दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ||४||

असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति |

पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ||५||

जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् |

दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ||६||

दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश्च मूल्यैरदत्तैः |

क्लेशैर्विप्रं योऽफलैः संयुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः ||७||

बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः |

यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ||८||

युधिष्ठिर उवाच||

कस्मात्समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम् |

विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम् ||९||

भीष्म उवाच||

वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे |

वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ||१०||

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा |

असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ||११||

यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः |

तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ||१२||

अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः |

ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ||१३||

यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः |

सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ||१४||

एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया |

वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ||१५||

इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः |

प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ||१६||

स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् |

ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ||१७||

सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः |

सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ||१८||

तासाममृतवर्णानां क्षरन्तीनां समन्ततः |

बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ||१९||

स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः |

शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ||२०||

ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ||२०||

तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते |

नानावर्णत्वमनयन्मेघानिव दिवाकरः ||२१||

यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः |

यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ||२२||

अथ क्रुद्धं महादेवं प्रजापतिरभाषत |

अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ||२३||

यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः |

तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः ||२४||

न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः |

नामृतेनामृतं पीतं वत्सपीता न वत्सला ||२५||

इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च |

आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् ||२६||

वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः |

प्रसादयामास मनस्तेन रुद्रस्य भारत ||२७||

प्रीतश्चापि महादेवश्चकार वृषभं तदा |

ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ||२८||

ततो देवैर्महादेवस्तदा पशुपतिः कृतः |

ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ||२९||

एवमव्यग्रवर्णानां कपिलानां महौजसाम् |

प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ||३०||

लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः |

सौम्याः पुण्याः कामदाः प्राणदाश्च; गा वै दत्त्वा सर्वकामप्रदः स्यात् ||३१||

इमं गवां प्रभवविधानमुत्तमं; पठन्सदा शुचिरतिमङ्गलप्रियः |

विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान्पशुधनमाप्नुयात्तथा ||३२||

हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम् |

एतान्सर्वान्गोप्रदाने गुणान्वै; दाता राजन्नाप्नुयाद्वै सदैव ||३३||

वैशम्पायन उवाच||

पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिराजमीढः |

सौवर्णकांस्योपदुहास्ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः ||३४||

तथैव तेभ्योऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव |

यज्ञान्समुद्दिश्य च दक्षिणार्थे; लोकान्विजेतुं परमां च कीर्तिम् ||३५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

077-अध्यायः

भीष्म उवाच||

एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् |

इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः ||१||

सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् |

पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे ||२||

सौदास उवाच||

त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ |

यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ||३||

भीष्म उवाच||

तस्मै प्रोवाच वचनं प्रणताय हितं तदा |

गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः ||४||

गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः |

गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ||५||

गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी |

गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति ||६||

अन्नं हि सततं गावो देवानां परमं हविः ||६||

स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ |

गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः ||७||

सायं प्रातश्च सततं होमकाले महामते |

गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ ||८||

कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च |

तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ||९||

एकां च दशगुर्दद्याद्दश दद्याच्च गोशती |

शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ||१०||

अनाहिताग्निः शतगुरयज्वा च सहस्रगुः |

समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः ||११||

कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् |

सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ||१२||

युवानमिन्द्रियोपेतं शतेन सह यूथपम् |

गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् ||१३||

वृषभं ये प्रयच्छन्ति श्रोत्रियाय परन्तप |

ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः ||१४||

नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत् |

सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ||१५||

गवां मूत्रपुरीषस्य नोद्विजेत कदाचन |

न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते ||१६||

गाश्च सङ्कीर्तयेन्नित्यं नावमन्येत गास्तथा |

अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत् ||१७||

गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् |

श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ||१८||

सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम् |

वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते ||१९||

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् |

घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते ||२०||

गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः |

रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते ||२१||

गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः |

सुरभ्यः सौरभेयाश्च सरितः सागरं यथा ||२२||

गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा |

गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ||२३||

एवं रात्रौ दिवा चैव समेषु विषमेषु च |

महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ||२४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

078-अध्यायः

वसिष्ठ उवाच||

शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् |

गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ||१||

लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः |

भवेम न च लिप्येम दोषेणेति परन्तप ||२||

स एव चेतसा तेन हतो लिप्येत सर्वदा |

शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ||३||

तथा सर्वाणि भूतानि स्थावराणि चराणि च |

प्रदातारश्च गोलोकान्गच्छेयुरिति मानद ||४||

ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः |

एवं भवत्विति विभुर्लोकांस्तारयतेति च ||५||

उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः |

तपसोऽन्ते महाराज गावो लोकपरायणाः ||६||

तस्माद्गावो महाभागाः पवित्रं परमुच्यते |

तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि ||७||

समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् |

सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ||८||

रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् |

सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ||९||

समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् |

सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ||१०||

समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् |

सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ||११||

समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् |

सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ||१२||

समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् |

सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ||१३||

अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् |

प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते ||१४||

वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् |

प्रदाय वस्त्रसंवीतां वायुलोके महीयते ||१५||

हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् |

प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ||१६||

पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् |

प्रदाय वस्त्रसंवीतां पितृलोके महीयते ||१७||

सवत्सां पीवरीं दत्त्वा शितिकण्ठामलङ्कृताम् |

वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ||१८||

समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् |

सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते ||१९||

पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् |

प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते ||२०||

वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् |

प्रदाय मरुतां लोकानजरान्प्रतिपद्यते ||२१||

वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् |

गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ||२२||

शितिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् |

दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ||२३||

गोप्रदानरतो याति भित्त्वा जलदसञ्चयान् |

विमानेनार्कवर्णेन दिवि राजन्विराजता ||२४||

तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः |

रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् ||२५||

वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः |

हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते ||२६||

यावन्ति लोमानि भवन्ति धेन्वा; स्तावन्ति वर्षाणि महीयते सः |

स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः ||२७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

