अनुशासनपर्वम् अध्यायः 43-65

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

043-अध्यायः

भीष्म उवाच||

तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् |

देवशर्मा महातेजा यत्तच्छृणु नराधिप ||१||

देवशर्मोवाच||

किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने |

ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च ||२||

विपुल उवाच||

ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो |

ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि ||३||

देवशर्मोवाच||

यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत् |

चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ||४||

ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् |

ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ||५||

न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् |

नरो रहसि पापात्मा पापकं कर्म वै द्विज ||६||

कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा |

पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ||७||

ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् |

स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ||८||

अहोरात्रं विजानाति ऋतवश्चापि नित्यशः |

पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ||९||

तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् |

नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ||१०||

ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा |

कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ||११||

तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज |

न च त्वं कृतवान्किञ्चिदागः प्रीतोऽस्मि तेन ते ||१२||

यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम |

शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ||१३||

सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः |

अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा ||१४||

रक्षिता सा त्वया पुत्र मम चापि निवेदिता |

अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि ||१५||

भीष्म उवाच||

इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः |

मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ||१६||

इदमाख्यातवांश्चापि ममाख्यानं महामुनिः |

मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ||१७||

तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च |

उभयं दृश्यते तासु सततं साध्वसाधु च ||१८||

स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः |

धारयन्ति महीं राजन्निमां सवनकाननाम् ||१९||

असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः |

विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ||२०||

एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः |

अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ||२१||

एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः |

नासामस्ति प्रियो नाम मैथुने सङ्गमे नृभिः ||२२||

एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ |

न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन ||२३||

नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर |

खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि ||२४||

विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन |

सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ||२५||

तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः |

नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः ||२६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

044-अध्यायः

विवाहधर्माः

युधिष्ठिर उवाच||

यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च |

पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः |

कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ||२||

शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च |

अद्भिरेव प्रदातव्या कन्या गुणवते वरे ||३||

ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ||३||

आवाह्यमावहेदेवं यो दद्यादनुकूलतः |

शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ||४||

आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः |

अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ||५||

गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ||५||

धनेन बहुना क्रीत्वा सम्प्रलोभ्य च बान्धवान् |

असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ||६||

हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् |

प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ||७||

पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर |

पैशाच आसुरश्चैव न कर्तव्यौ कथञ्चन ||८||

ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ |

पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ||९||

तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु |

वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ||१०||

ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु |

रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ||११||

अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः |

शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ||१२||

त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् |

एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ||१३||

यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ |

नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ||१४||

त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती |

चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ||१५||

प्रजनो हीयते तस्या रतिश्च भरतर्षभ |

अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ||१६||

असपिण्डा च या मातुरसगोत्रा च या पितुः |

इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ||१७||

युधिष्ठिर उवाच||

शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः |

बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ||१८||

पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह |

तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ||१९||

भीष्म उवाच||

यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रकृष्यते |

मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ||२०||

भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च |

मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ||२१||

न ह्यकामेन संवादं मनुरेवं प्रशंसति |

अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ||२२||

नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते |

धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ||२३||

बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् |

तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन ||२४||

यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः |

तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ||२५||

देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् |

सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ||२६||

युधिष्ठिर उवाच||

कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः |

धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ||२७||

तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत् |

अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ||२८||

तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् |

तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ||२९||

भीष्म उवाच||

न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् |

न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ||३०||

अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः |

अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः ||३१||

तच्च तां च ददात्येव न शुल्कं विक्रयो न सः |

प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ||३२||

दास्यामि भवते कन्यामिति पूर्वं नभाषितम् |

ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ||३३||

तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् |

कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ||३४||

नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् |

तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ||३५||

समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः |

यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ||३६||

अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् |

जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् ||३७||

गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ||३७||

पाणौ गृहीता तत्रैव विसृज्या इति मे पिता |

अब्रवीदितरां कन्यामावहत्स तु कौरवः ||३८||

अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः |

अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ||३९||

ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः |

आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ||४०||

ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः |

पिता मम महाराज बाह्लीको वाक्यमब्रवीत् ||४१||

यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा |

लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ||४२||

न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् |

येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ||४३||

प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः |

ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ||४४||

न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा |

न ह्येव भार्या क्रेतव्या न विक्रेया कथञ्चन ||४५||

ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः |

भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ||४६||

अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः |

कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ||४७||

पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः |

तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः ||४८||

तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ||४८||

तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् |

यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ||४९||

कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ||४९||

देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः |

तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ||५०||

लिखन्त्येव तु केषाञ्चिदपरेषां शनैरपि |

इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ||५१||

तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते |

सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ||५२||

पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे |

पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ||५३||

अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् |

परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ||५४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

045-अध्यायः

युधिष्ठिर उवाच||

कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन |

तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् |

अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा |

तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् ||३||

न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन |

स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत |

तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ||५||

एतत्तु नापरे चक्रुर्न परे जातु साधवः |

साधूनां पुनराचारो गरीयो धर्मलक्षणम् ||६||

अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् |

नप्ता विदेहराजस्य जनकस्य महात्मनः ||७||

असदाचरिते मार्गे कथं स्यादनुकीर्तनम् |

अनुप्रश्नः संशयो वा सतामेतदुपालभेत् ||८||

असदेव हि धर्मस्य प्रमादो धर्म आसुरः |

नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ||९||

भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव सः |

रतिः साधारणो धर्म इति चाह स पार्थिवः ||१०||

युधिष्ठिर उवाच||

अथ केन प्रमाणेन पुंसामादीयते धनम् |

पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ||११||

भीष्म उवाच||

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा |

तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ||१२||

मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः |

दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ||१३||

ददाति हि स पिण्डं वै पितुर्मातामहस्य च |

पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ||१४||

अन्यत्र जातया सा हि प्रजया पुत्र ईहते |

दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते ||१५||

दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् |

विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ||१६||

असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः |

आसुरादधिसम्भूता धर्माद्विषमवृत्तयः ||१७||

अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः |

धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ||१८||

यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति |

कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ||१९||

सप्तावरे महाघोरे निरये कालसाह्वये |

स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते ||२०||

आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् |

अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ||२१||

यद्यप्याचरितः कैश्चिन्नैष धर्मः कथञ्चन |

अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः ||२२||

वश्यां कुमारीं विहितां ये च तामुपभुञ्जते |

एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ||२३||

अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः |

अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन ||२४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

046-अध्यायः

भीष्म उवाच||

प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः |

यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः ||१||

अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् |

सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ||२||

पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः |

पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ||३||

यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् |

अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते ||४||

पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप |

अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ||५||

तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः ||५||

जामीशप्तानि गेहानि निकृत्तानीव कृत्यया |

नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ||६||

स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् |

अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ||७||

ईर्ष्यवो मानकामाश्च चण्डा असुहृदोऽबुधाः |

स्त्रियो माननमर्हन्ति ता मानयत मानवाः ||८||

स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः |

परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः ||९||

उत्पादनमपत्यस्य जातस्य परिपालनम् |

प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् ||१०||

संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ |

विदेहराजदुहिता चात्र श्लोकमगायत ||११||

नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् |

धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत ||१२||

पिता रक्षति कौमारे भर्ता रक्षति यौवने |

पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ||१३||

श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता |

लालिता निगृहीता च स्त्री श्रीर्भवति भारत ||१४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

