अनुशासनपर्वम् अध्यायः 134-154

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

134-अध्यायः

महेश्वर उवाच||

परावरज्ञे धर्मज्ञे तपोवननिवासिनि |

साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे ||१||

दक्षे शमदमोपेते निर्ममे धर्मचारिणि |

पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ||२||

सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती |

मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ||३||

वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला |

रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ||४||

अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः |

पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः ||५||

तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि |

स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः ||६||

सहधर्मचरी मे त्वं समशीला समव्रता |

समानसारवीर्या च तपस्तीव्रं कृतं च ते ||७||

त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति ||७||

स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा |

गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा ||८||

मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता |

सुरकार्यकरी च त्वं लोकसन्तानकारिणी ||९||

तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे |

तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे ||१०||

उमोवाच||

भगवन्सर्वभूतेश भूतभव्यभवोद्भव |

त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे ||११||

इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः |

उपस्पर्शनहेतोस्त्वा समीपस्था उपासते ||१२||

एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः |

प्रभवन्योऽनहंवादी स वै पुरुष उच्यते ||१३||

स्त्री च भूतेश सततं स्त्रियमेवानुधावति |

मया संमानिताश्चैव भविष्यन्ति सरिद्वराः ||१४||

एषा सरस्वती पुण्या नदीनामुत्तमा नदी |

प्रथमा सर्वसरितां नदी सागरगामिनी ||१५||

विपाशा च वितस्ता च चन्द्रभागा इरावती |

शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा ||१६||

तथा देवनदी चेयं सर्वतीर्थाभिसंवृता |

गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा ||१७||

इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा |

स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा ||१८||

अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला |

स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः ||१९||

अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः |

तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शङ्करे ||२०||

न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित् |

दिवि वा सागरगमास्तेन वो मानयाम्यहम् ||२१||

भीष्म उवाच||

एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः |

ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् ||२२||

बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता |

शैलराजसुतां देवीं पुण्या पापापहां शिवाम् ||२३||

बुद्ध्या विनयसम्पन्ना सर्वज्ञानविशारदा |

सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत् ||२४||

धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा |

या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे ||२५||

प्रभवन्पृच्छते यो हि संमानयति वा पुनः |

नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति ||२६||

ज्ञानविज्ञानसम्पन्नानूहापोहविशारदान् |

प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति ||२७||

अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि |

अन्यथैव ह्यहंमानी दुर्बलं वदते वचः ||२८||

दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते |

त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम् ||२९||

भीष्म उवाच||

ततः साराधिता देवी गङ्गया बहुभिर्गुणैः |

प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी ||३०||

स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि |

तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत् ||३१||

स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः |

सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः ||३२||

सुस्वभावा सुवचना सुवृत्ता सुखदर्शना |

अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ||३३||

सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी |

देववत्सततं साध्वी या भर्तारं प्रपश्यति ||३४||

शुश्रूषां परिचारं च देववद्या करोति च |

नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ||३५||

पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते |

या साध्वी नियताचारा सा भवेद्धर्मचारिणी ||३६||

श्रुत्वा दम्पतिधर्मं वै सहधर्मकृतं शुभम् |

अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ||३७||

परुषाण्यपि चोक्ता या दृष्टा वा क्रूरचक्षुषा |

सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता ||३८||

न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते |

भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी ||३९||

दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् |

पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ||४०||

या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् |

पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी ||४१||

शुश्रूषां परिचर्यां च करोत्यविमनाः सदा |

सुप्रतीता विनीता च सा नारी धर्मभागिनी ||४२||

न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा |

स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ||४३||

कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता |

सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना ||४४||

अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा |

देवतातिथिभृत्यानां निरुप्य पतिना सह ||४५||

शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि |

तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते ||४६||

श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता |

मातापितृपरा नित्यं या नारी सा तपोधना ||४७||

ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा |

बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ||४८||

व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया |

पतिचित्ता पतिहिता सा पतिव्रतभागिनी ||४९||

पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः |

या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ||५०||

पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः |

पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ||५१||

पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् |

अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर ||५२||

यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम् |

पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथञ्चन ||५३||

आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा |

आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ||५४||

एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव |

या त्वेवम्भाविनी नारी सा भवेद्धर्मभागिनी ||५५||

भीष्म उवाच||

इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् |

लोकान्विसर्जयामास सर्वैरनुचरैः सह ||५६||

ततो ययुर्भूतगणाः सरितश्च यथागतम् |

गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् ||५७||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