079-अध्यायः

वसिष्ठ उवाच||

घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः |

घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ||१||

घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् |

घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ||२||

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च |

गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ||३||

इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा |

यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ||४||

प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा |

गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ||५||

नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः |

वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः ||६||

गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि |

परामृद्धिमवाप्याथ स गोलोके महीयते ||७||

दश चोभयतः प्रेत्य मातापित्रोः पितामहान् |

दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ||८||

धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानामपि च प्रदाय |

पानीयदाता च यमस्य लोके; न यातनां काञ्चिदुपैति तत्र ||९||

पवित्रमग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरोऽथाप्रमेयाः |

अन्वालभेद्दक्षिणतो व्रजेच्च; दद्याच्च पात्रे प्रसमीक्ष्य कालम् ||१०||

धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम् |

प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः ||११||

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः |

गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ||१२||

नातः पुण्यतरं दानं नातः पुण्यतरं फलम् |

नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ||१३||

त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा |

यज्ञं वहन्ति सम्भूय किमस्त्यभ्यधिकं ततः ||१४||

यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् |

तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ||१५||

गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस्ते |

न हि परमिह दानमस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत् ||१६||

भीष्म उवाच||

परमिदमिति भूमिपो विचिन्त्य; प्रवरमृषेर्वचनं ततो महात्मा |

व्यसृजत नियतात्मवान्द्विजेभ्यः; सुबहु च गोधनमाप्तवांश्च लोकान् ||१७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

080-अध्यायः

युधिष्ठिर उवाच||

पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् |

पावनं परमं चैव तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् |

धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ||२||

न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम |

एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ||३||

देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै |

दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः ||४||

मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा |

गावो ददन्तः सततं सहस्रशतसंमिताः ||५||

गताः परमकं स्थानं देवैरपि सुदुर्लभम् ||५||

अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ |

ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः |

अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ||७||

पितरं परिपप्रच्छ दृष्टलोकपरावरम् ||७||

को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते |

किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ||८||

केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो |

किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ||९||

दानानामुत्तमं किं च किं च सत्रमतः परम् |

पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ ||१०||

एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् |

पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ||११||

व्यास उवाच||

गावः प्रतिष्ठा भूतानां तथा गावः परायणम् |

गावः पुण्याः पवित्राश्च पावनं धर्म एव च ||१२||

पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः |

शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ||१३||

ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह |

ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ||१४||

तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम् |

नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ||१५||

ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः |

पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ||१६||

गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ||१६||

ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः |

ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ||१७||

गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ||१७||

यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः |

पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ||१८||

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका |

सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ||१९||

रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः |

तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ||२०||

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः |

नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ||२१||

करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः |

सन्तानकवनैः फुल्लैर्वृक्षैश्च समलङ्कृताः ||२२||

निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः |

उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ||२३||

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः |

जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ||२४||

सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः |

सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ||२५||

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः |

दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ||२६||

रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर |

सर्वकामसमृद्धार्था निःशोका गतमन्यवः ||२७||

विमानेषु विचित्रेषु रमणीयेषु भारत |

मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ||२८||

उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः |

एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ||२९||

यासामधिपतिः पूषा मारुतो बलवान्बली |

ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ||३०||

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः |

प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ||३१||

गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः |

तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ||३२||

न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः |

अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ||३३||

दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ||३३||

येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् |

यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ||३४||

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् |

घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते ||३५||

त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः |

गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् ||३६||

त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ||३६||

निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः |

ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ||३७||

पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् |

देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः ||३८||

गावः पवित्राः पुण्याश्च पावनं परमं महत् |

ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ||३९||

गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् |

पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ||४०||

अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि |

विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ||४१||

अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम् |

त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ||४२||

पुत्रकामश्च लभते पुत्रं धनमथापि च |

पतिकामा च भर्तारं सर्वकामांश्च मानवः ||४३||

गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ||४३||

एवमेता महाभागा यज्ञियाः सर्वकामदाः |

रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ||४४||

इत्युक्तः स महातेजाः शुकः पित्रा महात्मना |

पूजयामास गा नित्यं तस्मात्त्वमपि पूजय ||४५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

081-अध्यायः

श्रीगोसंवादः

युधिष्ठिर उवाच||

मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् |

एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

गोभिर्नृपेह संवादं श्रिया भरतसत्तम ||२||

श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह |

गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ||३||

गाव ऊचुः||

कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि |

विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ||४||

इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि |

तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः ||५||

श्रीरुवाच||

लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता |

मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ||६||

इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च |

मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा ||७||

यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः |

धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः ||८||

एवम्प्रभावां मां गावो विजानीत सुखप्रदाम् |

इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ||९||

आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः ||९||

गाव ऊचुः||

अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह |

न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते ||१०||

वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै |

यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ||११||

श्रीरुवाच||

किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ |

न मां सम्प्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम् ||१२||

सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः |

स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ||१३||

महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः |

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ||१४||

क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह |

नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ||१५||

गाव ऊचुः||

नावमन्यामहे देवि न त्वां परिभवामहे |

अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ||१६||

बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि |

वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे ||१७||

श्रीरुवाच||

अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः |

प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति ||१८||

महाभागा भवत्यो वै शरण्याः शरणागताम् |

परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ||१९||

माननां त्वहमिच्छामि भवत्यः सततं शुभाः ||१९||

अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते |

न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः ||२०||

पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत |

वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ ||२१||

भीष्म उवाच||

एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः |

संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप ||२२||

अवश्यं मानना कार्या तवास्माभिर्यशस्विनि |

शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे ||२३||

श्रीरुवाच||

दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः |

एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ||२४||

भीष्म उवाच||

एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत |

पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ||२५||

एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् |

माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ||२६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

082-अध्यायः

गोलोकप्रश्नः

भीष्म उवाच||

ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये |

तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ||१||

ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते |

तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते ||२||

दानानामपि सर्वेषां गवां दानं प्रशस्यते |

गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ||३||

पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह |

पयो दधि घृतं यासां सर्वपापप्रमोचनम् ||४||

गावस्तेजः परं प्रोक्तमिह लोके परत्र च |

न गोभ्यः परमं किञ्चित्पवित्रं पुरुषर्षभ ||५||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ||६||

पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे |

प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ||७||

अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः |

देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ||८||

पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ||८||

नारदः पर्वतश्चैव विश्वावसुहहाहुहू |

दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ||९||

तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा |

आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् ||१०||

तस्मिन्देवसमावाये सर्वभूतसमागमे |

दिव्यवादित्रसङ्घुष्टे दिव्यस्त्रीचारणावृते ||११||

इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ||११||

देवानां भगवन्कस्माल्लोकेशानां पितामह |

उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ||१२||

किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर |

देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ||१३||

ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् |

अवज्ञातास्त्वया नित्यं गावो बलनिसूदन ||१४||

तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो |

गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ||१५||

यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव |

एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथञ्चन ||१६||

धारयन्ति प्रजाश्चैव पयसा हविषा तथा |

एतासां तनयाश्चापि कृषियोगमुपासते ||१७||

जनयन्ति च धान्यानि बीजानि विविधानि च |

ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ||१८||

पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप |

वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः ||१९||

मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा |

वासवाकूटवाहिन्यः कर्मणा सुकृतेन च ||२०||

उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ||२०||

एतत्ते कारणं शक्र निवासकृतमद्य वै |

गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो ||२१||

एता हि वरदत्ताश्च वरदाश्चैव वासव |

सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ||२२||

यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम |

तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन ||२३||

पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु |

त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ||२४||

अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् |

पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ||२५||

तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः |

दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ||२६||

अतप्यत तपो घोरं हृष्टा धर्मपरायणा |

कैलासशिखरे रम्ये देवगन्धर्वसेविते ||२७||

व्यतिष्ठदेकपादेन परमं योगमास्थिता |

दश वर्षसहस्राणि दश वर्षशतानि च ||२८||

सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः |

तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ||२९||

अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् |

किमर्थं तप्यते देवि तपो घोरमनिन्दिते ||३०||

प्रीतस्तेऽहं महाभागे तपसानेन शोभने |

वरयस्व वरं देवि दातास्मीति पुरंदर ||३१||

सुरभ्युवाच||

वरेण भगवन्मह्यं कृतं लोकपितामह |

एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ||३२||

ब्रह्मोवाच||

तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर |

प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ||३३||

अलोभकाम्यया देवि तपसा च शुभेन ते |

प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ||३४||

त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि |

मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति ||३५||

मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव |

निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ||३६||

मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः |

यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे ||३७||

तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः |

न तत्र क्रमते मृत्युर्न जरा न च पावकः ||३८||

न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव ||३८||

तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च |

विमानानि च युक्तानि कामगानि च वासव ||३९||

व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् |

तपसा महता चैव सुकृतेन च कर्मणा ||४०||

शक्यः समासादयितुं गोलोकः पुष्करेक्षण ||४०||

एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते |

न ते परिभवः कार्यो गवामरिनिसूदन ||४१||

भीष्म उवाच||

एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा |

गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ||४२||

एतत्ते सर्वमाख्यातं पावनं च महाद्युते |

पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ||४३||

कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ||४३||

य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः |

हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ||४४||

सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति ||४४||

गोषु भक्तश्च लभते यद्यदिच्छति मानवः |

स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः ||४५||

पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् |

धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ||४६||

विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् |

न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत ||४७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