047-अध्यायः

रिक्थविभागः

युधिष्ठिर उवाच||

सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम |

अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ||१||

कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह |

अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् ||२||

यथा नरेण कर्तव्यं यश्च धर्मः सनातनः |

एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ||३||

चतस्रो विहिता भार्या ब्राह्मणस्य पितामह |

ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ||४||

तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम |

आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ||५||

केन वा किं ततो हार्यं पितृवित्तात्पितामह |

एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ||६||

भीष्म उवाच||

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः |

एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ||७||

वैषम्यादथ वा लोभात्कामाद्वापि परन्तप |

ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ||८||

शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् |

प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना ||९||

तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर |

अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत ||१०||

लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् |

ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ||११||

शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर |

तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ||१२||

क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः |

स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति ||१३||

वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि |

द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ||१४||

शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः |

अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत ||१५||

दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः |

सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ||१६||

अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् |

त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ||१७||

स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते |

हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् ||१८||

तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति |

अवश्यं हि धनं देयं शूद्रापुत्राय भारत ||१९||

आनृशंस्यं परो धर्म इति तस्मै प्रदीयते |

यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते ||२०||

यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् |

नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ||२१||

त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु |

यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ||२२||

त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै |

तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति ||२३||

स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् |

नापहारं स्त्रियः कुर्युः पतिवित्तात्कथञ्चन ||२४||

स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर |

ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा ||२५||

सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ||२५||

एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ |

एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ||२६||

युधिष्ठिर उवाच||

शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः |

केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ||२७||

ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः |

क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ||२८||

कस्मात्ते विषमं भागं भजेरन्नृपसत्तम |

यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ||२९||

भीष्म उवाच||

दारा इत्युच्यते लोके नाम्नैकेन परन्तप |

प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् ||३०||

तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् |

सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी ||३१||

स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् |

हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे ||३२||

न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति |

ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर ||३३||

अन्नं पानं च माल्यं च वासांस्याभरणानि च |

ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी ||३४||

मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन |

तत्राप्येष महाराज दृष्टो धर्मः सनातनः ||३५||

अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर |

यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ||३६||

ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् |

राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि ||३७||

न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् |

ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ||३८||

भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर ||३८||

यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् |

क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ||३९||

श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर |

विहितं दृश्यते राजन्सागरान्ता च मेदिनी ||४०||

क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् |

राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ||४१||

ब्राह्मणा हि महाभागा देवानामपि देवताः |

तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ||४२||

प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् |

लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः ||४३||

दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः |

सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ||४४||

भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः |

भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ||४५||

युधिष्ठिर उवाच||

उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह |

इतरेषां तु वर्णानां कथं विनियमो भवेत् ||४६||

भीष्म उवाच||

क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन |

तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ||४७||

एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर |

अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर ||४८||

क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात् |

युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् ||४९||

वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् |

सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ||५०||

एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन |

द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ||५१||

वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ |

शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः ||५२||

पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ |

तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ||५३||

वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् |

पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत ||५४||

सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति |

त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् ||५५||

शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन |

शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् ||५६||

जातानां समवर्णासु पुत्राणामविशेषतः |

सर्वेषामेव वर्णानां समभागो धने स्मृतः ||५७||

ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः |

एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा ||५८||

समवर्णासु जातानां विशेषोऽस्त्यपरो नृप |

विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते ||५९||

हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि |

मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ||६०||

एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः |

महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ||६१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

048-अध्यायः

वर्णसंकरः

युधिष्ठिर उवाच||

अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् |

अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः ||१||

तेषामेतेन विधिना जातानां वर्णसङ्करे |

को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ||२||

भीष्म उवाच||

चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् |

असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ||३||

भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते |

आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ||४||

परं शवाद्ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तमाहुः |

शुश्रूषकः स्वस्य कुलस्य स स्या; त्स्वं चारित्रं नित्यमथो न जह्यात् ||५||

सर्वानुपायानपि सम्प्रधार्य; समुद्धरेत्स्वस्य कुलस्य तन्तुम् |

ज्येष्ठो यवीयानपि यो द्विजस्य; शुश्रूषवान्दानपरायणः स्यात् ||६||

तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्मास्य जायते |

हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ||७||

द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते |

शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ||८||

अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः |

बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ||९||

अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् |

वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ||१०||

शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् |

ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः ||११||

एते मतिमतां श्रेष्ठ वर्णसङ्करजाः प्रभो ||११||

बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः |

शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ||१२||

शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः |

ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः ||१३||

एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु |

मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ||१४||

यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते |

आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ||१५||

ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु |

परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ||१६||

यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते |

एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते ||१७||

प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः |

हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते ||१८||

अगम्यागमनाच्चैव वर्तते वर्णसङ्करः |

व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च ||१९||

प्रसाधनोपचारज्ञमदासं दासजीवनम् ||१९||

अतश्चायोगवं सूते वागुरावनजीवनम् |

मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम् ||२०||

निषादो मुद्गरं सूते दाशं नावोपजीविनम् |

मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् ||२१||

चतुरो मागधी सूते क्रूरान्मायोपजीविनः |

मांसस्वादुकरं सूदं सौगन्धमिति सञ्ज्ञितम् ||२२||

वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम् |

निषादान्मद्रनाभं च खरयानप्रयायिनम् ||२३||

चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् |

मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ||२४||

आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः |

क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः ||२५||

कारावरो निषाद्यां तु चर्मकारात्प्रजायते |

चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ||२६||

आहिण्डिको निषादेन वैदेह्यां सम्प्रजायते |

चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ||२७||

निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् |

श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ||२८||

इत्येताः सङ्करे जात्यः पितृमातृव्यतिक्रमात् |

प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ||२९||

चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते |

वर्णानां धर्महीनेषु सञ्ज्ञा नास्तीह कस्यचित् ||३०||

यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः |

बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् ||३१||

चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् |

युञ्जन्ते चाप्यलङ्कारांस्तथोपकरणानि च ||३२||

गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः |

आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ||३३||

स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् |

मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ||३४||

यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान् |

विहीनयोनिर्हि सुतोऽवसादये; त्तितीर्षमाणं सलिले यथोपलम् ||३५||

अविद्वांसमलं लोके विद्वांसमपि वा पुनः |

नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् ||३६||

स्वभावश्चैव नारीणां नराणामिह दूषणम् |

इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ||३७||

युधिष्ठिर उवाच||

वर्णापेतमविज्ञातं नरं कलुषयोनिजम् |

आर्यरूपमिवानार्यं कथं विद्यामहे नृप ||३८||

भीष्म उवाच||

योनिसङ्कलुषे जातं नानाचारसमाहितम् |

कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता ||३९||

अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता |

पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ||४०||

पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् |

न कथञ्चन सङ्कीर्णः प्रकृतिं स्वां नियच्छति ||४१||

यथैव सदृशो रूपे मातापित्रोर्हि जायते |

व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति ||४२||

कुलस्रोतसि सञ्छन्ने यस्य स्याद्योनिसङ्करः |

संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ||४३||

आर्यरूपसमाचारं चरन्तं कृतके पथि |

स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ||४४||

नानावृत्तेषु भूतेषु नानाकर्मरतेषु च |

जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ||४५||

शरीरमिह सत्त्वेन नरस्य परिकृष्यते |

ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ||४६||

ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् |

अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ||४७||

आत्मानमाख्याति हि कर्मभिर्नरः; स्वशीलचारित्रकृतैः शुभाशुभैः |

प्रनष्टमप्यात्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः ||४८||

योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च |

यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् ||४९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

049-अध्यायः

पुत्रप्रणिधिः

युधिष्ठिर उवाच||

ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् |

कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ||१||

विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः |

अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ||२||

भीष्म उवाच||

आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः |

नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ||३||

पतितस्य च भार्यायां भर्त्रा सुसमवेतया |

तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ||४||

षडपध्वंसजाश्चापि कानीनापसदास्तथा |

इत्येते ते समाख्यातास्तान्विजानीहि भारत ||५||

युधिष्ठिर उवाच||

षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा |

एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ||६||

भीष्म उवाच||

त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर |

वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ||७||

एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः |

षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ||८||

चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च |

वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ||९||

मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ |

ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ||१०||

ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः |

पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ||११||

युधिष्ठिर उवाच||

क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् |

तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ||१२||

भीष्म उवाच||

रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् |

अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ||१३||

युधिष्ठिर उवाच||

रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् |

अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् ||१४||

भीष्म उवाच||

आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे |

न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ||१५||

पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते |

तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ||१६||

अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ |

न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ||१७||

कश्चिच्च कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते |

न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ||१८||

युधिष्ठिर उवाच||

कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते |

शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ||१९||

भीष्म उवाच||

मातापितृभ्यां सन्त्यक्तं पथि यं तु प्रलक्षयेत् |

न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः ||२०||

अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्षयेत् |

सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ||२१||

युधिष्ठिर उवाच||

कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् |

देया कन्या कथं चेति तन्मे ब्रूहि पितामह ||२२||

भीष्म उवाच||

आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा |

त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते |

तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ||२४||

अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर |

संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये ||२५||

कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ |

तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ||२६||

क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ |

आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः ||२७||

धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते |

एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ||२८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