135-अध्यायः

विष्णुसहस्रनाम

वैशम्पायन उवाच||

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः |

युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ||१||

किमेकं दैवतं लोके किं वाप्येकं परायणम् |

स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ||२||

को धर्मः सर्वधर्माणां भवतः परमो मतः |

किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ||३||

भीष्म उवाच||

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् |

स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ||४||

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् |

ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ||५||

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् |

लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ||६||

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् |

लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ||७||

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः |

यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ||८||

परमं यो महत्तेजः परमं यो महत्तपः |

परमं यो महद्ब्रह्म परमं यः परायणम् ||९||

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् |

दैवतं देवतानां च भूतानां योऽव्ययः पिता ||१०||

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे |

यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ||११||

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते |

विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ||१२||

यानि नामानि गौणानि विख्यातानि महात्मनः |

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ||१३||

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः |

भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ||१४||

पूतात्मा परमात्मा च मुक्तानां परमा गतिः |

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ||१५||

योगो योगविदां नेता प्रधानपुरुषेश्वरः |

नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ||१६||

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः |

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ||१७||

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः |

अनादिनिधनो धाता विधाता धातुरुत्तमः ||१८||

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः |

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ||१९||

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः |

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ||२०||

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः |

हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ||२१||

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः |

अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ||२२||

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः |

अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ||२३||

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः |

वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ||२४||

वसुर्वसुमनाः सत्यः समात्मा संमितः समः |

अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ||२५||

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः |

अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ||२६||

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः |

वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ||२७||

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः |

चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ||२८||

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः |

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ||२९||

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः |

अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ||३०||

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः |

अतीन्द्रियो महामायो महोत्साहो महाबलः ||३१||

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः |

अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ||३२||

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः |

अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ||३३||

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः |

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ||३४||

अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमान्स्थिरः |

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ||३५||

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः |

निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ||३६||

अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः |

सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ||३७||

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः |

अहः संवर्तको वह्निरनिलो धरणीधरः ||३८||

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः |

सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ||३९||

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः |

सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ||४०||

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः |

वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ||४१||

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः |

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ||४२||

ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः |

ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ||४३||

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः |

औषधं जगतः सेतुः सत्यधर्मपराक्रमः ||४४||

भूतभव्यभवन्नाथः पवनः पावनोऽनिलः |

कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ||४५||

युगादिकृद्युगावर्तो नैकमायो महाशनः |

अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ||४६||

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः |

क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ||४७||

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः |

अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ||४८||

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः |

वासुदेवो बृहद्भानुरादिदेवः पुरंदरः ||४९||

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः |

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ||५०||

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् |

महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ||५१||

अतुलः शरभो भीमः समयज्ञो हविर्हरिः |

सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ||५२||

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः |

महीधरो महाभागो वेगवानमिताशनः ||५३||

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः |

करणं कारणं कर्ता विकर्ता गहनो गुहः ||५४||

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः |

परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः ||५५||

रामो विरामो विरतो मार्गो नेयो नयोऽनयः |

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ||५६||

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः |

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ||५७||

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः |

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ||५८||

विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् |

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ||५९||

अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः |

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ||६०||

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः |

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ||६१||

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् |

मनोहरो जितक्रोधो वीरबाहुर्विदारणः ||६२||

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् |

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ||६३||

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् |

अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ||६४||

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः |

आदिदेवो महादेवो देवेशो देवभृद्गुरुः ||६५||

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः |

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ||६६||

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः |

विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ||६७||

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः |

अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ||६८||

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः |

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ||६९||

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः |

त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ||७०||

महावराहो गोविन्दः सुषेणः कनकाङ्गदी |

गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ||७१||

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः |

वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ||७२||

भगवान्भगहा नन्दी वनमाली हलायुधः |

आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ||७३||

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः |

दिवःस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ||७४||

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् |

संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ||७५||

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः |

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ||७६||

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः |

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ||७७||

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः |

श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ||७८||

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः |

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ||७९||

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः |

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ||८०||

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः |

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ||८१||

कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः |

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ||८२||

कामदेवः कामपालः कामी कान्तः कृतागमः |

अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ||८३||

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः |

ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ||८४||

महाक्रमो महाकर्मा महातेजा महोरगः |

महाक्रतुर्महायज्वा महायज्ञो महाहविः ||८५||

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः |

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ||८६||

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः |

वसुप्रदो वासुदेवो वसुर्वसुमना हविः ||८७||

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः |

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ||८८||

भूतावासो वासुदेवो सर्वासुनिलयोऽनलः |

दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ||८९||

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् |

अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ||९०||

एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् |

लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ||९१||

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी |

वीरहा विषमः शून्यो घृताशीरचलश्चलः ||९२||

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् |

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ||९३||

तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः |

प्रग्रहो निग्रहोऽव्यग्रो नैकशृङ्गो गदाग्रजः ||९४||

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः |

चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ||९५||

समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः |

दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ||९६||

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः |

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ||९७||

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः |

अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ||९८||

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः |

महाह्रदो महागर्तो महाभूतो महानिधिः ||९९||

कुमुदः कुंदरः कुन्दः पर्जन्यः पवनोऽनिलः |

अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ||१००||

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः |

न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ||१०१||

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः |

अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ||१०२||

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् |

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ||१०३||

भारभृत्कथितो योगी योगीशः सर्वकामदः |

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ||१०४||

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः |

अपराजितः सर्वसहो नियन्ता नियमो यमः ||१०५||

सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः |

अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ||१०६||

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः |

रविर्विरोचनः सूर्यः सविता रविलोचनः ||१०७||

अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः |

अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतम् ||१०८||

सनात्सनातनतमः कपिलः कपिरव्ययः |

स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ||१०९||

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः |

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ||११०||

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः |

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ||१११||

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः |

वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ||११२||

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः |

चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ||११३||

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः |

जननो जनजन्मादिर्भीमो भीमपराक्रमः ||११४||

आधारनिलयो धाता पुष्पहासः प्रजागरः |

ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ||११५||

प्रमाणं प्राणनिलयः प्राणकृत्प्राणजीवनः |

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ||११६||

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः |

यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ||११७||

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः |

यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ||११८||

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः |

देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ||११९||

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः |

रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ||१२०||

इतीदं कीर्तनीयस्य केशवस्य महात्मनः |

नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ||१२१||

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् |

नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ||१२२||

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् |

वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ||१२३||

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् |

कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः ||१२४||

भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः |

सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ||१२५||

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च |

अचलां श्रियमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम् ||१२६||

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति |

भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ||१२७||

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् |

भयान्मुच्येत भीतश्च मुच्येतापन्न आपदः ||१२८||

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् |

स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ||१२९||

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः |

सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ||१३०||

न वासुदेवभक्तानामशुभं विद्यते क्वचित् |

जन्ममृत्युजराव्याधिभयं वाप्युपजायते ||१३१||

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः |

युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ||१३२||

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः |

भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ||१३३||

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः |

वासुदेवस्य वीर्येण विधृतानि महात्मनः ||१३४||

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् |

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ||१३५||

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः |

वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ||१३६||

सर्वागमानामाचारः प्रथमं परिकल्प्यते |

आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ||१३७||

ऋषयः पितरो देवा महाभूतानि धातवः |

जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ||१३८||

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पानि कर्म च |

वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ||१३९||

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः |

त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ||१४०||

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् |

पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ||१४१||

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् |

भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ||१४२||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

136-अध्यायः

ब्राह्मणप्रशंसा

युधिष्ठिर उवाच||

के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च |

किमाचारः कीदृशेषु पितामह न रिष्यते ||१||

भीष्म उवाच||

ब्राह्मणानां परिभवः सादयेदपि देवताः |

ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते ||२||

ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् |

ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ||३||

ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः |

धनत्यागाभिरामाश्च वाक्संयमरताश्च ये ||४||

रमणीयाश्च भूतानां निधानं च धृतव्रताः |

प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः ||५||

तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् |

प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ||६||

धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः |

यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः ||७||

पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः |

पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ||८||

धुरि ये नावसीदन्ति विषमे सद्गवा इव |

पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ||९||

भोजनादेव ये लोकांस्त्रायन्ते महतो भयात् |

दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ||१०||

सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः |

गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ||११||

आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः |

परावरविशेषज्ञा गन्तारः परमां गतिम् ||१२||

विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः |

मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ||१३||

चन्दने मलपङ्के च भोजनेऽभोजने समाः |

समं येषां दुकूलं च शाणक्षौमाजिनानि च ||१४||

तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि |

शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः ||१५||

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् |

लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः ||१६||

अपेयः सागरो येषामभिशापान्महात्मनाम् |

येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ||१७||

देवानामपि ये देवाः कारणं कारणस्य च |

प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः ||१८||

येषां वृद्धश्च बालश्च सर्वः संमानमर्हति |

तपोविद्याविशेषात्तु मानयन्ति परस्परम् ||१९||

अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् |

विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः ||२०||

अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् |

प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ||२१||

श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति |

हविर्यज्ञेषु च वहन्भूय एवाभिशोभते ||२२||

एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु |

सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ||२३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