083-अध्यायः

सुवर्णोत्पत्तिः

युधिष्ठिर उवाच||

उक्तं पितामहेनेदं गवां दानमनुत्तमम् |

विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् ||१||

राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः |

परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः ||२||

भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ||२||

पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुन्धराम् |

पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन ||३||

एवमेव गवामुक्तं प्रदानं ते नृगेण ह |

ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ||४||

वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा |

सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ||५||

तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै |

एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ||६||

किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् |

किं दानं किं फलं चैव कस्माच्च परमुच्यते ||७||

कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः |

कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ||८||

कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् |

परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ||९||

भीष्म उवाच||

शृणु राजन्नवहितो बहुकारणविस्तरम् |

जातरूपसमुत्पत्तिमनुभूतं च यन्मया ||१०||

पिता मम महातेजाः शन्तनुर्निधनं गतः |

तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ||११||

तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् |

माता मे जाह्नवी चैव साहाय्यमकरोत्तदा ||१२||

ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन् |

तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ||१३||

तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः |

दातुं निर्वपणं सम्यग्यथावदहमारभम् ||१४||

ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः |

प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते ||१५||

तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् |

प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ||१६||

ततो मे पुनरेवासीत्सञ्ज्ञा सञ्चिन्त्य शास्त्रतः |

नायं वेदेषु विहितो विधिर्हस्त इति प्रभो ||१७||

पिण्डो देयो नरेणेह ततो मतिरभून्मम ||१७||

साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित् |

गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति ||१८||

ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् |

शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन् ||१९||

ततो दर्भेषु तत्सर्वमददं भरतर्षभ |

शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ||२०||

ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप |

ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा ||२१||

प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ |

विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ||२२||

त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव |

आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः ||२३||

साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः |

प्रमाणमुपनीता वै स्थितिश्च न विचालिता ||२४||

तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ |

किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ||२५||

एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः |

पाविता वै भविष्यन्ति पावनं परमं हि तत् ||२६||

दश पूर्वान्दश परांस्तथा सन्तारयन्ति ते |

सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् ||२७||

ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते |

सुवर्णदानेऽकरवं मतिं भरतसत्तम ||२८||

इतिहासमिमं चापि शृणु राजन्पुरातनम् |

जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ||२९||

जामदग्न्येन रामेण तीव्ररोषान्वितेन वै |

त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ||३०||

ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः |

आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ||३१||

वाजिमेधं महाराज सर्वकामसमन्वितम् |

पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ||३२||

विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै |

नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत ||३३||

स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता |

पप्रच्छागमसम्पन्नानृषीन्देवांश्च भार्गवः ||३४||

पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् |

तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् ||३५||

वसिष्ठ उवाच||

देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत |

अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ||३६||

तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः |

भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ||३७||

भूय एव च माहात्म्यं सुवर्णस्य निबोध मे |

गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ||३८||

मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन |

प्रजापतेः कथयतो मनोः स्वायम्भुवस्य वै ||३९||

शूलपाणेर्भगवतो रुद्रस्य च महात्मनः |

गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ||४०||

देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन |

समागमे भगवतो देव्या सह महात्मनः ||४१||

ततः सर्वे समुद्विग्ना भगवन्तमुपागमन् ||४१||

ते महादेवमासीनं देवीं च वरदामुमाम् |

प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ||४२||

अयं समागमो देव देव्या सह तवानघ |

तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः ||४३||

अमोघतेजास्त्वं देव देवी चेयमुमा तथा ||४३||

अपत्यं युवयोर्देव बलवद्भविता प्रभो |

तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति ||४४||

तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन |

वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ||४५||

अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् ||४५||

इति तेषां कथयतां भगवान्गोवृषध्वजः |

एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ||४६||

इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः |

ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः ||४७||

रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते |

देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ||४८||

यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः |

तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ||४९||

प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै |

तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ||५०||

पावकस्तु न तत्रासीच्छापकाले भृगूद्वह |

देवा देव्यास्तथा शापादनपत्यास्तदाभवन् ||५१||

रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा |

प्रस्कन्नं तु ततस्तस्मात्किञ्चित्तत्रापतद्भुवि ||५२||

तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् |

तेजस्तेजसि सम्पृक्तमेकयोनित्वमागतम् ||५३||

एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः |

असुरस्तारको नाम तेन सन्तापिता भृशम् ||५४||

आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि |

साध्याश्च सर्वे सन्त्रस्ता दैतेयस्य पराक्रमात् ||५५||

स्थानानि देवतानां हि विमानानि पुराणि च |

ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः ||५६||

ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह |

प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् ||५७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