050-अध्यायः

च्यवनोपाख्यानम्

युधिष्ठिर उवाच||

दर्शने कीदृशः स्नेहः संवासे च पितामह |

महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते |

नहुषस्य च संवादं महर्षेश्च्यवनस्य च ||२||

पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ |

उदवासकृतारम्भो बभूव सुमहाव्रतः ||३||

निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च |

वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ||४||

आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम् |

जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः ||५||

स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च |

गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह ||६||

गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् |

प्रतिजग्राह शिरसा वातवेगसमं जवे ||७||

गङ्गा च यमुना चैव सरितश्चानुगास्तयोः |

प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ||८||

अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः |

ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ||९||

जलौकसां स सत्त्वानां बभूव प्रियदर्शनः |

उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ||१०||

तत्र तस्यासतः कालः समतीतोऽभवन्महान् ||१०||

ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः |

तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ||११||

निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः |

व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः ||१२||

अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ||१२||

जालं च योजयामासुर्विशेषेण जनाधिप |

मत्स्योदकं समासाद्य तदा भरतसत्तम ||१३||

ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः |

गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ||१४||

जालं सुविततं तेषां नवसूत्रकृतं तथा |

विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् ||१५||

ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् |

प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ||१६||

अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः |

बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः ||१७||

तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् |

आकर्षन्त महाराज जालेनाथ यदृच्छया ||१८||

नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् |

लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् ||१९||

तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् |

सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ||२०||

परिखेदपरित्रासाज्जालस्याकर्षणेन च |

मत्स्या बभूवुर्व्यापन्नाः स्थलसङ्कर्षणेन च ||२१||

स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् |

बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः ||२२||

निषादा ऊचुः||

अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु |

करवाम प्रियं किं ते तन्नो ब्रूहि महामुने ||२३||

भीष्म उवाच||

इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् |

यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः ||२४||

प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह |

संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् ||२५||

इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः |

सर्वे विषण्णवदना नहुषाय न्यवेदयन् ||२६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

051-अध्यायः

च्यवननहुषसंवादः

भीष्म उवाच||

नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् |

त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ||१||

शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः |

आत्मानमाचचक्षे च च्यवनाय महात्मने ||२||

अर्चयामास तं चापि तस्य राज्ञः पुरोहितः |

सत्यव्रतं महाभागं देवकल्पं विशां पते ||३||

नहुष उवाच||

करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि |

सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् ||४||

च्यवन उवाच||

श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः |

मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ||५||

नहुष उवाच||

सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित |

निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः ||६||

च्यवन उवाच||

सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप |

सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ||७||

नहुष उवाच||

सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् |

स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् ||८||

च्यवन उवाच||

नाहं शतसहस्रेण निमेयः पार्थिवर्षभ |

दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ||९||

नहुष उवाच||

कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित |

यदेतदपि नौपम्यमतो भूयः प्रदीयताम् ||१०||

च्यवन उवाच||

राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते |

सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ||११||

नहुष उवाच||

अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् |

एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज ||१२||

च्यवन उवाच||

अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव |

सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ||१३||

भीष्म उवाच||

महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः |

स चिन्तयामास तदा सहामात्यपुरोहितः ||१४||

तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः |

नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ||१५||

स समाभाष्य राजानमब्रवीद्द्विजसत्तमः |

तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति ||१६||

नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा |

भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया ||१७||

नहुष उवाच||

ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः |

परित्रायस्व मामस्माद्विषयं च कुलं च मे ||१८||

हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् |

किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ||१९||

अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः |

प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ||२०||

भीष्म उवाच||

नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् |

उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ||२१||

अनर्घेया महाराज द्विजा वर्णमहत्तमाः |

गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम् ||२२||

नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप |

हर्षेण महता युक्तः सहामात्यपुरोहितः ||२३||

अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् |

इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव ||२४||

उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव |

एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ||२५||

च्यवन उवाच||

उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ |

गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत ||२६||

कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव |

गवां प्रशस्यते वीर सर्वपापहरं शिवम् ||२७||

गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते |

अन्नमेव सदा गावो देवानां परमं हविः ||२८||

स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ |

गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् ||२९||

अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च |

अमृतायतनं चैताः सर्वलोकनमस्कृताः ||३०||

तेजसा वपुषा चैव गावो वह्निसमा भुवि |

गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ||३१||

निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् |

विराजयति तं देशं पाप्मानं चापकर्षति ||३२||

गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः |

गावः कामदुघा देव्यो नान्यत्किञ्चित्परं स्मृतम् ||३३||

इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ |

गुणैकदेशवचनं शक्यं पारायणं न तु ||३४||

निषादा ऊचुः||

दर्शनं कथनं चैव सहास्माभिः कृतं मुने |

सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो ||३५||

हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः |

एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ||३६||

प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् |

अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ||३७||

च्यवन उवाच||

कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च |

नरं समूलं दहति कक्षमग्निरिव ज्वलन् ||३८||

प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः |

दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ||३९||

भीष्म उवाच||

ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः |

निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ||४०||

ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् |

आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ||४१||

ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः |

वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ||४२||

ततो राजा महावीर्यो नहुषः पृथिवीपतिः |

परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ||४३||

ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः |

तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ||४४||

समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् |

गविजश्च महातेजाः स्वमाश्रमपदं ययौ ||४५||

निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप |

नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् ||४६||

एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि |

दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर ||४७||

महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् |

किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ||४८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

052-अध्यायः

च्यवनकुशिकसंवादः

युधिष्ठिर उवाच||

संशयो मे महाप्राज्ञ सुमहान्सागरोपमः |

तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि ||१||

कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो |

रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ||२||

कथमेष समुत्पन्नो रामः सत्यपराक्रमः |

कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत ||३||

तदस्य सम्भवं राजन्निखिलेनानुकीर्तय |

कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् ||४||

अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः |

रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह ||५||

कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् |

एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि ||६||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

च्यवनस्य च संवादं कुशिकस्य च भारत ||७||

एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा |

आगामिनं महाबुद्धिः स्ववंशे मुनिपुङ्गवः ||८||

सञ्चिन्त्य मनसा सर्वं गुणदोषबलाबलम् |

दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ||९||

च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् |

वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ||१०||

कुशिक उवाच||

भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते |

प्रदानकाले कन्यानामुच्यते च सदा बुधैः ||११||

यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन |

तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ||१२||

भीष्म उवाच||

अथासनमुपादाय च्यवनस्य महामुनेः |

कुशिको भार्यया सार्धमाजगाम यतो मुनिः ||१३||

प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् |

कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ||१४||

ततः स राजा च्यवनं मधुपर्कं यथाविधि |

प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः ||१५||

सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत् |

भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ||१६||

यदि राज्यं यदि धनं यदि गाः संशितव्रत |

यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ||१७||

इदं गृहमिदं राज्यमिदं धर्मासनं च ते |

राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि ||१८||

एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा |

कुशिकं प्रत्युवाचेदं मुदा परमया युतः ||१९||

न राज्यं कामये राजन्न धनं न च योषितः |

न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् ||२०||

नियमं कञ्चिदारप्स्ये युवयोर्यदि रोचते |

परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ||२१||

एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः |

प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ||२२||

अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् |

गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् ||२३||

इयं शय्या भगवतो यथाकाममिहोष्यताम् |

प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ||२४||

अथ सूर्योऽतिचक्राम तेषां संवदतां तथा |

अथर्षिश्चोदयामास पानमन्नं तथैव च ||२५||

तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा |

किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ||२६||

ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् |

औपपत्तिकमाहारं प्रयच्छस्वेति भारत ||२७||

तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः |

यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः ||२८||

ततः स भगवान्भुक्त्वा दम्पती प्राह धर्मवित् |

स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ||२९||

ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः |

संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् ||३०||

न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः |

संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि ||३१||

अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित् |

न प्रबोधयतां तं च तौ तदा रजनीक्षये ||३२||

यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा |

बभूवतुर्महाराज प्रयतावथ दम्पती ||३३||

ततः स भगवान्विप्रः समादिश्य नराधिपम् |

सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ||३४||

स तु राजा निराहारः सभार्यः कुरुनन्दन |

पर्युपासत तं हृष्टश्च्यवनाराधने रतः ||३५||

भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः |

अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ||३६||

तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ |

भार्यापती मुनिश्रेष्ठो न च ताववलोकयत् ||३७||

तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः |

अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ ||३८||

स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः |

पुनरन्वेषणे यत्नमकरोत्परमं तदा ||३९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