137-अध्यायः

पवनार्जुनसंवादः

युधिष्ठिर उवाच||

कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप |

कं वा कर्मोदयं मत्वा तानर्चसि महामते ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

पवनस्य च संवादमर्जुनस्य च भारत ||२||

सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः |

अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ||३||

स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् |

शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः ||४||

स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे |

क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ||५||

आराधयामास च तं कृतवीर्यात्मजो मुनिम् |

न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः ||६||

स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् |

सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ||७||

मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे |

विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत ||८||

तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः ||८||

चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम |

तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ||९||

अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् ||९||

इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् |

एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ||१०||

ततः स रथमास्थाय ज्वलनार्कसमद्युतिः |

अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया ||११||

वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा ||११||

तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी |

न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ||१२||

सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः ||१२||

अर्जुन उवाच||

कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये |

कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः ||१३||

पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः |

त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते ||१४||

ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् |

श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ||१५||

क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् |

क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ||१६||

सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा |

आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे ||१७||

कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि |

विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ||१८||

न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन |

देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम् ||१९||

अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् |

न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ||२०||

अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी |

अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ||२१||

त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु |

एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् ||२२||

अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः |

निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः ||२३||

तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः |

वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् ||२४||

अर्जुन उवाच||

अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः |

यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् ||२५||

वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् |

अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा ||२६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

138-अध्यायः

वायुरुवाच||

शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् |

ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ||१||

त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह |

नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः ||२||

अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा |

अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ||३||

स ताः पिबन्क्षीरमिव नातृप्यत महातपाः |

अपूरयन्महौघेन महीं सर्वां च पार्थिव ||४||

तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः |

व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ||५||

अभिशप्तश्च भगवान्गौतमेन पुरंदरः |

अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ||६||

तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा |

ब्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो ||७||

सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः |

क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ||८||

मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम् |

सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ||९||

समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप |

गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः ||१०||

दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् |

तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम् ||११||

त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा |

दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ||१२||

अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम् |

स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् ||१३||

अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम् |

कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे ||१४||

तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः |

येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ||१५||

अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः |

अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम् ||१६||

द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः |

स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः ||१७||

तिष्ठेत्कथमिति ब्रूहि न किञ्चिद्धि तदा भवेत् |

अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ||१८||

नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः |

इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

139-अध्यायः

वायुरुवाच||

इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा |

अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ||१||

धारणीं सर्वभूतानामयं प्राप्य वरो नृपः |

कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ||२||

साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् |

अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ||३||

ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा |

प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ||४||

रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता |

धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ||५||

एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः |

त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ||६||

अथागम्य महाराज नमस्कृत्य च कश्यपम् |

पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ||७||

एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् |

अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ||८||

तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः |

शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ||९||

भद्रा सोमस्य दुहिता रूपेण परमा मता |

तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ||१०||

सा च तीव्रं तपस्तेपे महाभागा यशस्विनी |

उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा ||११||

तत आहूय सोतथ्यं ददावत्र यशस्विनीम् |

भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ||१२||

तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह |

स चागम्य वनप्रस्थं यमुनायां जहार ताम् ||१३||

जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति |

परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् ||१४||

न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम् |

प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ||१५||

तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ||१५||

अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम् |

तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा |

प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ||१७||

मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ||१७||

लोकपालोऽसि लोकानां न लोकस्य विलोपकः |

सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ||१८||

इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः |

मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ||१९||

ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ||१९||

इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् |

उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ||२०||

गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने |

न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ||२१||

नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः |

अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ||२२||

पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः |

सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ||२३||

ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः |

दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ||२४||

ततस्तदिरिणं जातं समुद्रश्चापसर्पितः |

तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ||२५||

अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति |

अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ||२६||

तस्मिन्सञ्चूर्णिते देशे भद्रामादाय वारिपः |

अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ||२७||

प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् |

मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ||२८||

ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् |

उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ||२९||

मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप |

इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ||३०||

एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः |

ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ||३१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

140-अध्यायः

भीष्म उवाच||

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् |

शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह ||१||

असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः |

यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा ||२||

कर्मेज्या मानवानां च दानवैर्हैहयर्षभ |

भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ||३||

ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् |

ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् ||४||

अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् |

इदमूचुर्महात्मानं वाक्यं काले जनाधिप ||५||

दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः |

तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गव ||६||

इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् |

प्रजज्वाल च तेजस्वी कालाग्निरिव सङ्क्षये ||७||

तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा |

अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः ||८||

दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा |

उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् ||९||

बलिस्तु यजते यज्ञमश्वमेधं महीं गतः |

येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः ||१०||

ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः |

अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि ||११||

इत्युक्त आह देवान्स न शक्नोमि महीगतान् |

दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव ||१२||

एवं दग्धा भगवता दानवाः स्वेन तेजसा |

अगस्त्येन तदा राजंस्तपसा भावितात्मना ||१३||

ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ |

ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ||१४||

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् |

शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ||१५||

आदित्याः सत्रमासन्त सरो वै मानसं प्रति |

वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् ||१६||

यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान् |

हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः ||१७||

अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः |

हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः ||१८||

ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् |

विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् ||१९||

अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह |

ततस्तैरर्दिता देवाः शरणं वासवं ययुः ||२०||

स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ |

ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ||२१||

तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः |

अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा ||२२||

कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः |

आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ||२३||

सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् |

हताश्च खलिनो यत्र स देशः खलिनोऽभवत् ||२४||

एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः |

ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ||२५||

एतत्कर्म वसिष्ठस्य कथितं ते मयानघ |

ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ||२६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

