अनुशासनपर्वम् अध्यायः 01-17

श्रीः

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

001-अध्यायः -दानधर्मपर्व

मृत्युगौतम्यादिसंवादः

युधिष्ठिर उवाच||

शमो बहुविधाकारः सूक्ष्म उक्तः पितामह |

न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् ||१||

अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ |

स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ||२||

शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च |

शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ||३||

रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् |

त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ||४||

अतः कष्टतरं किं नु मत्कृते यत्पितामहः |

इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ||५||

तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ||५||

वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः |

कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ||६||

अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा |

न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ||७||

भीष्म उवाच||

परतन्त्रं कथं हेतुमात्मानमनुपश्यसि |

कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ||८||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ||९||

गौतमी नाम कौन्तेय स्थविरा शमसंयुता |

सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ||१०||

अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः |

लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ||११||

तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः |

ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ||१२||

अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा |

न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ||१३||

गौतम्युवाच||

विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया |

को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ||१४||

प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः|

मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ||१५||

न चामृत्युर्भविता वै हतेऽस्मि; न्को वात्ययः स्यादहतेऽस्मिञ्जनस्य |

अस्योत्सर्गे प्राणयुक्तस्य जन्तो; र्मृत्योर्लोकं को नु गच्छेदनन्तम् ||१६||

लुब्धक उवाच||

जानाम्येवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति |

स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ||१७||

समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्वर्थविदस्त्यजन्ति |

श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ||१८||

गौतम्युवाच||

न चैवार्तिर्विद्यतेऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि |

नित्यायस्तो बालजनो न चास्ति; धर्मो ह्येष प्रभवाम्यस्य नाहम् ||१९||

न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना |

मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ||२०||

लुब्धक उवाच||

हत्वा लाभः श्रेय एवाव्ययं स्या; त्सद्यो लाभो बलवद्भिः प्रशस्तः |

कालाल्लाभो यस्तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात् ||२१||

गौतम्युवाच||

कार्थप्राप्तिर्गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा |

कस्मात्सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम् ||२२||

लुब्धक उवाच||

अस्मादेकस्माद्बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः |

कृतागसं धर्मविदस्त्यजन्ति; सरीसृपं पापमिमं जहि त्वम् ||२३||

गौतम्युवाच||

नास्मिन्हते पन्नगे पुत्रको मे; सम्प्राप्स्यते लुब्धक जीवितं वै |

गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात्सर्पं लुब्धक मुञ्च जीवम् ||२४||

लुब्धक उवाच||

वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै; यज्ञं हत्वा भागमवाप चैव |

शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद्विशङ्का ||२५||

भीष्म उवाच||

असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति |

लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ||२६||

ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः |

उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ||२७||

को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश |

अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ||२८||

तस्यायं वचनाद्दष्टो न कोपेन न काम्यया |

तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् ||२९||

लुब्धक उवाच||

यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् |

कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ||३०||

मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा |

कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ||३१||

किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग |

आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ||३२||

सर्प उवाच||

सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा |

तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ||३३||

अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः |

कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् ||३४||

एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी |

किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ||३५||

लुब्धक उवाच||

कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत |

विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ||३६||

असत्यपि कृते कार्ये नेह पन्नग लिप्यते |

तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ||३७||

सर्प उवाच||

कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे |

तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ||३८||

यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः |

अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने ||३९||

लुब्धक उवाच||

वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् |

भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ||४०||

सर्प उवाच||

यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः |

न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ||४१||

भीष्म उवाच||

तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते |

आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ||४२||

कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् |

विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ||४३||

यथा वायुर्जलधरान्विकर्षति ततस्ततः |

तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ||४४||

सात्त्विका राजसाश्चैव तामसा ये च केचन |

भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ||४५||

जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि |

सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ||४६||

प्रवृत्तयश्च या लोके तथैव च निवृत्तयः |

तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ||४७||

आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः |

अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ||४८||

सरितः सागराश्चैव भावाभावौ च पन्नग |

सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः ||४९||

एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे |

अथ चैवङ्गते दोषो मयि त्वमपि दोषवान् ||५०||

सर्प उवाच||

निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् |

त्वयाहं चोदित इति ब्रवीम्येतावदेव तु ||५१||

यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते |

दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ||५२||

निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा |

मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् ||५३||

भीष्म उवाच||

सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् |

नानागसं मां पाशेन सन्तापयितुमर्हसि ||५४||

लुब्धक उवाच||

मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम |

नैव तावद्विदोषत्वं भवति त्वयि पन्नग ||५५||

मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने |

उभयं कारणं मन्ये न कारणमकारणम् ||५६||

धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् |

त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ||५७||

मृत्युरुवाच||

विवशौ कालवशगावावां तद्दिष्टकारिणौ |

नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ||५८||

लुब्धक उवाच||

युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ |

हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ||५९||

मृत्युरुवाच||

याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः |

पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ||६०||

तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ |

नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ||६१||

भीष्म उवाच||

अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये |

अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् ||६२||

काल उवाच||

नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः |

किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ||६३||

अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् |

प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ||६४||

यदनेन कृतं कर्म तेनायं निधनं गतः |

विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ||६५||

कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः |

कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ||६६||

यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति |

एवमात्मकृतं कर्म मानवः प्रतिपद्यते ||६७||

यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् |

तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ||६८||

एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् |

न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ||६९||

तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप |

स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत् ||७०||

नैव कालो न भुजगो न मृत्युरिह कारणम् |

स्वकर्मभिरयं बालः कालेन निधनं गतः ||७१||

मया च तत्कृतं कर्म येनायं मे मृतः सुतः |

यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ||७२||

भीष्म उवाच||

ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः |

अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ||७३||

एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप |

स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ ||७४||

न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै |

कालेन तत्कृतं विद्धि विहता येन पार्थिवाः ||७५||

वैशम्पायन उवाच||

इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः |

युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ||७६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

002-अध्यायः

सुदर्शनोपाख्यानम्

युधिष्ठिर उवाच||

पितामह महाप्राज्ञ सर्वशास्त्रविशारद |

श्रुतं मे महदाख्यानमिदं मतिमतां वर ||१||

भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप |

कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि ||२||

केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः |

इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव ||३||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ||४||

मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः |

तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ||५||

दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत |

माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ||६||

दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः |

सत्ये तपसि दाने च यस्य नित्यं रतं मनः ||७||

मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः |

धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ||८||

मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः |

महाभागो महातेजा महासत्त्वो महाबलः ||९||

पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः |

धर्मात्मा कोशवांश्चापि देवराज इवापरः ||१०||

सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः |

दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः ||११||

दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः |

दुर्योधनो नाम महान्राजासीद्राजसत्तम ||१२||

तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः |

विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत ||१३||

रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः |

नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् ||१४||

न तस्य विषये चाभूत्कृपणो नापि दुर्गतः |

व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् ||१५||

सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः |

धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ||१६||

यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसङ्गरः |

न चावमन्ता दाता च वेदवेदाङ्गपारगः ||१७||

तं नर्मदा देवनदी पुण्या शीतजला शिवा |

चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत ||१८||

तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना |

नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ||१९||

तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर |

दुर्योधनसुता यादृगभवद्वरवर्णिनी ||२०||

तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् |

भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् ||२१||

दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः |

न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ||२२||

ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः |

ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा ||२३||

दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः |

येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ||२४||

न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः |

भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् ||२५||

एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ |

नियता वाग्यताश्चैव पावकं शरणं ययुः ||२६||

तान्दर्शयामास तदा भगवान्हव्यवाहनः |

स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ||२७||

ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् |

वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ||२८||

ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् |

ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ||२९||

ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् |

अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ||३०||

प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् |

नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति ||३१||

तमाह भगवानग्निरेवमस्त्विति पार्थिवम् ||३१||

ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः |

दृष्टं हि सहदेवेन दिशो विजयता तदा ||३२||

ततस्तां समलङ्कृत्य कन्यामहतवाससम् |

ददौ दुर्योधनो राजा पावकाय महात्मने ||३३||

प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम् |

विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ||३४||

तस्या रूपेण शीलेन कुलेन वपुषा श्रिया |

अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे ||३५||

तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः |

शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् ||३६||

अथौघवान्नाम नृपो नृगस्यासीत्पितामहः |

तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ||३७||

तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् |

सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ||३८||

स गृहस्थाश्रमरतस्तया सह सुदर्शनः |

कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ||३९||

गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो |

प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते ||४०||

तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् |

अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ||४१||

येन येन च तुष्येत नित्यमेव त्वयातिथिः |

अप्यात्मनः प्रदानेन न ते कार्या विचारणा ||४२||

एतद्व्रतं मम सदा हृदि सम्परिवर्तते |

गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् ||४३||

प्रमाणं यदि वामोरु वचस्ते मम शोभने |

इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ||४४||

निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे |

नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ||४५||

तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः |

न मे त्वद्वचनात्किञ्चिदकर्तव्यं कथञ्चन ||४६||

जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् |

पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ||४७||

इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने |

अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ||४८||

आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि |

प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः ||४९||

इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी |

विधिना प्रतिजग्राह वेदोक्तेन विशां पते ||५०||

आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये |

प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ||५१||

तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् |

त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर ||५२||

यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः |

प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ||५३||

तथा सञ्छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया |

नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः ||५४||

सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः |

तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ||५५||

ततो रहः स विप्रर्षिः सा चैवोपविवेश ह |

संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ||५६||

अथेध्मान्समुपादाय स पावकिरुपागमत् |

मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ||५७||

ततस्त्वाश्रममागम्य स पावकसुतस्तदा |

तामाजुहावौघवतीं क्वासि यातेति चासकृत् ||५८||

तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा |

कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ||५९||

उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च |

तूष्णीम्भूताभवत्साध्वी न चोवाचाथ किञ्चन ||६०||

अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः |

क्व सा साध्वी क्व सा याता गरीयः किमतो मम ||६१||

पतिव्रता सत्यशीला नित्यं चैवार्जवे रता |

कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ||६२||

उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् |

अतिथिं विद्धि सम्प्राप्तं पावके ब्राह्मणं च माम् ||६३||

अनया छन्द्यमानोऽहं भार्यया तव सत्तम |

तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः ||६४||

अनेन विधिना सेयं मामर्चति शुभानना |

अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति ||६५||

कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् |

हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ||६६||

सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा |

त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ||६७||

सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम |

गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ||६८||

अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति |

नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ||६९||

प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु |

अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ||७०||

निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् |

तेनाहं विप्र सत्येन स्वयमात्मानमालभे ||७१||

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |

बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ||७२||

नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः |

सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ||७३||

यथैषा नानृता वाणी मयाद्य समुदाहृता |

तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ||७४||

ततो नादः समभवद्दिक्षु सर्वासु भारत |

असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः ||७५||

उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः |

वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः ||७६||

स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन् |

उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ||७७||

धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ |

प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ||७८||

विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति |

रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ||७९||

न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम |

पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ||८०||

रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा |

अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ||८१||

एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी |

पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ||८२||

अर्धेनौघवती नाम त्वामर्धेनानुयास्यति |

शरीरेण महाभागा योगो ह्यस्या वशे स्थितः ||८३||

अनया सह लोकांश्च गन्तासि तपसार्जितान् |

यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् ||८४||

अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे |

निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ||८५||

पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः |

गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ||८६||

स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः |

तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः ||८७||

भीष्म उवाच||

शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् |

युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् ||८८||

मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च |

बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ||८९||

तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै |

ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ||९०||

अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् |

न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ||९१||

पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् |

स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः ||९२||

एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् |

यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् ||९३||

धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् |

बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् ||९४||

य इदं कथयेद्विद्वानहन्यहनि भारत |

सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ||९५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