053-अध्यायः

युधिष्ठिर उवाच||

तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा |

भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया |

परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ||२||

स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन |

तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ||३||

अथ शून्येन मनसा प्रविवेश गृहं नृपः |

ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ||४||

विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च |

दर्शनात्तस्य च मुनेर्विश्रान्तौ सम्बभूवतुः ||५||

यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः |

अथापरेण पार्श्वेन सुष्वाप स महामुनिः ||६||

तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् |

न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ ||७||

प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते |

तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ||८||

तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ |

शतपाकेन तैलेन महार्हेणोपतस्थतुः ||९||

ततः सुखासीनमृषिं वाग्यतौ संववाहतुः |

न च पर्याप्तमित्याह भार्गवः सुमहातपाः ||१०||

यदा तौ निर्विकारौ तु लक्षयामास भार्गवः |

तत उत्थाय सहसा स्नानशालां विवेश ह ||११||

कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ||११||

असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत |

स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ||१२||

नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ ||१२||

अथ स्नातः स भगवान्सिंहासनगतः प्रभुः |

दर्शयामास कुशिकं सभार्यं भृगुनन्दनः ||१३||

संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् |

सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ||१४||

आनीयतामिति मुनिस्तं चोवाच नराधिपम् |

राजा च समुपाजह्रे तदन्नं सह भार्यया ||१५||

मांसप्रकारान्विविधाञ्शाकानि विविधानि च |

वेसवारविकारांश्च पानकानि लघूनि च ||१६||

रसालापूपकांश्चित्रान्मोदकानथ षाडवान् |

रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ||१७||

फलानि च विचित्राणि तथा भोज्यानि भूरिशः |

बदरेङ्गुदकाश्मर्यभल्लातकवटानि च ||१८||

गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् |

सर्वमाहारयामास राजा शापभयान्मुनेः ||१९||

अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् |

ततः सर्वं समानीय तच्च शय्यासनं मुनिः ||२०||

वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह |

सर्वमादीपयामास च्यवनो भृगुनन्दनः ||२१||

न च तौ चक्रतुः कोपं दम्पती सुमहाव्रतौ |

तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ||२२||

तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा |

सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ||२३||

नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि |

शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ||२४||

वस्त्रं च विविधाकारमभवत्समुपार्जितम् |

न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ||२५||

पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् |

सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ||२६||

तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् |

क्रीडारथोऽस्तु भगवन्नुत साङ्ग्रामिको रथः ||२७||

इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः |

च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जयम् ||२८||

सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः |

सायुधः सपताकश्च सशक्तिः कणयष्टिमान् ||२९||

किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः |

गदाखड्गनिबद्धश्च परमेषुशतान्वितः ||३०||

ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् |

भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ||३१||

त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् |

सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् ||३२||

भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः |

यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ||३३||

एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् |

इतःप्रभृति यातव्यं पदकं पदकं शनैः ||३४||

श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ |

सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ||३५||

नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु |

ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ||३६||

सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि |

क्रियतां निखिलेनैतन्मा विचारय पार्थिव ||३७||

तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् |

यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ||३८||

ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् |

कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ||३९||

अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः |

हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ||४०||

तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ |

पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ||४१||

वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ |

कथञ्चिदूहतुर्वीरौ दम्पती तं रथोत्तमम् ||४२||

बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् |

ददृशाते महाराज पुष्पिताविव किंशुकौ ||४३||

तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः |

अभिशापभयात्त्रस्तो न च किञ्चिदुवाच ह ||४४||

द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् |

क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ||४५||

अहो भगवतो वीर्यं महर्षेर्भावितात्मनः |

राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ||४६||

श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः |

न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ||४७||

भीष्म उवाच||

ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः |

वसु विश्राणयामास यथा वैश्रवणस्तथा ||४८||

तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् |

ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ||४९||

अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह |

विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ||५०||

स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया |

ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत ||५१||

सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः |

पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ||५२||

अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह |

विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ||५३||

अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा |

न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ||५४||

रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् |

कञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव ||५५||

गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि |

इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ||५६||

न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् |

यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं सम्भविष्यति ||५७||

इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना |

प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ||५८||

न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया |

संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ||५९||

प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया |

तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया ||६०||

इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् |

श्रिया परमया युक्तां यथादृष्टां मया पुरा ||६१||

तव प्रसादात्संवृत्तमिदं सर्वं महामुने |

नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ||६२||

इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा |

आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ||६३||

इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् |

प्रययौ वपुषा युक्तो नगरं देवराजवत् ||६४||

तत एनमुपाजग्मुरमात्याः सपुरोहिताः |

बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ||६५||

तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् |

प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ||६६||

ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः |

भुक्त्वा सभार्यो रजनीमुवास स महीपतिः ||६७||

ततस्तु तौ नवमभिवीक्ष्य यौवनं; परस्परं विगतजराविवामरौ |

ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया ||६८||

स चाप्यृषिर्भृगुकुलकीर्तिवर्धन; स्तपोधनो वनमभिराममृद्धिमत् |

मनीषया बहुविधरत्नभूषितं; ससर्ज यन्नास्ति शतक्रतोरपि ||६९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

054-अध्यायः

भीष्म उवाच||

ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः |

कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ||१||

ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् |

मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ||२||

तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ||२||

पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः |

चित्रशालाश्च विविधास्तोरणानि च भारत ||३||

शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ||३||

सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् |

अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ||४||

चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि |

पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह ||५||

श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् |

तत्र तत्र परिकॢप्ता ददर्श स महीपतिः ||६||

वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा |

विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् ||७||

शीतलानि च तोयानि क्वचिदुष्णानि भारत |

आसनानि विचित्राणि शयनप्रवराणि च ||८||

पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान् |

भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् ||९||

वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान् |

कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् ||१०||

मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् |

चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ||११||

समन्ततः प्रणदितान्ददर्श सुमनोहरान् |

क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव ||१२||

कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह |

न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ||१३||

गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् |

हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ||१४||

तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा |

स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ||१५||

अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् |

उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् ||१६||

किं त्विदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत् |

एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ||१७||

तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले |

महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ||१८||

तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया |

अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् ||१९||

ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् |

कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ||२०||

एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ||२०||

क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः |

गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ||२१||

निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप |

कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ||२२||

ततः स राजा कुशिकः सभार्यस्तेन कर्मणा |

विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ||२३||

ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः |

पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः ||२४||

प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् |

तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ||२५||

त्रैलोक्यराज्यादपि हि तप एव विशिष्यते |

तपसा हि सुतप्तेन क्रीडत्येष तपोधनः ||२६||

अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः |

इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि ||२७||

ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः |

उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते ||२८||

ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः |

ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ||२९||

इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै |

सम्प्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति ||३०||

इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् |

शिरसा वन्दनीयं तमवन्दत स पार्थिवः ||३१||

तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् |

निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ ||३२||

ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् |

उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ||३३||

राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया |

मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै ||३४||

सम्यगाराधितः पुत्र त्वयाहं वदतां वर |

न हि ते वृजिनं किञ्चित्सुसूक्ष्ममपि विद्यते ||३५||

अनुजानीहि मां राजन्गमिष्यामि यथागतम् |

प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ||३६||

कुशिक उवाच||

अग्निमध्यगतेनेदं भगवन्संनिधौ मया |

वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ||३७||

एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन |

यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ ||३८||

एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् |

एतद्राज्यफलं चैव तपश्चैतत्परं मम ||३९||

यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन |

अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ||४०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