141-अध्यायः

भीष्म उवाच||

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् |

शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ||१||

घोरे तमस्ययुध्यन्त सहिता देवदानवाः |

अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ||२||

अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः |

देवा नृपतिशार्दूल सहैव बलिभिस्तदा ||३||

असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः |

अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने ||४||

अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् |

असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ||५||

वयं वध्यामहे चापि शत्रुभिस्तमसावृते |

नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ||६||

कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव |

तिमिरघ्नश्च सविता दस्युहा चैव नो भव ||७||

एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी |

अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् ||८||

दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव |

प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ||९||

जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा |

व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ||१०||

अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् |

पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः ||११||

उद्भासितश्च सविता देवास्त्राता हतासुराः |

अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ||१२||

अद्वितीयेन मुनिना जपता चर्मवाससा |

फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ||१३||

तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः |

ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ||१४||

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् |

शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ||१५||

अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् |

प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु ||१६||

इन्द्र उवाच||

अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् |

देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ||१७||

अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत |

पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ||१८||

च्यवन उवाच||

न चेत्करिष्यसि वचो मयोक्तं बलसूदन |

मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ||१९||

ततः कर्म समारब्धं हिताय सहसाश्विनोः |

च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् ||२०||

तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः |

उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ||२१||

तथा वज्रेण भगवानमर्षाकुललोचनः ||२१||

तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः |

अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम् ||२२||

अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह |

मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः ||२३||

तस्य दन्तसहस्रं तु बभूव शतयोजनम् |

द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ||२४||

हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् ||२४||

जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः |

तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ||२५||

ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा |

अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ||२६||

अश्विभ्यां सह सोमं च पिबामो विगतज्वराः ||२६||

ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् |

च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ ||२७||

ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः |

अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ||२८||

एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः |

तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ||२९||

एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् |

ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् ||३०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

142-अध्यायः

भीष्म उवाच||

तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः |

शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ||१||

मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः |

तदेयं च्यवनेनेह हृता तेषां वसुन्धरा ||२||

उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् |

शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ||३||

देवा ऊचुः||

मदास्यव्यतिषिक्तानामस्माकं लोकपूजित |

च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ||४||

ब्रह्मोवाच||

गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः |

प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ||५||

ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे |

इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ||६||

भूगतान्हि विजेतारो वयमित्येव पार्थिव ||६||

ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् |

तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ||७||

स च तान्ब्राह्मणानाह धनी कपवचो यथा |

भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ||८||

सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः |

सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ||९||

श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते |

वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ||१०||

दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः |

सर्वे च नियतात्मानो बालानां संविभागिनः ||११||

उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् |

अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ||१२||

एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् |

विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः ||१३||

ब्राह्मणा ऊचुः||

कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः |

तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ||१४||

धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः |

गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् ||१५||

समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः |

व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ||१६||

ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः |

नभसीव यथाभ्राणि व्यराजन्त नराधिप ||१७||

प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् ||१७||

तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः |

अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ||१८||

इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत |

प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ||१९||

जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो |

ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ||२०||

दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः |

लोके च परमा कीर्तिर्धर्मश्च चरितो महान् ||२१||

अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः |

त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह ||२२||

वायुरुवाच||

ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च |

भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ||२३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

143-अध्यायः

कृष्णमाहात्म्यम्

युधिष्ठिर उवाच||

ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् |

कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप ||१||

कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत |

तानर्चसि महाबाहो सर्वमेतद्वदस्व मे ||२||

भीष्म उवाच||

एष ते केशवः सर्वमाख्यास्यति महामतिः |

व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः ||३||

बलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य |

देहन्यासो नातिचिरान्मतो मे; न चातितूर्णं सविताद्य याति ||४||

उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च |

पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ ||५||

अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽयं हि यच्चास्य बलं पुराणम् |

अमेयात्मा केशवः कौरवेन्द्र; सोऽयं धर्मं वक्ष्यति संशयेषु ||६||

कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽयं भीमबलः पुराणः |

अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः ||७||

सृष्टिस्तथैवेयमनुप्रसूता; स निर्ममे विश्वमिदं पुराणम् ||७||

अस्य नाभ्यां पुष्करं सम्प्रसूतं; यत्रोत्पन्नः स्वयमेवामितौजाः |

येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जयानम् ||८||

कृते युगे धर्म आसीत्समग्र; स्त्रेताकाले ज्ञानमनुप्रपन्नः |

बलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम ||९||

स पूर्वदेवो निजघान दैत्या; न्स पूर्वदेवश्च बभूव सम्राट् |

स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश्चापि गोप्ता ||१०||

यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु |

धर्मे स्थित्वा स तु वै भावितात्मा; परांश्च लोकानपरांश्च याति ||११||

त्याज्यांस्त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ |

कृतं करिष्यत्क्रियते च देवो; मुहुः सोमं विद्धि च शक्रमेतम् ||१२||

स विश्वकर्मा स च विश्वरूपः; स विश्वभृद्विश्वसृग्विश्वजिच्च |

स शूलभृच्छोणितभृत्कराल; स्तं कर्मभिर्विदितं वै स्तुवन्ति ||१३||

तं गन्धर्वा अप्सरसश्च नित्य; मुपतिष्ठन्ते विबुधानां शतानि |

तं राक्षसाश्च परिसंवहन्ते; रायस्पोषः स विजिगीषुरेकः ||१४||

तमध्वरे शंसितारः स्तुवन्ति; रथन्तरे सामगाश्च स्तुवन्ति |

तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पयन्ति ||१५||

स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श |

स चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च ||१६||

तस्य भक्षान्विविधान्वेदयन्ति; तमेवाजौ वाहनं वेदयन्ति |

तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य ||१७||

स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् |

स मातरिश्वा विभुरश्ववाजी; स रश्मिमान्सविता चादिदेवः ||१८||

तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि |

स देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम् ||१९||

स एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चायने द्वे |

तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तयो मेदिनीं तापयन्तः ||२०||

तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपयुज्य भाति |

स मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति ||२१||

स एकयुक्चक्रमिदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा |

महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारयते तथैकः ||२२||

अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि ||२२||

स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः |

स राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति ||२३||

स एवाश्वः श्वेतमश्वं प्रयच्छ; त्स एवाश्वानथ सर्वांश्चकार |

त्रिवन्धुरस्तस्य रथस्त्रिचक्र; स्त्रिवृच्छिराश्चतुरस्रश्च तस्य ||२४||

स विहायो व्यदधात्पञ्चनाभिः; स निर्ममे गां दिवमन्तरिक्षम् |

एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः ||२५||

स लङ्घयन्वै सरितो जिघांस; न्स तं वज्रं प्रहरन्तं निरास |

स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः ||२६||

दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासयितुं महौजाः |

तमेवाहुरृषिमेकं पुराणं; स विश्वकृद्विदधात्यात्मभावान् ||२७||

वेदांश्च यो वेदयतेऽधिदेवो; विधींश्च यश्चाश्रयते पुराणान् |

कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि ||२८||

ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास्त्रयश्च |

त्रयोऽग्नयो व्याहृतयश्च तिस्रः; सर्वे देवा देवकीपुत्र एव ||२९||

संवत्सरः स ऋतुः सोऽर्धमासः; सोऽहोरात्रः स कला वै स काष्ठाः |

मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि ||३०||

चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्यथ पौर्णमास्यः |

नक्षत्रयोगा ऋतवश्च पार्थ; विष्वक्सेनात्सर्वमेतत्प्रसूतम् ||३१||

रुद्रादित्या वसवोऽथाश्विनौ च; साध्या विश्वे मरुतां षड्गणाश्च |

प्रजापतिर्देवमातादितिश्च; सर्वे कृष्णादृषयश्चैव सप्त ||३२||

वायुर्भूत्वा विक्षिपते च विश्व; मग्निर्भूत्वा दहते विश्वरूपः |

आपो भूत्वा मज्जयते च सर्वं; ब्रह्मा भूत्वा सृजते विश्वसङ्घान् ||३३||

वेद्यं च यद्वेदयते च वेदा; न्विधिश्च यश्चाश्रयते विधेयान् |

धर्मे च वेदे च बले च सर्वं; चराचरं केशवं त्वं प्रतीहि ||३४||

ज्योतिर्भूतः परमोऽसौ पुरस्ता; त्प्रकाशयन्प्रभया विश्वरूपः |

अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः; पुराकरोत्सर्वमेवाथ विश्वम् ||३५||