084-अध्यायः

कार्त्तिकेयोत्पत्तिः

देवा ऊचुः||

असुरस्तारको नाम त्वया दत्तवरः प्रभो |

सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ||१||

तस्माद्भयं समुत्पन्नमस्माकं वै पितामह |

परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ||२||

ब्रह्मोवाच||

समोऽहं सर्वभूतानामधर्मं नेह रोचये |

हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः ||३||

वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः |

विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ||४||

देवा ऊचुः||

वरदानाद्भगवतो दैतेयो बलगर्वितः |

देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ||५||

स हि नैव स्म देवानां नासुराणां न रक्षसाम् |

वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ||६||

देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते |

न भविष्यति वोऽपत्यमिति सर्वजगत्पते ||७||

ब्रह्मोवाच||

हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः |

स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् ||८||

तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् |

मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ||९||

अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति |

यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः ||१०||

सनातनो हि सङ्कल्पः काम इत्यभिधीयते |

रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् ||११||

तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् |

वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ||१२||

स तु नावाप तं शापं नष्टः स हुतभुक्तदा |

तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ||१३||

अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् |

तारकस्य वधोपायः कथितो वै मयानघाः ||१४||

न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै |

बलान्यतिबलं प्राप्य नबलानि भवन्ति वै ||१५||

हन्यादवध्यान्वरदानपि चैव तपस्विनः |

सङ्कल्पाभिरुचिः कामः सनातनतमोऽनलः ||१६||

जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः |

हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ||१७||

अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः |

स वो मनोगतं कामं देवः सम्पादयिष्यति ||१८||

एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः |

जग्मुः संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् ||१९||

ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह |

काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ||२०||

परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः |

लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह ||२१||

नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् ||२१||

ततः सञ्जातसन्त्रासानग्नेर्दर्शनलालसान् |

जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः ||२२||

उवाच देवान्मण्डूको रसातलतलोत्थितः ||२२||

रसातलतले देवा वसत्यग्निरिति प्रभो |

सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् ||२३||

स संसुप्तो जले देवा भगवान्हव्यवाहनः |

अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् ||२४||

तस्य दर्शनमिष्टं वो यदि देवा विभावसोः |

तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना ||२५||

गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः |

एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ||२६||

हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम् |

शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ||२७||

तं स संयुज्य शापेन मण्डूकं पावको ययौ |

अन्यत्र वासाय विभुर्न च देवानदर्शयत् ||२८||

देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह |

यत्तच्छृणु महाबाहो गदतो मम सर्वशः ||२९||

देवा ऊचुः||

अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः |

सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ ||३०||

बिलवासगतांश्चैव निरादानानचेतसः |

गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति ||३१||

तमोगतायामपि च निशायां विचरिष्यथ ||३१||

इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् |

परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ||३२||

अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः |

अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह ||३३||

शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः |

प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ||३४||

इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः |

प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ||३५||

अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो |

देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः ||३६||

देवा ऊचुः||

प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ |

वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् ||३७||

इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ||३७||

अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा |

शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ||३८||

शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि |

जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा ||३९||

दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः |

भविता न त्वमत्यन्तं शकुने नष्टवागिति ||४०||

आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति |

बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ||४१||

इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः |

तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ||४२||

ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते |

उत्पादने तथोपायमनुजग्मुश्च मानवाः ||४३||

आपो रसातले यास्तु संसृष्टाश्चित्रभानुना |

ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव ||४४||

पावकेनाधिशयता सन्तप्तास्तस्य तेजसा ||४४||

ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा |

किमागमनमित्येवं तानपृच्छत पावकः ||४५||

तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः |

त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति ||४६||

कृते च तस्मिन्भविता तवापि सुमहान्गुणः ||४६||

अग्निरुवाच||

ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः |

भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा ||४७||

देवा ऊचुः||

असुरस्तारको नाम ब्रह्मणो वरदर्पितः |

अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ||४८||

इमान्देवगणांस्तात प्रजापतिगणांस्तथा |

ऋषींश्चापि महाभागान्परित्रायस्व पावक ||४९||

अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो |

यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ||५०||

शप्तानां नो महादेव्या नान्यदस्ति परायणम् |

अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः ||५१||

इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक् |

जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ||५२||

तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा |

ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ||५३||

तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना |

सन्तापमगमत्तीव्रं सा सोढुं न शशाक ह ||५४||

आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते |

गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् ||५५||

अबुद्धापतितेनाथ नादेन विपुलेन सा |

वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना ||५६||

विसञ्ज्ञा नाशकद्गर्भं सन्धारयितुमात्मना ||५६||

सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी |

उवाच वचनं विप्र तदा गर्भबलोद्धता ||५७||

न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे ||५७||

विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् |

विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ ||५८||

धारणे नास्य शक्ताहं गर्भस्य तपतां वर |

उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन ||५९||

न चेतसोऽस्ति संस्पर्शो मम देव विभावसो |

आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते ||६०||

यदत्र गुणसम्पन्नमितरं वा हुताशन |

त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ||६१||

तामुवाच ततो वह्निर्धार्यतां धार्यतामयम् |

गर्भो मत्तेजसा युक्तो महागुणफलोदयः ||६२||

शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा |

न हि ते किञ्चिदप्राप्यं मद्रेतोधारणादृते ||६३||

सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा |

समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ||६४||

समर्था धारणे चापि रुद्रतेजःप्रधर्षिता |

नाशकत्तं तदा गर्भं सन्धारयितुमोजसा ||६५||

सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम् |

दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह ||६६||

पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ||६६||

कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते |

तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ||६७||

गङ्गोवाच||

जातरूपः स गर्भो वै तेजसा त्वमिवानल |

सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ||६८||

पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः |

गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ||६९||

तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः |

यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा ||७०||

तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ||७०||

पर्यधावत शैलांश्च नदीः प्रस्रवणानि च |

व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् ||७१||

एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन |

सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ||७२||

एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ||७२||

पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् |

जगामेष्टं ततो देशं तदा भार्गवनन्दन ||७३||

एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते |

हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा ||७४||

पृथिवी च तदा देवी ख्याता वसुमतीति वै ||७४||

स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः |

दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ||७५||

ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् |

जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः ||७६||

ततः स कार्त्तिकेयत्वमवाप परमद्युतिः |

स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ||७७||

एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः |

तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ||७८||

ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम् |

यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ||७९||

पवित्राणां पवित्रं हि कनकं द्विजसत्तम |

अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ||८०||

रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम् |

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ||८१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

085-अध्यायः

वसिष्ठ उवाच||

अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् |

पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ||१||

देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् |

ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ||२||

आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः |

यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ||३||

मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः |

ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ||४||

लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः |

ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ||५||

वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च |

भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ||६||

जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो ||६||

देवपत्न्यश्च कन्याश्च देवानां चैव मातरः |

आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ||७||

यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः |

स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ||८||

तस्य शुक्रस्य निष्पन्दात्पांसून्सङ्गृह्य भूमितः |

प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ||९||

ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके |

ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ||१०||

स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः |

आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ||११||

ततः सञ्जनयामास भूतग्रामं स वीर्यवान् |

ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ||१२||

तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् |

सगुणस्तेजसो नित्यं तमस्याकाशमेव च ||१३||

सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः |

शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ||१४||

पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः |

भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ||१५||

अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् |

सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ||१६||

मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् |

अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् ||१७||

अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ||१७||

तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः |

वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः ||१८||

अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ||१८||

शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे |

ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ||१९||

एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः |

ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ||२०||

यानि दारूणि ते मासा निर्यासाः पक्षसञ्ज्ञिताः |

अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ||२१||

रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् |

तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ||२२||

अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः |

उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ||२३||

आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् |

सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् ||२४||

ततोऽब्रवीन्महादेवो वरुणः परमात्मकः |

मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ||२५||

त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः |

इति जानीत खगमा मम यज्ञफलं हि तत् ||२६||

अग्निरुवाच||

मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च |

ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ||२७||

अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः |

ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ||२८||

अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह |

यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ||२९||

ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै |

कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ||३०||

वयं च भगवन्सर्वे जगच्च सचराचरम् |

तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ||३१||

वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ||३१||

निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः |

जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् ||३२||

ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत् |

पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ||३३||

तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् |

आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः ||३४||

भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ||३४||

एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः |

सर्वं सन्तानमेतेषामिदमित्युपधारय ||३५||

भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः |

च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ||३६||

शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते |

भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ||३७||

अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः |

बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च ||३८||

घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः |

एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ||३९||

ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः |

अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ||४०||

कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा |

भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ||४१||

अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् |

प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ||४२||

एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः |

भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ||४३||

वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः |

कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ||४४||

जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः |

तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः ||४५||

ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः |

इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ||४६||

सर्वे प्रजानां पतयः सर्वे चातितपस्विनः |

त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् ||४७||

तथैव वंशकर्तारस्तव तेजोविवर्धनाः |

भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा ||४८||

देवपक्षधराः सौम्याः प्राजापत्या महर्षयः |

आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ||४९||

सर्वे हि वयमेते च तवैव प्रसवः प्रभो |

देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ||५०||

मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः |

अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ||५१||

ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः |

स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ||५२||

एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः |

देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ||५३||

अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः |

अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ||५४||

अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् |

जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ||५५||

कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् |

हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ||५६||

तस्मादग्निपराः सर्वा देवता इति शुश्रुम |

ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् ||५७||

तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः |

देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ||५८||

तस्य चातमसो लोका गच्छतः परमां गतिम् |

स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ||५९||

आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् |

ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ||६०||

ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते |

मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ||६१||

ददाति पश्चिमां सन्ध्यां यः सुवर्णं धृतव्रतः |

ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ||६२||

सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् |

इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ||६३||

ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा |

अनावृतगतिश्चैव कामचारी भवत्युत ||६४||

न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत् |

सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् ||६५||

यस्तु सञ्जनयित्वाग्निमादित्योदयनं प्रति |

दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते ||६६||

अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् |

यथेष्टगुणसम्पन्नं प्रवर्तकमिति स्मृतम् ||६७||

भीष्म उवाच||

इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् |

ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ||६८||

एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते |

प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् ||६९||

तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु |

ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ||७०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