055-अध्यायः

च्यवन उवाच||

वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि |

तं च ब्रूहि नरश्रेष्ठ सर्वं सम्पादयामि ते ||१||

कुशिक उवाच||

यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव |

कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ||२||

शयनं चैकपार्श्वेन दिवसानेकविंशतिम् |

अकिञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गव ||३||

अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् |

पुनश्च शयनं विप्र दिवसानेकविंशतिम् ||४||

तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम |

समुपानीय विविधं यद्दग्धं जातवेदसा ||५||

निर्याणं च रथेनाशु सहसा यत्कृतं त्वया ||५||

धनानां च विसर्गस्य वनस्यापि च दर्शनम् |

प्रासादानां बहूनां च काञ्चनानां महामुने ||६||

मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् |

पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ||७||

अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् |

न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ||८||

एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ||८||

च्यवन उवाच||

शृणु सर्वमशेषेण यदिदं येन हेतुना |

न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ||९||

पितामहस्य वदतः पुरा देवसमागमे |

श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ||१०||

ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः |

पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ||११||

ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् |

चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ||१२||

ततोऽहमागम्य पुरा त्वामवोचं महीपते |

नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति ||१३||

न च ते दुष्कृतं किञ्चिदहमासादयं गृहे |

तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ||१४||

एतां बुद्धिं समास्थाय दिवसानेकविंशतिम् |

सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ||१५||

यदा त्वया सभार्येण संसुप्तो न प्रबोधितः |

अहं तदैव ते प्रीतो मनसा राजसत्तम ||१६||

उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते |

पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ||१७||

अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे |

योगमास्थाय संविष्टो दिवसानेकविंशतिम् ||१८||

क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप |

एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा ||१९||

न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव |

सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ||२०||

भोजनं च समानाय्य यत्तदादीपितं मया |

क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ||२१||

ततोऽहं रथमारुह्य त्वामवोचं नराधिप |

सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ||२२||

अविशङ्को नरपते प्रीतोऽहं चापि तेन ते |

धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ||२३||

ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव |

सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ||२४||

प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् |

यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ||२५||

स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव |

मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ||२६||

निदर्शनार्थं तपसो धर्मस्य च नराधिप |

तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ||२७||

ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते |

अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ||२८||

एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् |

ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ||२९||

भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः |

तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ||३०||

वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा |

पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ||३१||

यः स देवमनुष्याणां भयमुत्पादयिष्यति |

त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते ||३२||

वरं गृहाण राजर्षे यस्ते मनसि वर्तते |

तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ||३३||

कुशिक उवाच||

एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने |

भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ ||३४||

ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ||३४||

पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै |

कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ||३५||

कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ||३५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

056-अध्यायः

च्यवन उवाच||

अवश्यं कथनीयं मे तवैतन्नरपुङ्गव |

यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप ||१||

भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप |

ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ||२||

क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप |

आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः ||३||

तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः |

और्वो नाम महातेजा ज्वलनार्कसमद्युतिः ||४||

स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति |

महीं सपर्वतवनां यः करिष्यति भस्मसात् ||५||

कञ्चित्कालं तु तं वह्निं स एव शमयिष्यति |

समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ||६||

पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम् |

साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ||७||

क्षत्रियाणामभावाय दैवयुक्तेन हेतुना |

स तु तं प्रतिगृह्यैव पुत्रे सङ्क्रामयिष्यति ||८||

जमदग्नौ महाभागे तपसा भावितात्मनि |

स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ||९||

कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति |

उद्भावनार्थं भवतो वंशस्य नृपसत्तम ||१०||

गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः |

ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति ||११||

क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा |

विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ||१२||

तपसा महता युक्तं प्रदास्यति महाद्युते ||१२||

स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः |

पितामहनियोगाद्वै नान्यथैतद्भविष्यति ||१३||

तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति |

भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् ||१४||

भीष्म उवाच||

कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः |

श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ||१५||

एवमस्त्विति धर्मात्मा तदा भरतसत्तम ||१५||

च्यवनस्तु महातेजाः पुनरेव नराधिपम् |

वरार्थं चोदयामास तमुवाच स पार्थिवः ||१६||

बाढमेवं ग्रहीष्यामि कामं त्वत्तो महामुने |

ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ||१७||

एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः |

अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ||१८||

एतत्ते कथितं सर्वमशेषेण मया नृप |

भृगूणां कुशिकानां च प्रति सम्बन्धकारणम् ||१९||

यथोक्तं मुनिना चापि तथा तदभवन्नृप |

जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह ||२०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

057-अध्यायः

यमनियमफलानि

युधिष्ठिर उवाच||

मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः |

हीनां पार्थिवसङ्घातैः श्रीमद्भिः पृथिवीमिमाम् ||१||

प्राप्य राज्यानि शतशो महीं जित्वापि भारत |

कोटिशः पुरुषान्हत्वा परितप्ये पितामह ||२||

का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति |

या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ||३||

वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च |

अवाक्षीर्षाः पतिष्यामो नरके नात्र संशयः ||४||

शरीरं योक्तुमिच्छामि तपसोग्रेण भारत |

उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ||५||

वैशम्पायन उवाच||

युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः |

परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ||६||

रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि |

या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ||७||

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः |

आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ||८||

ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च |

सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ||९||

धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति |

उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ||१०||

अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले |

फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ||११||

पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः |

गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ||१२||

गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् |

स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् ||१३||

नित्यस्नायी भवेद्दक्षः सन्ध्ये तु द्वे जपन्द्विजः |

मरुं साधयतो राज्यं नाकपृष्ठमनाशके ||१४||

स्थण्डिले शयमानानां गृहाणि शयनानि च |

चीरवल्कलवासोभिर्वासांस्याभरणानि च ||१५||

शय्यासनानि यानानि योगयुक्ते तपोधने |

अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते ||१६||

रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति |

आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् ||१७||

उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् |

सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ||१८||

कीर्तिर्भवति दानेन तथारोग्यमहिंसया |

द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ||१९||

पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती |

अन्नपानप्रदानेन तृप्यते कामभोगतः ||२०||

सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते |

देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति ||२१||

दीपालोकप्रदानेन चक्षुष्मान्भवते नरः |

प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ||२२||

गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला |

केशश्मश्रून्धारयतामग्र्या भवति सन्ततिः ||२३||

उपवासं च दीक्षां च अभिषेकं च पार्थिव |

कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ||२४||

दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च |

ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ||२५||

क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत |

लभते च चिरं स्थानं बलिपुष्पप्रदो नरः ||२६||

सुवर्णशृङ्गैस्तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता |

प्राप्नोति पुण्यं दिवि देवलोक; मित्येवमाहुर्मुनिदेवसङ्घाः ||२७||

प्रयच्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम् |

तैस्तैर्गुणैः कामदुघास्य भूत्वा; नरं प्रदातारमुपैति सा गौः ||२८||

यावन्ति लोमानि भवन्ति धेन्वा; स्तावत्फलं प्राप्नुते गोप्रदाता |

पुत्रांश्च पौत्रांश्च कुलं च सर्व; मासप्तमं तारयते परत्र ||२९||

सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीयाम् |

धेनुं तिलानां ददतो द्विजाय; लोका वसूनां सुलभा भवन्ति ||३०||

स्वकर्मभिर्मानवं संनिबद्धं; तीव्रान्धकारे नरके पतन्तम् |

महार्णवे नौरिव वायुयुक्ता; दानं गवां तारयते परत्र ||३१||

यो ब्रह्मदेयां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे |

ददाति चान्नं विधिवच्च यश्च; स लोकमाप्नोति पुरंदरस्य ||३२||

नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस्तु नरो द्विजाय |

स्वाध्यायचारित्रगुणान्विताय; तस्यापि लोकाः कुरुषूत्तरेषु ||३३||

धुर्यप्रदानेन गवां तथाश्वै; र्लोकानवाप्नोति नरो वसूनाम् |

स्वर्गाय चाहुर्हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम् ||३४||

छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसम्प्रदाने |

वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर्नरः स्यात् ||३५||

पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शयते द्विजाय |

स स्त्रीसमृद्धं बहुरत्नपूर्णं; लभत्ययत्नोपगतं गृहं वै ||३६||

भक्षान्नपानीयरसप्रदाता; सर्वानवाप्नोति रसान्प्रकामम् |

प्रतिश्रयाच्छादनसम्प्रदाता; प्राप्नोति तानेव न संशयोऽत्र ||३७||

स्रग्धूपगन्धान्यनुलेपनानि; स्नानानि माल्यानि च मानवो यः |

दद्याद्द्विजेभ्यः स भवेदरोग; स्तथाभिरूपश्च नरेन्द्रलोके ||३८||

बीजैरशून्यं शयनैरुपेतं; दद्याद्गृहं यः पुरुषो द्विजाय |

पुण्याभिरामं बहुरत्नपूर्णं; लभत्यधिष्ठानवरं स राजन् ||३९||

सुगन्धचित्रास्तरणोपपन्नं; दद्यान्नरो यः शयनं द्विजाय |

रूपान्वितां पक्षवतीं मनोज्ञां; भार्यामयत्नोपगतां लभेत्सः ||४०||

पितामहस्यानुचरो वीरशायी भवेन्नरः |

नाधिकं विद्यते तस्मादित्याहुः परमर्षयः ||४१||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः |

नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ||४२||

ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ |

पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ||४३||

ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी |

युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ||४४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

058-अध्यायः

ब्राह्मणप्रशंसा

युधिष्ठिर उवाच||

यानीमानि बहिर्वेद्यां दानानि परिचक्षते |

तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ||१||

कौतूहलं हि परमं तत्र मे वर्तते प्रभो |

दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ||२||

भीष्म उवाच||

अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् |

यच्चाभिलषितं दद्यात्तृषितायाभियाचते ||३||

दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते |

दत्तं दातारमन्वेति यद्दानं भरतर्षभ ||४||

हिरण्यदानं गोदानं पृथिवीदानमेव च |

एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् ||५||

एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा |

दानानि हि नरं पापान्मोक्षयन्ति न संशयः ||६||

यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे |

तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ||७||

प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा |

प्रियो भवति भूतानामिह चैव परत्र च ||८||

याचमानमभीमानादाशावन्तमकिञ्चनम् |

यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ||९||

अमित्रमपि चेद्दीनं शरणैषिणमागतम् |

व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ||१०||

कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते |

अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः ||११||

ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् |

अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय ||१२||

आशिषं ये न देवेषु न मर्त्येषु च कुर्वते |

अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः ||१३||

आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत |

तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान् ||१४||

कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः |

निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः ||१५||

यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर |

कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ||१६||

विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः |

गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ||१७||

तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च |

यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति ||१८||

यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना |

तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना ||१९||

एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः |

विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ||२०||

निवापो दानसदृशस्तादृशेषु युधिष्ठिर |

निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति ||२१||

य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि |

त एव नः पूज्यतमा ये चान्ये प्रियवादिनः ||२२||

ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे |

पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् ||२३||

ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते |

क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे ||२४||

अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर |

ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च ||२५||

यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ |

तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ||२६||

नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम् |

यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ||२७||

को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् |

वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ||२८||

यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः |

स देवः सा गतिर्नान्या तथास्माकं द्विजातयः ||२९||

यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः |

पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ||३०||

अवेदानामकीर्तीनामलोकानामयज्वनाम् |

कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम् ||३१||

अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः |

राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह ||३२||

वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ||३२||

दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् |

संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च ||३३||

मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् |

आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ||३४||

अपरेषां परेषां च परेभ्यश्चैव ये परे |

क्षत्रियाणां प्रतपतां तेजसा च बलेन च ||३५||

ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ||३५||

न मे पिता प्रियतरो न त्वं तात तथा प्रियः |

न मे पितुः पिता राजन्न चात्मा न च जीवितम् ||३६||

त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन |

त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ||३७||

ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन |

तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ||३८||

पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् |

तत्र मे तात गन्तव्यमह्नाय च चिराय च ||३९||

सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम |

यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ||४०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

059-अध्यायः

अतिथियज्ञः

युधिष्ठिर उवाच||

यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च |

ताभ्यां दानं कतरस्मै विशिष्ट; मयाचमानाय च याचते च ||१||

भीष्म उवाच||

श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते |

अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः ||२||

क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः |

ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ||३||

याच्ञामाहुरनीशस्य अभिहारं च भारत |

उद्वेजयति याचन्हि सदा भूतानि दस्युवत् ||४||

म्रियते याचमानो वै तमनु म्रियते ददत् |

ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर ||५||

आनृशंस्यं परो धर्मो याचते यत्प्रदीयते |

अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय ||६||

यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः |

भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ||७||

तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि |

पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः ||८||

तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप |

ददद्बहुविधान्दायानुपच्छन्दानयाचताम् ||९||

यदग्निहोत्रे सुहुते सायम्प्रातर्भवेत्फलम् |

विद्यावेदव्रतवति तद्दानफलमुच्यते ||१०||

विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः |

गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ||११||

कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः |

निमन्त्रयेथाः कौन्तेय कामैश्चान्यैर्द्विजोत्तमान् ||१२||

अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर |

कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ||१३||

अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् |

येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ||१४||

अन्नानि प्रातःसवने नियता ब्रह्मचारिणः |

ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते ||१५||

माध्यंदिनं ते सवनं ददतस्तात वर्तताम् |

गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ||१६||

तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर |

यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि ||१७||

अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः |

दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते ||१८||

एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः |

विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

060-अध्यायः

क्षत्रियधर्माः

युधिष्ठिर उवाच||

दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम् |

कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ||१||

एतदिच्छामि विज्ञातुं याथातथ्येन भारत |

विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ||२||

अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः |

किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह ||३||

भीष्म उवाच||

रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते |

तस्य वैतानिकं कर्म दानं चैवेह पावनम् ||४||

न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः |

एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ||५||

अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः |

श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् ||६||

ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः |

मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ||७||

यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति |

यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ||८||

इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा |

पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ||९||

प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः |

प्रजावांस्तेन भवति यथा जनयिता तथा ||१०||

यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत |

सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः ||११||

समृद्धः सम्प्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर |

धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ||१२||

आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत |

अश्ववन्ति च यानानि वेश्मानि शयनानि च ||१३||

एते देया व्युष्टिमन्तो लघूपायाश्च भारत |

अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ||१४||

उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय |

राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ||१५||

एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि |

स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ||१६||

ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च |

आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ||१७||

पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय |

योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ||१८||

अरक्षितारं हर्तारं विलोप्तारमदायकम् |

तं स्म राजकलिं हन्युः प्रजाः सम्भूय निर्घृणम् ||१९||

अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः |

स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ||२०||

पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः |

चतुर्थं तस्य पापस्य राजा भारत विन्दति ||२१||

अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः |

चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ||२२||

शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः |

चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ||२३||

जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर |

पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ||२४||

कुबेरमिव रक्षांसि शतक्रतुमिवामराः |

ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परन्तप ||२५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