ऋतूनुत्पातान्विविधान्यद्भुतानि; मेघान्विद्युत्सर्वमैरावतं च |

सर्वं कृष्णात्स्थावरं जङ्गमं च; विश्वाख्याताद्विष्णुमेनं प्रतीहि ||३६||

विश्वावासं निर्गुणं वासुदेवं; सङ्कर्षणं जीवभूतं वदन्ति |

ततः प्रद्युम्नमनिरुद्धं चतुर्थ; माज्ञापयत्यात्मयोनिर्महात्मा ||३७||

स पञ्चधा पञ्चजनोपपन्नं; सञ्चोदयन्विश्वमिदं सिसृक्षुः |

ततश्चकारावनिमारुतौ च; खं ज्योतिरापश्च तथैव पार्थ ||३८||

स स्थावरं जङ्गमं चैवमेत; च्चतुर्विधं लोकमिमं च कृत्वा |

ततो भूमिं व्यदधात्पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि ||३९||

तेन विश्वं कृतमेतद्धि राज; न्स जीवयत्यात्मनैवात्मयोनिः ||३९||

ततो देवानसुरान्मानुषांश्च; लोकानृषींश्चाथ पितॄन्प्रजाश्च |

समासेन विविधान्प्राणिलोका; न्सर्वान्सदा भूतपतिः सिसृक्षुः ||४०||

शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात्सर्वमेतत्प्रतीहि |

यद्वर्तते यच्च भविष्यतीह; सर्वमेतत्केशवं त्वं प्रतीहि ||४१||

मृत्युश्चैव प्राणिनामन्तकाले; साक्षात्कृष्णः शाश्वतो धर्मवाहः |

भूतं च यच्चेह न विद्म किं चि; द्विष्वक्सेनात्सर्वमेतत्प्रतीहि ||४२||

यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् |

तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् ||४३||

एतादृशः केशवोऽयं स्वयम्भू; र्नारायणः परमश्चाव्ययश्च |

मध्यं चास्य जगतस्तस्थुषश्च; सर्वेषां भूतानां प्रभवश्चाप्ययश्च ||४४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

144-अध्यायः

दुर्वासोमाहात्म्यम्

युधिष्ठिर उवाच||

ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन |

वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ||१||

वासुदेव उवाच||

शृणुष्वावहितो राजन्द्विजानां भरतर्षभ |

यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम ||२||

प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः |

किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ||३||

ईश्वरस्य सतस्तस्य इह चैव परत्र च ||३||

सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद |

एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे ||४||

इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् |

प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः ||५||

व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे |

एते हि सोमराजान ईश्वराः सुखदुःखयोः ||६||

अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक |

ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा ||७||

ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम् |

लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ||८||

तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक |

मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ||९||

ब्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च |

भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ||१०||

अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा |

कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः ||११||

अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः |

चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् ||१२||

दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ||१२||

स स्म सञ्चरते लोकान्ये दिव्या ये च मानुषाः |

इमा गाथा गायमानश्चत्वरेषु सभासु च ||१३||

दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे |

परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ||१४||

यो मां कश्चिद्वासयेत न स मां कोपयेदिह ||१४||

तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम् |

स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा |

एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् ||१६||

अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति |

न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ||१७||

सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च |

कन्याश्चालङ्कृता दग्ध्वा ततो व्यपगतः स्वयम् ||१८||

अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः |

कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ||१९||

सदैव तु मया तस्य चित्तज्ञेन गृहे जनः |

सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा ||२०||

भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः ||२०||

ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् |

तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् ||२१||

क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ||२१||

अविमृश्यैव च ततः कृतवानस्मि तत्तथा |

तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् ||२२||

स ददर्श तदाभ्याशे मातरं ते शुभाननाम् |

तामपि स्मयमानः स पायसेनाभ्यलेपयत् ||२३||

मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् |

तमारुह्य रथं चैव निर्ययौ स गृहान्मम ||२४||

अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् |

प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ||२५||

न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा |

ततः स राजमार्गेण महता निर्ययौ बहिः ||२६||

तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः |

तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ||२७||

ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन |

को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह ||२८||

आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् |

ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ||२९||

तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि |

तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् ||३०||

ततः परमसङ्क्रुद्धो रथात्प्रस्कन्द्य स द्विजः |

पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः ||३१||

तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् |

तथैव पायसादिग्धः प्रसीद भगवन्निति ||३२||

ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह |

जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ||३३||

न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत |

प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ||३४||

प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा ||३४||

यावदेव मनुष्याणामन्ने भावो भविष्यति |

यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ||३५||

यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति |

त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे ||३६||

सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ||३६||

यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम् |

सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन ||३७||

यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन |

अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत ||३८||

न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै |

नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा ||३९||

इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् ||३९||

रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः |

कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ||४०||

न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि |

स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ||४१||

षोडशानां सहस्राणां वधूनां केशवस्य ह |

वरिष्ठा सहलोक्या च केशवस्य भविष्यसि ||४२||

तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् |

प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् ||४३||

एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव |

इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ||४४||

तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् |

यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ||४५||

एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक |

ततः परमहृष्टात्मा प्राविशं गृहमेव च ||४६||

प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् |

यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ||४७||

ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् |

अपूजयं च मनसा रौक्मिणेय द्विजं तदा ||४८||

इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ |

माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ||४९||

तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो |

पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ||५०||

एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम् |

यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ||५१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