086-अध्यायः

तारकवधः

युधिष्ठिर उवाच||

उक्ताः पितामहेनेह सुवर्णस्य विधानतः |

विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ||१||

यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् |

स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ||२||

उक्तः स देवतानां हि अवध्य इति पार्थिव |

न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः ||३||

एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह |

कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ||४||

भीष्म उवाच||

विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा |

कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ||५||

न देवतानां काचिद्धि समर्था जातवेदसः |

एकापि शक्ता तं गर्भं सन्धारयितुमोजसा ||६||

षण्णां तासां ततः प्रीतः पावको गर्भधारणात् |

स्वेन तेजोविसर्गेण वीर्येण परमेण च ||७||

तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः |

षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो ||८||

ततस्ता वर्धमानस्य कुमारस्य महात्मनः |

तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ||९||

ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते |

समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ ||१०||

ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् |

पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः ||११||

स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः |

दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ||१२||

ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् |

जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः ||१३||

अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे |

स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत् ||१४||

ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः |

रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः ||१५||

अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ |

आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ||१६||

पृथग्भूतानि चान्यानि यानि देवार्पणानि वै |

आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् ||१७||

ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ||१७||

षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् |

पीनांसं द्वादशभुजं पावकादित्यवर्चसम् ||१८||

शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः |

लेभिरे परमं हर्षं मेनिरे चासुरं हतम् ||१९||

ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् |

क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ||२०||

सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् |

राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ||२१||

कुक्कुटं चाग्निसङ्काशं प्रददौ वरुणः स्वयम् |

चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ||२२||

गवां माता च गा देवी ददौ शतसहस्रशः |

छागमग्निर्गुणोपेतमिला पुष्पफलं बहु ||२३||

सुधन्वा शकटं चैव रथं चामितकूबरम् |

वरुणो वारुणान्दिव्यान्भुजङ्गान्प्रददौ शुभान् ||२४||

सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः ||२४||

श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च |

राक्षसासुरसङ्घाश्च येऽनुजग्मुस्तमीश्वरम् ||२५||

वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः |

उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ||२६||

सेनापत्येन तं देवाः पूजयित्वा गुहालयम् |

शशंसुर्विप्रकारं तं तस्मै तारककारितम् ||२७||

स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः |

जघानामोघया शक्त्या दानवं तारकं गुहः ||२८||

तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे |

सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ||२९||

स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् |

ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च ||३०||

हिरण्यमूर्तिर्भगवानेष एव च पावकिः |

सदा कुमारो देवानां सेनापत्यमवाप्तवान् ||३१||

तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् |

सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम् ||३२||

एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा |

तस्मात्सुवर्णदानाय प्रयतस्व नराधिप ||३३||

रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः |

त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ||३४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

087-अध्यायः

श्राद्धकल्पः

युधिष्ठिर उवाच||

चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ |

तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ||१||

वैशम्पायन उवाच||

युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा |

इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे ||२||

भीष्म उवाच||

शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम् |

धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप ||३||

देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् |

पिशाचकिंनराणां च पूज्या वै पितरः सदा ||४||

पितॄन्पूज्यादितः पश्चाद्देवान्सन्तर्पयन्ति वै |

तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा ||५||

अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते |

तच्चामिषेण विधिना विधिः प्रथमकल्पितः ||६||

सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः |

प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् ||७||

येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ |

तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे ||८||

पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः |

अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ||९||

स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः |

चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ||१०||

पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप |

कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ||११||

कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप |

अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ||१२||

नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु |

विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ||१३||

कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप |

ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ||१४||

द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते |

रजतं बहु चित्रं च सुवर्णं च मनोरमम् ||१५||

ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् |

अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ||१६||

युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम् |

अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् ||१७||

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् |

श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः ||१८||

यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते |

तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

088-अध्यायः

युधिष्ठिर उवाच||

किं स्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर |

किं हविश्चिररात्राय किमानन्त्याय कल्पते ||१||

भीष्म उवाच||

हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः |

तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ||२||

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा |

दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ||३||

वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् |

सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ||४||

द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह |

त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु ||५||

आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप |

वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु ||६||

मासानष्टौ पार्षतेन रौरवेण नवैव तु |

गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ||७||

मासानेकादश प्रीतिः पितॄणां माहिषेण तु |

गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ||८||

यथा गव्यं तथा युक्तं पायसं सर्पिषा सह |

वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ||९||

आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये |

कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ||१०||

गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर |

सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत ||११||

अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् |

मघासु सर्पिषा युक्तं पायसं दक्षिणायने ||१२||

आजेन वापि लौहेन मघास्वेव यतव्रतः |

हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ||१३||

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् |

यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ||१४||

आपो मूलं फलं मांसमन्नं वापि पितृक्षये |

यत्किञ्चिन्मधुसंमिश्रं तदानन्त्याय कल्पते ||१५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

089-अध्यायः

भीष्म उवाच||

यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे |

तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ||१||

श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः |

अग्नीनाधाय सापत्यो यजेत विगतज्वरः ||२||

अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे |

क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् ||३||

कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ |

पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ||४||

आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते |

ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ||५||

फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् |

अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ||६||

चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् |

स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति ||७||

बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः |

अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् ||८||

आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन् |

नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः ||९||

मूले त्वारोग्यमर्च्छेत यशोऽषाढास्वनुत्तमम् |

उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ||१०||

श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् |

श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् ||११||

राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः |

नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ||१२||

पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम् |

उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ||१३||

बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः |

अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् ||१४||

इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् |

अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह ||१५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