061-अध्यायः

भूमिदानप्रशंसा

युधिष्ठिर उवाच||

इदं देयमिदं देयमितीयं श्रुतिचोदना |

बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम् ||१||

भीष्म उवाच||

अति दानानि सर्वाणि पृथिवीदानमुच्यते |

अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान् ||२||

दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा |

भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ||३||

यावद्भूमेरायुरिह तावद्भूमिद एधते |

न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर ||४||

अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् |

भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः ||५||

स्वकर्मैवोपजीवन्ति नरा इह परत्र च |

भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम् ||६||

य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः |

पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः ||७||

यथा दानं तथा भोग इति धर्मेषु निश्चयः |

सङ्ग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम् ||८||

इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम् |

पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ||९||

अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम् |

सैव पापं पावयति सैव पापात्प्रमोचयेत् ||१०||

अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः |

पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा ||११||

नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् |

दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् ||१२||

तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ||१२||

नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन |

न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत् ||१३||

ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् ||१३||

यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः |

भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि ||१४||

प्रेत्येह च स धर्मात्मा सम्प्राप्नोति महद्यशः ||१४||

यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि |

न तस्य शत्रवो राजन्प्रशासन्ति वसुन्धराम् ||१५||

यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः |

अपि गोचर्ममात्रेण भूमिदानेन पूयते ||१६||

येऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः |

तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ||१७||

अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः |

यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् ||१८||

अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः |

अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् ||१९||

सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च |

सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् ||२०||

तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता |

गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् ||२१||

भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः |

ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ||२२||

यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा |

अनुगृह्णाति दातारं तथा सर्वरसैर्मही ||२३||

मृत्योर्वै किङ्करो दण्डस्तापो वह्नेः सुदारुणः |

घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ||२४||

पितॄंश्च पितृलोकस्थान्देवलोके च देवताः |

सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ||२५||

कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते |

भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ||२६||

यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत |

एवमेव महाभाग भूमिर्भवति भूमिदम् ||२७||

हलकृष्टां महीं दत्त्वा सबीजां सफलामपि |

उदीर्णं वापि शरणं तथा भवति कामदः ||२८||

ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् |

नरः प्रतिग्राह्य महीं न याति यमसादनम् ||२९||

यथा चन्द्रमसो वृद्धिरहन्यहनि जायते |

तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ||३०||

अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः |

याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ||३१||

मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ |

अस्मिँल्लोके परे चैव ततश्चाजनने पुनः ||३२||

य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः |

श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ||३३||

कृत्यानामभिशस्तानां दुरिष्टशमनं महत् |

प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश ||३४||

पुनाति य इदं वेद वेद चाहं तथैव च |

प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ||३५||

अभिषिच्यैव नृपतिं श्रावयेदिममागमम् |

यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् ||३६||

सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम् |

राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ||३७||

अथ येषामधर्मज्ञो राजा भवति नास्तिकः |

न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च ||३८||

सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः |

योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ||३९||

अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः |

सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ||४०||

तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः |

योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ||४१||

स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् |

स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ||४२||

आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः |

ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ||४३||

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले |

तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ||४४||

आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः |

शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ||४५||

भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च |

चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ||४६||

एषा माता पिता चैव जगतः पृथिवीपते |

नानया सदृशं भूतं किञ्चिदस्ति जनाधिप ||४७||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ||४८||

इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता |

मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् ||४९||

भगवन्केन दानेन स्वर्गतः सुखमेधते |

यदक्षयं महार्घं च तद्ब्रूहि वदतां वर ||५०||

इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः |

बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम् ||५१||

सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् |

दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ||५२||

न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो |

विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः ||५३||

ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः |

सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ||५४||

भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः |

ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् ||५५||

पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः |

एकादश ददद्भूमिं परित्रातीह मानवः ||५६||

रत्नोपकीर्णां वसुधां यो ददाति पुरंदर |

स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ||५७||

महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम् |

राजाधिराजो भवति तद्धि दानमनुत्तमम् ||५८||

सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति |

सर्वभूतानि मन्यन्ते मां ददातीति वासव ||५९||

सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् |

ददाति यः सहस्राक्ष स स्वर्गं याति मानवः ||६०||

मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा |

सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ||६१||

भूमिप्रदानान्नृपतिर्मुच्यते राजकिल्बिषात् |

न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ||६२||

ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् |

तं जनाः कथयन्तीह यावद्धरति गौरियम् ||६३||

पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर |

न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः ||६४||

सर्वथा पार्थिवेनेह सततं भूतिमिच्छता |

भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता ||६५||

अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये |

समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ||६६||

सागरान्सरितः शैलान्काननानि च सर्वशः |

सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ||६७||

तडागान्युदपानानि स्रोतांसि च सरांसि च |

स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ||६८||

ओषधीः क्षीरसम्पन्ना नगान्पुष्पफलान्वितान् |

काननोपलशैलांश्च ददाति वसुधां ददत् ||६९||

अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः |

न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ||७०||

दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् |

पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति ||७१||

न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः |

स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् ||७२||

आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् |

ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ||७३||

ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर |

इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ||७४||

नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप |

ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन ||७५||

अथाश्रु पतितं तेषां दीनानामवसीदताम् |

ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ||७६||

भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः |

तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ||७७||

इक्षुभिः सन्ततां भूमिं यवगोधूमसङ्कुलाम् |

गोश्ववाहनसम्पूर्णां बाहुवीर्यसमार्जिताम् ||७८||

निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् |

अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत् ||७९||

विधूय कलुषं सर्वं विरजाः संमतः सताम् |

लोके महीयते सद्भिर्यो ददाति वसुन्धराम् ||८०||

यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति |

तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति ||८१||

ये रणाग्रे महीपालाः शूराः समितिशोभनाः |

वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ||८२||

नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः |

उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि ||८३||

मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः |

यो ददाति महीं सम्यग्विधिनेह द्विजातये ||८४||

शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः |

उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् ||८५||

शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः |

भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ||८६||

आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ |

भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर ||८७||

हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः |

अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ||८८||

नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः |

नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ||८९||

एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् |

वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ||९०||

य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् |

न तस्य रक्षसां भागो नासुराणां भवत्युत ||९१||

अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः |

तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान् ||९२||

इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ |

मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ||९३||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

062-अध्यायः

अन्नदानप्रशंसा

युधिष्ठिर उवाच||

कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः |

गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ||१||

केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत |

शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ||२||

दत्तं किं फलवद्राजन्निह लोके परत्र च |

भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ||३||

भीष्म उवाच||

इममर्थं पुरा पृष्टो नारदो देवदर्शनः |

यदुक्तवानसौ तन्मे गदतः शृणु भारत ||४||

नारद उवाच||

अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा |

लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ||५||

अन्नेन सदृशं दानं न भूतं न भविष्यति |

तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ||६||

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः |

अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ||७||

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च |

अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः ||८||

कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने |

दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ||९||

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने |

निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ||१०||

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् |

अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ||११||

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः |

अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ||१२||

नावमन्येदभिगतं न प्रणुद्यात्कथञ्चन |

अपि श्वपाके शुनि वा न दानं विप्रणश्यति ||१३||

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते |

श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् ||१४||

पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप |

यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ||१५||

कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने |

ब्राह्मणाय विशेषेण न स पापेन युज्यते ||१६||

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् |

अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते ||१७||

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा |

भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः ||१८||

अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः |

भवन्तीहाथ वामुत्र नृपते नात्र संशयः ||१९||

आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः |

अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ||२०||

ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते |

अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ||२१||

ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् |

विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा ||२२||

सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते |

महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत ||२३||

दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् |

मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ||२४||

अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् |

अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ||२५||

प्राणवांश्चापि भवति रूपवांश्च तथा नृप |

अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ||२६||

अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि |

प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते ||२७||

ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् |

उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् ||२८||

प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत |

सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ||२९||

अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत |

धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः ||३०||

अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः |

अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ||३१||

अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः |

बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ||३२||

आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा |

न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ||३३||

अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम् |

त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ||३४||

अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम् |

कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ||३५||

मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः |

तच्च मेघगतं वारि शक्रो वर्षति भारत ||३६||

आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः |

वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः ||३७||

तद्यदा मेघतो वारि पतितं भवति क्षितौ |

तदा वसुमती देवी स्निग्धा भवति भारत ||३८||

ततः सस्यानि रोहन्ति येन वर्तयते जगत् |

मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ||३९||

सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते |

अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह ||४०||

एवमन्नं च सूर्यश्च पवनः शुक्रमेव च |

एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे ||४१||

प्राणान्ददाति भूतानां तेजश्च भरतर्षभ |

गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने ||४२||

भीष्म उवाच||

नारदेनैवमुक्तोऽहमदामन्नं सदा नृप |

अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ||४३||

दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो |

यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ||४४||

अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप |

भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ||४५||

नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ||४५||

चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च |

तरुणादित्यवर्णानि स्थावराणि चराणि च ||४६||

अनेकशतभौमानि सान्तर्जलवनानि च |

वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च ||४७||

सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः |

वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः ||४८||

घोषवन्ति च यानानि युक्तान्यथ सहस्रशः |

भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ||४९||

क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः |

प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः ||५०||

तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ||५०||

एते लोकाः पुण्यकृतामन्नदानां महात्मनाम् |

तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि ||५१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