145-अध्यायः

ईश्वरप्रशंसा

युधिष्ठिर उवाच||

दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन |

अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ||१||

महाभाग्यं च यत्तस्य नामानि च महात्मनः |

तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर ||२||

वासुदेव उवाच||

हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने |

यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः ||३||

प्रयतः प्रातरुत्थाय यदधीये विशां पते |

प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु ||४||

प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः |

शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ||५||

नास्ति किञ्चित्परं भूतं महादेवाद्विशां पते |

इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ||६||

न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः |

न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ||७||

गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः |

विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ||८||

घोरं च निनदं तस्य पर्जन्यनिनदोपमम् |

श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे ||९||

यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् |

न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ||१०||

कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ||१०||

प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ |

विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ||११||

धनुषा बाणमुत्सृज्य सघोषं विननाद च ||११||

ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः |

विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ||१२||

तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः |

बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ||१३||

आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा |

व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः ||१४||

अन्धेन तमसा लोकाः प्रावृता न चकाशिरे |

प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ||१५||

भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च |

ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ||१६||

ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः |

भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ||१७||

पूषाणं चाभिदुद्राव परेण वपुषान्वितः |

पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ||१८||

ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम् |

पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम् ||१९||

रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः |

ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ||२०||

जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः |

संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ||२१||

रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् |

भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ||२२||

तेन चैवातिकोपेन स यज्ञः सन्धितोऽभवत् |

यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते ||२३||

असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि |

आयसं राजतं चैव सौवर्णमपरं तथा ||२४||

नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि |

अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ||२५||

तत ऊचुर्महात्मानो देवाः सर्वे समागताः |

रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ||२६||

जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ||२६||

स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् |

शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् ||२७||

वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् ||२७||

देवान्रथवरं कृत्वा विनियुज्य च सर्वशः |

त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ||२८||

शरेणादित्यवर्णेन कालाग्निसमतेजसा |

तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ||२९||

तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः |

उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ||३०||

असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः |

सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ||३१||

न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् |

सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ||३२||

ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् |

अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ||३३||

ततः प्रसादयामासुरुमां रुद्रं च ते सुराः |

बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा ||३४||

स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् |

द्वारवत्यां मम गृहे चिरं कालमुपावसत् ||३५||

विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि |

तानुदारतया चाहमक्षमं तस्य दुःसहम् ||३६||

स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः |

स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ||३७||

स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च |

मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ||३८||

स धाता स विधाता च विश्वकर्मा स सर्ववित् |

नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा ||३९||

विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः ||३९||

एकधा च द्विधा चैव बहुधा च स एव च |

शतधा सहस्रधा चैव तथा शतसहस्रधा ||४०||

ईदृशः स महादेवो भूयश्च भगवानतः |

न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ||४१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

146-अध्यायः

वासुदेव उवाच||

युधिष्ठिर महाबाहो महाभाग्यं महात्मनः |

रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ||१||

वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् |

एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ||२||

द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः |

घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ||३||

उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः |

शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः ||४||

आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ |

ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा ||५||

यास्य घोरतमा मूर्तिर्जगत्संहरते तया |

ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ||६||

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् |

मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ||७||

देवानां सुमहान्यच्च यच्चास्य विषयो महान् |

यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ||८||

समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः |

शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ||९||

दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् |

स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ||१०||

यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा |

स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ||११||

धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते |

विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ||१२||

सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा |

चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ||१३||

सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः |

तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ||१४||

नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् |

महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः ||१५||

विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः |

लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ||१६||

ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा |

लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ||१७||

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः |

सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ||१८||

एष एव श्मशानेषु देवो वसति नित्यशः |

यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् ||१९||

विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह |

स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् ||२०||

तस्य घोराणि रूपाणि दीप्तानि च बहूनि च |

लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ||२१||

नामधेयानि वेदेषु बहून्यस्य यथार्थतः |

निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ||२२||

वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् |

व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः ||२३||

प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् |

ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ||२४||

प्रथमो ह्येष देवानां मुखादग्निरजायत |

ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ||२५||

स मोचयति पुण्यात्मा शरण्यः शरणागतान् |

आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ||२६||

स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः |

शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ||२७||

स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे |

ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ||२८||

महेश्वरश्च लोकानां महतामीश्वरश्च सः |

बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् ||२९||

तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ||२९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

147-अध्यायः

धर्मनिर्णयः

वैशम्पायन उवाच||

इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने |

भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः ||१||

निर्णये वा महाबुद्धे सर्वधर्मभृतां वर |

प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ||२||

भीष्म उवाच||

नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः |

शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि ||३||

संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः |

दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ||४||

प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः |

नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च ||५||

तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ||५||

अथ चेन्मन्यसे चैकं कारणं किं भवेदिति |

शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च ||६||

प्राणयात्रामनेकां च कल्पयानेन भारत ||६||

तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् |

हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ||७||

ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ||७||

तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा |

अग्राह्यमनिबद्धं च वाचः सम्परिवर्जनम् ||८||

युधिष्ठिर उवाच||

प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः |

शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह ||९||

भीष्म उवाच||

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः |

संस्था यत्नैरपि कृता कालेन परिभिद्यते ||१०||

अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः |

ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ||११||

अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः |

धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ||१२||

अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः |

परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च ||१३||

कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ |

धर्म इत्येव सम्बुद्धास्तानुपास्स्व च पृच्छ च ||१४||

न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः |

आचारः कारणं चैव धर्मश्चैव त्रयं पुनः ||१५||

युधिष्ठिर उवाच||

पुनरेवेह मे बुद्धिः संशये परिमुह्यते |

अपारे मार्गमाणस्य परं तीरमपश्यतः ||१६||

वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि |

पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ||१७||

भीष्म उवाच||

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः |

यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ||१८||

एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् |

पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा ||१९||

उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर |

जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ||२०||

सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः |

अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर ||२१||

अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् |

अजातशत्रो सेवस्व धर्म एष सनातनः ||२२||

ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता |

तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः ||२३||

प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः |

न स प्रमाणतामर्हो विवादजननो हि सः ||२४||

ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च |

एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ||२५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