090-अध्यायः

युधिष्ठिर उवाच||

कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह |

द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ||१||

भीष्म उवाच||

ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् |

दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् ||२||

देवताः पूजयन्तीह दैवेनैवेह तेजसा |

उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ||३||

श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः |

कुलशीलवयोरूपैर्विद्ययाभिजनेन च ||४||

एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः |

अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ||५||

कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः |

ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ||६||

अगारदाही गरदः कुण्डाशी सोमविक्रयी |

सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ||७||

पित्रा विवदमानश्च यस्य चोपपतिर्गृहे |

अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ||८||

पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः |

अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ||९||

श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च |

परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ||१०||

कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ||१०||

एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान् |

शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ||११||

षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति |

पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ||१२||

यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः |

सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ||१३||

असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम् |

सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ||१४||

श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन |

तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत् ||१५||

तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः |

यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ||१६||

यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति |

तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् ||१७||

इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः |

ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ||१८||

वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि |

पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ||१९||

त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् |

ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः ||२०||

मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः |

ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ||२१||

वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ||२१||

अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः |

सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः ||२२||

ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः |

मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः ||२३||

अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः |

सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ||२४||

एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ||२४||

इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः |

यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः ||२५||

ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् |

ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ||२६||

अधीयते पुराणं ये धर्मशास्त्राण्यथापि च |

अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ||२७||

उपपन्नो गुरुकुले सत्यवादी सहस्रदः |

अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च ||२८||

यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत |

ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ||२९||

क्रोशादर्धतृतीयात्तु पावयेदेक एव हि |

ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः ||३०||

अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् |

ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ||३१||

अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः |

न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ||३२||

तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् |

स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् ||३३||

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च |

न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति ||३४||

यश्च श्राद्धे कुरुते सङ्गतानि; न देवयानेन पथा स याति |

स वै मुक्तः पिप्पलं बन्धनाद्वा; स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः ||३५||

तस्मान्मित्रं श्राद्धकृन्नाद्रियेत; दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि |

यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजयेद्धव्यकव्ये ||३६||

यथोषरे बीजमुप्तं न रोहे; न्न चास्योप्ता प्राप्नुयाद्बीजभागम् |

एवं श्राद्धं भुक्तमनर्हमाणै; र्न चेह नामुत्र फलं ददाति ||३७||

ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति |

तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ||३८||

सम्भोजनी नाम पिशाचदक्षिणा; सा नैव देवान्न पितॄनुपैति |

इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौरिव नष्टवत्सा ||३९||

यथाग्नौ शान्ते घृतमाजुहोति; तन्नैव देवान्न पितॄनुपैति |

तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणामावृणोति ||४०||

उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै |

आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान्पातयेद्देवयानात् ||४१||

ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर |

निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ||४२||

स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च |

तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ||४३||

कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत |

तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः ||४४||

ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् |

ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् ||४५||

वैखानसानां वचनमृषीणां श्रूयते नृप |

दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ||४६||

प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् ||४६||

यः सहस्रं सहस्राणां भोजयेदनृचां नरः |

एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ||४७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

091-अध्यायः

युधिष्ठिर उवाच||

केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम् |

भृग्वङ्गिरसके काले मुनिना कतरेण वा ||१||

कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च |

धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह ||२||

भीष्म उवाच||

यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले यदात्मकम् |

येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ||३||

स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् |

तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ||४||

दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः |

निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ||५||

पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः |

कालधर्मपरीतात्मा निधनं समुपागतः ||६||

निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा |

सन्तापमगमत्तीव्रं पुत्रशोकपरायणः ||७||

अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः |

तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ||८||

तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः |

मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी ||९||

ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः |

यानि तस्यैव भोज्यानि मूलानि च फलानि च ||१०||

उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह |

तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ||११||

अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान् |

दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ||१२||

सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् |

ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ||१३||

दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः |

पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ||१४||

कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः |

प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ||१५||

तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः |

पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ||१६||

अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम् |

कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ||१७||

ततः सञ्चिन्तयामास वंशकर्तारमात्मनः |

ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ||१८||

अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् |

भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ||१९||

निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधनः |

मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् ||२०||

सोऽयं स्वयम्भुविहितो धर्मः सङ्कल्पितस्त्वया |

ऋते स्वयम्भुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् ||२१||

आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम् |

स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे ||२२||

कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन |

ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः ||२३||

विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः |

तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा ||२४||

स्तोतव्या चेह पृथिवी निवापस्येह धारिणी |

वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ||२५||

उदकानयने चैव स्तोतव्यो वरुणो विभुः |

ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ ||२६||

देवास्तु पितरो नाम निर्मिता वै स्वयम्भुवा |

ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः ||२७||

ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् |

सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयम्भुवा ||२८||

विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्वमेव ते |

तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ||२९||

सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा |

ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ||३०||

विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च |

विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ||३१||

सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः |

उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ||३२||

चमूहरः सुवेषश्च व्योमारिः शङ्करो भवः |

ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ||३३||

गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा |

सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ||३४||

अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च |

जितात्मा मुनिवीर्यश्च दीप्तलोमा भयङ्करः ||३५||

अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा |

शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ||३६||

स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः |

कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ||३७||

अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा |

हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ||३८||

पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः |

कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ||३९||

ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् |

कृष्णाजाजी विडश्चैव शीतपाकी तथैव च ||४०||

अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ||४०||

वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च |

अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ||४१||

निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् |

पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ||४२||

चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते |

काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा ||४३||

सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः |

वर्जनीया बुधैरेते निवापे समुपस्थिते ||४४||

इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा |

पितामहसभां दिव्यां जगामात्रिस्तपोधनः ||४५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