063-अध्यायः

नक्षत्रयोगदानम्

युधिष्ठिर उवाच||

श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः |

नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

देवक्याश्चैव संवादं देवर्षेर्नारदस्य च ||२||

द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् |

पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ||३||

तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्तदा |

आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते ||४||

नारद उवाच||

कृत्तिकासु महाभागे पायसेन ससर्पिषा |

सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ||५||

रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा |

पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये ||६||

दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते |

गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ||७||

आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः |

नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ||८||

अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने |

यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले ||९||

पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च |

अनालोकेषु लोकेषु सोमवत्स विराजते ||१०||

आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति |

स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति ||११||

मघासु तिलपूर्णानि वर्धमानानि मानवः |

प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ||१२||

फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः |

भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ||१३||

घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् |

उत्तराविषये दत्त्वा स्वर्गलोके महीयते ||१४||

यद्यत्प्रदीयते दानमुत्तराविषये नरैः |

महाफलमनन्तं च भवतीति विनिश्चयः ||१५||

हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः |

प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ||१६||

चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत |

चरत्यप्सरसां लोके रमते नन्दने तथा ||१७||

स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः |

प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ||१८||

विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् |

सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ||१९||

पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते |

न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ||२०||

दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति |

नरकादींश्च सङ्क्लेशान्नाप्नोतीति विनिश्चयः ||२१||

अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः |

दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ||२२||

कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् |

ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति ||२३||

मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः |

पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ||२४||

अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः |

कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ||२५||

प्रदाय जायते प्रेत्य कुले सुबहुगोकुले ||२५||

उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् |

दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् ||२६||

दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् |

धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ||२७||

श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च |

श्वेतेन याति यानेन सर्वलोकानसंवृतान् ||२८||

गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः |

वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते ||२९||

गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान् |

प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् ||३०||

पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु |

सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ||३१||

औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति |

स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ||३२||

कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति |

सा प्रेत्य कामानादाय दातारमुपतिष्ठति ||३३||

रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः |

हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले ||३४||

भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै |

गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ||३५||

भीष्म उवाच||

इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः |

देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ||३६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

064-अध्यायः

काञ्चनादिदानम्

भीष्म उवाच||

सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् |

इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ||१||

पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् |

सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ||२||

पानीयदानं परमं दानानां मनुरब्रवीत् |

तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ||३||

अर्धं पापस्य हरति पुरुषस्येह कर्मणः |

कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ||४||

सर्वं तारयते वंशं यस्य खाते जलाशये |

गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ||५||

निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् |

स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ||६||

बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च |

अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ||७||

परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् |

रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ||८||

फलकामो यशस्कामः पुष्टिकामश्च नित्यदा |

घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ||९||

घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति |

तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ||१०||

पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति |

गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ||११||

पिपासया न म्रियते सोपच्छन्दश्च दृश्यते |

न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ||१२||

प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः |

उपस्पर्शनषड्भागं लभते पुरुषः सदा ||१३||

यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति |

प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ||१४||

सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च |

उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ||१५||

भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः |

न तं त्यजन्ते पशवः सङ्ग्रामे च जयत्यपि ||१६||

पुत्राञ्छ्रियं च लभते यश्छत्रं सम्प्रयच्छति |

चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ||१७||

निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति |

नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ||१८||

कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ||१८||

प्रदानं सर्वदानानां शकटस्य विशिष्यते |

एवमाह महाभागः शाण्डिल्यो भगवानृषिः ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

065-अध्यायः

तिलादिदानफलम्

युधिष्ठिर उवाच||

दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ |

यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः |

मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ||२||

स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर ||२||

यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते |

उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् ||३||

शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ||३||

युधिष्ठिर उवाच||

यत्फलं तिलदाने च भूमिदाने च कीर्तितम् |

गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव ||४||

भीष्म उवाच||

शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् |

निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ||५||

पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयम्भुवा |

तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ||६||

माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति |

सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ||७||

सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् |

न चाकामेन दातव्यं तिलश्राद्धं कथञ्चन ||८||

महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः |

ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ||९||

पौष्टिका रूपदाश्चैव तथा पापविनाशनाः |

तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ||१०||

आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा |

महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ||११||

तिलहोमपरा विप्राः सर्वे संयतमैथुनाः |

समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ||१२||

सर्वेषामेव दानानां तिलदानं परं स्मृतम् |

अक्षयं सर्वदानानां तिलदानमिहोच्यते ||१३||

उत्पन्ने च पुरा हव्ये कुशिकर्षिः परन्तप |

तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ||१४||

इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् |

विधानं येन विधिना तिलानामिह शस्यते ||१५||

अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् |

समागमं महाराज ब्रह्मणा वै स्वयम्भुवा ||१६||

देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः |

शुभं देशमयाचन्त यजेम इति पार्थिव ||१७||

देवा ऊचुः||

भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च |

यजेमहि महाभाग यज्ञं भवदनुज्ञया ||१८||

नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ||१८||

त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च |

प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ||१९||

ब्रह्मोवाच||

ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः |

यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ||२०||

देवा ऊचुः||

भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः |

इमं तु देशं मुनयः पर्युपासन्त नित्यदा ||२१||

भीष्म उवाच||

ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः |

असितो देवलश्चैव देवयज्ञमुपागमन् ||२२||

ततो देवा महात्मान ईजिरे यज्ञमच्युत |

तथा समापयामासुर्यथाकालं सुरर्षभाः ||२३||

त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे |

षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ||२४||

प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् |

न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ||२५||

शीतवातातपसहां गृहभूमिं सुसंस्कृताम् |

प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ||२६||

मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव |

प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते ||२७||

अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः |

गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ||२८||

तथा गवार्थे शरणं शीतवर्षसहं महत् |

आसप्तमं तारयति कुलं भरतसत्तम ||२९||

क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात् |

रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् ||३०||

न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन |

न श्मशानपरीतां च न च पापनिषेविताम् ||३१||

पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः |

तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ||३२||

तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः |

पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ||३३||

अटवीपर्वताश्चैव नदीतीर्थानि यानि च |

सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः ||३४||

इत्येतद्भूमिदानस्य फलमुक्तं विशां पते |

अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ||३५||

गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च |

तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः ||३६||

ब्रह्मलोके वसन्त्येताः सोमेन सह भारत |

आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ||३७||

पयसा हविषा दध्ना शकृताप्यथ चर्मणा |

अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ||३८||

नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते |

न वर्षं विषमं वापि दुःखमासां भवत्युत ||३९||

ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् |

एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ||४०||

रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः |

ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ||४१||

पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः |

ता इमा विप्रमुख्येभ्यो यो ददाति महीपते ||४२||

निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ||४२||

गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति |

सर्वत्र विजयं चापि लभते मनुजाधिप ||४३||

अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः |

तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ||४४||

अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः |

तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति ||४५||

स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् |

विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ||४६||

प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ |

तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति ||४७||

गावः शरण्या भूतानामिति वेदविदो विदुः |

तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति ||४८||

न वधार्थं प्रदातव्या न कीनाशे न नास्तिके |

गोजीविने न दातव्या तथा गौः पुरुषर्षभ ||४९||

ददाति तादृशानां वै नरो गाः पापकर्मणाम् |

अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः ||५०||

न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा |

न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ||५१||

दशगोसहस्रदः सम्यक्षक्रेण सह मोदते |

अक्षयाँल्लभते लोकान्नरः शतसहस्रदः ||५२||

इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् |

तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ||५३||

अन्नदानं प्रधानं हि कौन्तेय परिचक्षते |

अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ||५४||

श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप |

स्वायम्भुवं महाभागं स पश्यति नराधिप ||५५||

न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत |

प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो ||५६||

अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता |

अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ||५७||

सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः |

न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ||५८||

अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् |

यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः ||५९||

कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत |

स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ||६०||

अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः |

स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ||६१||

सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् |

पापं तरति चैवेह दुष्कृतं चापकर्षति ||६२||

इत्येतदन्नदानस्य तिलदानस्य चैव ह |

भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ||६३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.