148-अध्यायः

युधिष्ठिर उवाच||

ये च धर्ममसूयन्ति ये चैनं पर्युपासते |

ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः ||१||

भीष्म उवाच||

रजसा तमसा चैव समवस्तीर्णचेतसः |

नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः ||२||

ये तु धर्मं महाराज सततं पर्युपासते |

सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः ||३||

धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् |

देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ||४||

मनुष्या यदि वा देवाः शरीरमुपताप्य वै |

धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ||५||

प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः |

धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः ||६||

युधिष्ठिर उवाच||

असतां कीदृशं रूपं साधवः किं च कुर्वते |

ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ||७||

भीष्म उवाच||

दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः |

साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम् ||८||

राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः |

नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ||९||

पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः |

न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ||१०||

चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् |

ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् ||११||

वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च |

ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते ||१२||

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च |

तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ||१३||

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् |

नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ||१४||

होमकाले यथा वह्निः कालमेव प्रतीक्षते |

ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते ||१५||

न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम् ||१५||

अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः |

तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि ||१६||

यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति |

पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ||१७||

स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् |

कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ||१८||

गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च |

गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ||१९||

वृद्धान्नातिवदेज्जातु न च सम्प्रेषयेदपि |

नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ||२०||

न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि |

मैथुनं सततं गुप्तमाहारं च समाचरेत् ||२१||

तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि |

दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् ||२२||

सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः |

श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ||२३||

स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् |

यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् ||२४||

संस्कृतं पायसं नित्यं यवागूं कृसरं हविः |

अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम् ||२५||

श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् |

व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम् ||२६||

न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् |

त्वङ्कारो वा वधो वेति विद्वत्सु न विशिष्यते ||२७||

अवराणां समानानां शिष्याणां च समाचरेत् ||२७||

पापमाचक्षते नित्यं हृदयं पापकर्मिणाम् |

ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ||२८||

ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः |

न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः ||२९||

पापेनाभिहतः पापः पापमेवाभिजायते ||२९||

यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते |

धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् ||३०||

यथा लवणमम्भोभिराप्लुतं प्रविलीयते |

प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ||३१||

तस्मात्पापं न गूहेत गूहमानं विवर्धते |

कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत ||३२||

आशया सञ्चितं द्रव्यं यत्काले नोपभुज्यते |

अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ||३३||

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः |

तस्मात्सर्वाणि भूतानि धर्ममेव समासते ||३४||

एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् |

धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ||३५||

अर्चेद्देवानदम्भेन सेवेतामायया गुरून् |

निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम् ||३६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

149-अध्यायः

युधिष्ठिरप्रश्नः

युधिष्ठिर उवाच||

नाभागधेयः प्राप्नोति धनं सुबलवानपि |

भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ||१||

नालाभकाले लभते प्रयत्नेऽपि कृते सति |

लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ||२||

कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः ||२||

यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् |

नालभ्यं चोपलभ्येत नृणां भरतसत्तम ||३||

यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः |

मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी ||४||

अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः |

धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ||५||

अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते |

अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ||६||

विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा ||६||

यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् |

न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ||७||

यथा पिपासां जयति पुरुषः प्राप्य वै जलम् |

दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः ||८||

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि |

तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ||९||

भीष्म उवाच||

ईहमानः समारम्भान्यदि नासादयेद्धनम् |

उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ||१०||

दानेन भोगी भवति मेधावी वृद्धसेवया |

अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ||११||

तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि |

स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः ||१२||

यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे |

मशकीटपिपीलानां स्थिरो भव युधिष्ठिर ||१३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

150-अध्यायः

धर्मसंशयः

भीष्म उवाच||

कार्यते यच्च क्रियते सच्चासच्च कृतं ततः |

तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ||१||

काल एवात्र कालेन निग्रहानुग्रहौ ददत् |

बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ||२||

यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी |

तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् ||३||

एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् |

कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत् ||४||

यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान् |

एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः ||५||

न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन |

तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ||६||

स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् |

अधर्मः सततो धर्मं कालेन परिरक्षितम् ||७||

कार्यावेतौ हि कालेन धर्मो हि विजयावहः |

त्रयाणामपि लोकानामालोककरणो भवेत् ||८||

तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् |

उह्यमानः स धर्मेण धर्मे बहुभयच्छले ||९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

151-अध्यायः

वंशानुकीर्तनम्

युधिष्ठिर उवाच||

किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते |

विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ||१||

भीष्म उवाच||

अयं दैवतवंशो वै ऋषिवंशसमन्वितः |

द्विसन्ध्यं पठितः पुत्र कल्मषापहरः परः ||२||

देवासुरगुरुर्देवः सर्वभूतनमस्कृतः |

अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ||३||

पितामहो जगन्नाथः सावित्री ब्रह्मणः सती |

वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ||४||

उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा |

विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ||५||

शक्रः शचीपतिर्देवो यमो धूमोर्णया सह |

वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ||६||

सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः |

षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ||७||

वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा |

नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ||८||

तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः |

देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ||९||

उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा |

विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ||१०||

आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च |

धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ||११||

शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा |

शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ||१२||

नक्षत्राण्यृतवश्चैव मासाः सन्ध्याः सवत्सराः |

वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ||१३||

शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती |

सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ||१४||

गङ्गा महानदी चैव कपिला नर्मदा तथा |

कम्पुना च विशल्या च करतोयाम्बुवाहिनी ||१५||

सरयूर्गण्डकी चैव लोहित्यश्च महानदः |

ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ||१६||

गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा |

दृषद्वती च कावेरी वङ्क्षुर्मन्दाकिनी तथा ||१७||

प्रयागं च प्रभासं च पुण्यं नैमिषमेव च |

तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ||१८||

पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् |

सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ||१९||

हिरण्वती वितस्ता च तथैवेक्षुमती नदी |

वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ||२०||

भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च |

ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ||२१||

कौशिकी यमुना सीता तथा चर्मण्वती नदी |

नदी भीमरथी चैव बाहुदा च महानदी ||२२||

महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ||२२||

नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् |

गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ||२३||

तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् |

पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ||२४||

हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः |

विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ||२५||

मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः |

शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ||२६||

चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः |

पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ||२७||

दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ||२७||

विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा |

पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ||२८||

कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः |

स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ||२९||

सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः ||२९||

देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् |

कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ||३०||

यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा |

भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ||३१||

बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ||३१||

भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा |

मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ||३२||

मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् |

दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ||३३||

पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् |

उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ||३४||

ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा |

एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ||३५||

अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ||३५||

उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् |

अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ||३६||

विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च |

ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ||३७||

श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा |

देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ||३८||

लोमशो नाचिकेतश्च लोमहर्षण एव च |

ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ||३९||

एष वै समवायस्ते ऋषिदेवसमन्वितः |

आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ||४०||

नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् |

धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ||४१||

कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा |

दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ||४२||

यवनो जनकश्चैव तथा दृढरथो नृपः |

रघुर्नरवरश्चैव तथा दशरथो नृपः ||४३||

रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः |

हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता ||४४||

महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः |

करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः ||४५||

दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः |

मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियङ्करः ||४६||

त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः |

महाभिषश्च विख्यातो निमिराजस्तथाष्टकः ||४७||

आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः |

शिबिरौशीनरश्चैव गयश्चैव नराधिपः ||४८||

प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः |

ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ||४९||

हविध्रश्च पृषध्रश्च प्रतीपः शन्तनुस्तथा |

कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ||५०||

मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः |

ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः ||५१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