092-अध्यायः

भीष्म उवाच||

तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः |

पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ||१||

ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत |

तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः ||२||

निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत |

तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै ||३||

अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह |

सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः ||४||

तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः |

निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् ||५||

तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः |

स्वयम्भूसदनं यात स वः श्रेयो विधास्यति ||६||

ते सोमवचनाद्देवाः पितृभिः सह भारत |

मेरुशृङ्गे समासीनं पितामहमुपागमन् ||७||

पितर ऊचुः||

निवापान्नेन भगवन्भृशं पीड्यामहे वयम् |

प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ||८||

इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् |

एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति ||९||

अग्निरुवाच||

सहितास्तात भोक्ष्यामो निवापे समुपस्थिते |

जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ||१०||

एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन् |

एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप ||११||

निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ |

न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ||१२||

रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ ||१२||

पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे |

प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः ||१३||

ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः |

सोमायेति च वक्तव्यं तथा पितृमतेति च ||१४||

रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या |

निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजाः ||१५||

जलं प्रतरमाणश्च कीर्तयेत पितामहान् |

नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ||१६||

पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः |

सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ||१७||

कल्माषगोयुगेनाथ युक्तेन तरतो जलम् |

पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः ||१८||

सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ||१८||

मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै |

पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः ||१९||

पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा |

अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः ||२०||

एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ||२०||

एते च पितरो राजन्नेष श्राद्धविधिः परः |

प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा ||२१||

इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् |

ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् ||२२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

093-अध्यायः

व्रतविशेषाः

युधिष्ठिर उवाच||

द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते |

अन्नं ब्राह्मणकामाय कथमेतत्पितामह ||१||

भीष्म उवाच||

अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः |

वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ||२||

युधिष्ठिर उवाच||

यदिदं तप इत्याहुरुपवासं पृथग्जनाः |

तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् ||३||

भीष्म उवाच||

मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः |

आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ||४||

त्यागस्यापि च सम्पत्तिः शिष्यते तप उत्तमम् |

सदोपवासी च भवेद्ब्रह्मचारी तथैव च ||५||

मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् |

कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत ||६||

अमृताशी सदा च स्यात्पवित्री च सदा भवेत् |

ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ||७||

विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः |

अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् ||८||

युधिष्ठिर उवाच||

कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव |

विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ||९||

भीष्म उवाच||

अन्तरा सायमाशं च प्रातराशं तथैव च |

सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ||१०||

भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह |

ऋतवादी सदा च स्याद्दानशीलश्च मानवः ||११||

अभक्षयन्वृथा मांसममांसाशी भवत्युत |

दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् ||१२||

भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा |

अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ||१३||

अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः |

अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ||१४||

देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह |

अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ||१५||

तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः |

उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप ||१६||

देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते |

रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ||१७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

094-अध्यायः

प्रतिग्रहदोषाः

युधिष्ठिर उवाच||

ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च |

दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह ||१||

भीष्म उवाच||

साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः |

गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ||२||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ||३||

कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः |

विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ||४||

सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका |

शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ||५||

ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् |

समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् ||६||

अथाभवदनावृष्टिर्महती कुरुनन्दन |

कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ||७||

कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना |

दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ||८||

तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो |

ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ||९||

याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः |

अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ||१०||

निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः |

कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ||११||

अटमानोऽथ तान्मार्गे पचमानान्महीपतिः |

राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ||१२||

वृषादर्भिरुवाच||

प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् |

मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः ||१३||

प्रियो हि मे ब्राह्मणो याचमानो; दद्यामहं वोऽश्वतरीसहस्रम् |

एकैकशः सवृषाः सम्प्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः ||१४||

कुलम्भराननडुहः शतंशता; न्धुर्याञ्शुभान्सर्वशोऽहं ददानि |

पृथ्वीवाहान्पीवरांश्चैव ताव; दग्र्या गृष्ट्यो धेनवः सुव्रताश्च ||१५||

वरान्ग्रामान्व्रीहियवं रसांश्च; रत्नं चान्यद्दुर्लभं किं ददानि |

मा स्माभक्ष्ये भावमेवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः ||१६||

ऋषय ऊचुः||

राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः |

तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ||१७||

क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् |

अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ||१८||

अह्नापीह तपो जातु ब्राह्मणस्योपजायते |

तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ||१९||

कुशलं सह दानेन राजन्नस्तु सदा तव |

अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः ||२०||

अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् |

अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः ||२१||

ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः |

प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः ||२२||

उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् |

भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ||२३||

गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् |

न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः ||२४||

हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः ||२४||

इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् |

अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ||२५||

वसिष्ठ उवाच||

शतेन निष्कं गणितं सहस्रेण च संमितम् |

यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ||२६||

कश्यप उवाच||

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः |

सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ||२७||

भरद्वाज उवाच||

उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते |

प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ||२८||

गौतम उवाच||

न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् |

समुद्रकल्पः पुरुषो न कदाचन पूर्यते ||२९||

विश्वामित्र उवाच||

कामं कामयमानस्य यदा कामः समृध्यते |

अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ||३०||

जमदग्निरुवाच||

प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् |

तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ||३१||

अरुन्धत्युवाच||

धर्मार्थं सञ्चयो यो वै द्रव्याणां पक्षसंमतः |

तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् ||३२||

गण्डोवाच||

उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः |

बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् ||३३||

पशुसख उवाच||

यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः |

विनयार्थं सुविद्वांसमुपासेयं यथातथम् ||३४||

ऋषय ऊचुः||

कुशलं सह दानाय तस्मै यस्य प्रजा इमाः |

फलान्युपधियुक्तानि य एवं नः प्रयच्छसि ||३५||

भीष्म उवाच||

इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते |

ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः ||३६||

मन्त्रिणः ऊचुः||

उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै |

ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ||३७||

इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह |

तेषां सम्प्रतिकर्तुं च सर्वेषामगमद्गृहम् ||३८||

स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः |

जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः ||३९||

तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयङ्करी |

तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ||४०||

सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता |

वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ||४१||

वृषादर्भिरुवाच||

ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च |

दासीभर्तुश्च दास्याश्च मनसा नाम धारय ||४२||

ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय |

विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ||४३||

सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी |

जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ||४४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.