152-अध्यायः

युधिष्ठिरप्रतिप्रयाणम्

वैशम्पायन उवाच||

तूष्णीम्भूते तदा भीष्मे पटे चित्रमिवार्पितम् |

मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः ||१||

नृपं शयानं गाङ्गेयमिदमाह वचस्तदा ||१||

राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः |

सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः ||२||

उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता |

तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि ||३||

एवमुक्तो भगवता व्यासेन पृथिवीपतिः |

युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ||४||

उवाच चैनं मधुरं ततः शान्तनवो नृपः |

प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः ||५||

यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः |

ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः ||६||

क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय |

श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ||७||

रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय |

सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः ||८||

अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा |

चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ||९||

आगन्तव्यं च भवता समये मम पार्थिव |

विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ||१०||

तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम् |

प्रययौ सपरीवारो नगरं नागसाह्वयम् ||११||

धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् |

सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च ||१२||

पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः |

प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् ||१३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

153-अध्यायः -भीष्मस्वर्गारोहणपर्व

भीष्मस्वर्गानुज्ञा

वैशम्पायन उवाच||

ततः कुन्तीसुतो राजा पौरजानपदं जनम् |

पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ||१||

सान्त्वयामास नारीश्च हतवीरा हतेश्वराः |

विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः ||२||

सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः |

अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा ||३||

द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः |

प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः ||४||

उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे |

समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ||५||

स निर्ययौ गजपुराद्याजकैः परिवारितः |

दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ||६||

घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः |

चन्दनागरुमुख्यानि तथा कालागरूणि च ||७||

प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै |

माल्यानि च महार्हाणि रत्नानि विविधानि च ||८||

धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् |

मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः ||९||

जनार्दनेनानुगतो विदुरेण च धीमता |

युयुत्सुना च कौरव्यो युयुधानेन चाभिभो ||१०||

महता राजभोग्येन परिबर्हेण संवृतः |

स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन् ||११||

निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा |

आससाद कुरुक्षेत्रे ततः शान्तनवं नृपम् ||१२||

उपास्यमानं व्यासेन पाराशर्येण धीमता |

नारदेन च राजर्षे देवलेनासितेन च ||१३||

हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः |

रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ||१४||

शयानं वीरशयने ददर्श नृपतिस्ततः |

ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् ||१५||

अभिवाद्याथ कौन्तेयः पितामहमरिंदमम् |

द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ||१६||

ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः |

आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ||१७||

अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः |

भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् ||१८||

युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत |

शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ||१९||

प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो |

आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे ||२०||

पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः |

उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ||२१||

हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः |

तान्पश्य कुरुशार्दूल समुन्मीलय लोचने ||२२||

यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया |

यथोक्तं भवता काले सर्वमेव च तत्कृतम् ||२३||

एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता |

ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य तम् ||२४||

ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् |

ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् ||२५||

दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर |

परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ||२६||

अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः |

शरेषु निशिताग्रेषु यथा वर्षशतं तथा ||२७||

माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर |

त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ||२८||

एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् |

धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ||२९||

राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः |

बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ||३०||

वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर |

वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे ||३१||

न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा |

श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ||३२||

यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः |

तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ||३३||

धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव |

आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ||३४||

तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः |

ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ||३५||

वैशम्पायन उवाच||

एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् |

वासुदेवं महाबाहुमभ्यभाषत कौरवः ||३६||

भगवन्देवदेवेश सुरासुरनमस्कृत |

त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर ||३७||

अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम |

रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम् ||३८||

उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा |

यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ||३९||

वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः |

सन्धानस्य परः कालस्तवेति च पुनः पुनः ||४०||

न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः |

घातयित्वेह पृथिवीं ततः स निधनं गतः ||४१||

त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम् |

नरेण सहितं देवं बदर्यां सुचिरोषितम् ||४२||

तथा मे नारदः प्राह व्यासश्च सुमहातपाः |

नरनारायणावेतौ सम्भूतौ मनुजेष्विति ||४३||

वासुदेव उवाच||

अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव |

न तेऽस्ति वृजिनं किञ्चिन्मया दृष्टं महाद्युते ||४४||

पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः |

तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ||४५||

वैशम्पायन उवाच||

एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् |

धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा ||४६||

प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ |

सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् ||४७||

आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः |

ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत ||४८||

इत्युक्त्वा सुहृदः सर्वान्सम्परिष्वज्य चैव ह |

पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ||४९||

ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः |

आचार्या ऋत्विजश्चैव पूजनीया नराधिप ||५०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

154-अध्यायः

भीष्मस्वर्गगमनम्

वैशम्पायन उवाच||

एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा |

तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ||१||

धारयामास चात्मानं धारणासु यथाक्रमम् |

तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः ||२||

इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् |

यद्यन्मुञ्चति गात्राणां स शन्तनुसुतस्तदा ||३||

तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ||३||

क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा |

तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ||४||

सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ||४||

संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै |

जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च ||५||

महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप |

निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत ||६||

एवं स नृपशार्दूल नृपः शान्तनवस्तदा |

समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ||७||

ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् |

चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा ||८||

युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ||८||

युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः |

छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ||९||

धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् |

चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ ||१०||

उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ||१०||

स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् |

तालवृन्तान्युपादाय पर्यवीजन्समन्ततः ||११||

ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः |

याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः ||१२||

ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि |

कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ||१३||

समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् |

अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः ||१४||

संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः |

जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ||१५||

अनुगम्यमाना व्यासेन नारदेनासितेन च |

कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ||१६||

उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः |

विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ||१७||

ततो भागीरथी देवी तनयस्योदके कृते |

उत्थाय सलिलात्तस्माद्रुदती शोकलालसा ||१८||

परिदेवयती तत्र कौरवानभ्यभाषत |

निबोधत यथावृत्तमुच्यमानं मयानघाः ||१९||

राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च |

सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ||२०||

जामदग्न्येन रामेण पुरा यो न पराजितः |

दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ||२१||

अश्मसारमयं नूनं हृदयं मम पार्थिवाः |

अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै ||२२||

समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे |

विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह ||२३||

यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन |

हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ||२४||

जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना |

पीडितो नातियत्नेन निहतः स शिखण्डिना ||२५||

एवंविधं बहु तदा विलपन्तीं महानदीम् |

आश्वासयामास तदा साम्ना दामोदरो विभुः ||२६||

समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने |

गतः स परमां सिद्धिं तव पुत्रो न संशयः ||२७||

वसुरेष महातेजाः शापदोषेण शोभने |

मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ||२८||

स एष क्षत्रधर्मेण युध्यमानो रणाजिरे |

धनञ्जयेन निहतो नैष नुन्नः शिखण्डिना ||२९||

भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे |

न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ||३०||

स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने |

न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः ||३१||

तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् |

वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ||३२||

इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा |

त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ||३३||

सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः |

अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ||३४||

अनुशासनपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.