003-अध्यायः

विश्वामित्रोपाख्यानम्

युधिष्ठिर उवाच||

ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप |

कथं प्राप्तं महाराज क्षत्रियेण महात्मना ||१||

विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ |

श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ||२||

तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः |

हतं पुत्रशतं सद्यस्तपसा प्रपितामह ||३||

यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः |

मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः ||४||

महान्कुशिकवंशश्च ब्रह्मर्षिशतसङ्कुलः |

स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः ||५||

ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः |

विमोक्षितो महासत्रात्पशुतामभ्युपागतः ||६||

हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा |

पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः ||७||

नाभिवादयते ज्येष्ठं देवरातं नराधिप |

पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः ||८||

त्रिशङ्कुर्बन्धुसन्त्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् |

अवाक्षिरा दिवं नीतो दक्षिणामाश्रितो दिशम् ||९||

विश्वामित्रस्य विपुला नदी राजर्षिसेविता |

कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता ||१०||

तपोविघ्नकरी चैव पञ्चचूडा सुसंमता |

रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ||११||

तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा |

आत्मानं मज्जयामास विपाशः पुनरुत्थितः ||१२||

तदाप्रभृति पुण्या हि विपाशाभून्महानदी |

विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ||१३||

वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः |

स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् ||१४||

ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च |

मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ||१५||

तस्यैतानि च कर्माणि तथान्यानि च कौरव |

क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम ||१६||

किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ |

देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ||१७||

एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि |

मतङ्गस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे ||१८||

स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ |

चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् ||१९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

004-अध्यायः

भीष्म उवाच||

श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा |

ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च ||१||

भरतस्यान्वये चैवाजमीढो नाम पार्थिवः |

बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः ||२||

तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः |

दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ||३||

तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः |

सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ||४||

वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः |

कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ||५||

कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः |

अपुत्रः स महाबाहुर्वनवासमुदावसत् ||६||

कन्या जज्ञे सुता तस्य वने निवसतः सतः |

नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ||७||

तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः |

ऋचीक इति विख्यातो विपुले तपसि स्थितः ||८||

स तां न प्रददौ तस्मै ऋचीकाय महात्मने |

दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ||९||

प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः |

शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् ||१०||

ऋचीक उवाच||

किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप |

दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा ||११||

गाधिरुवाच||

चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् |

एकतः श्यामकर्णानां सहस्रं देहि भार्गव ||१२||

भीष्म उवाच||

ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः |

अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ||१३||

एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् |

सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ||१४||

तथेति वरुणो देव आदित्यो भृगुसत्तमम् |

उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः ||१५||

ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् |

गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ||१६||

अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् |

अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ||१७||

तत्तदा गाधये तात सहस्रं वाजिनां शुभम् |

ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः ||१८||

ततः स विस्मितो राजा गाधिः शापभयेन च |

ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै ||१९||

जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः |

सा च तं पतिमासाद्य परं हर्षमवाप ह ||२०||

स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत |

छन्दयामास चैवैनां वरेण वरवर्णिनीम् ||२१||

मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् |

अथ तामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम् ||२२||

ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति |

अपत्यस्य प्रदानेन समर्थः स महातपाः ||२३||

ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् |

मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत् ||२४||

गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः |

जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ||२५||

तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे |

अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ||२६||

ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् |

परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः ||२७||

चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते |

त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः ||२८||

ततः सत्यवती हृष्टा मातरं प्रत्यभाषत |

यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ||२९||

तामुवाच ततो माता सुतां सत्यवतीं तदा |

पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम ||३०||

भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः |

एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ||३१||

व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते |

यदि प्रमाणं वचनं मम मातुरनिन्दिते ||३२||

व्यक्तं भगवता चात्र कृतमेवं भविष्यति |

ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे ||३३||

कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय ||३३||

तथा च कृतवत्यौ ते माता सत्यवती च सा |

अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ||३४||

दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः |

उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ||३५||

व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति |

व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ||३६||

मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम् |

क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ||३७||

त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि |

सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ||३८||

व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च |

तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति ||३९||

क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि |

न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ||४०||

सा श्रुत्वा शोकसन्तप्ता पपात वरवर्णिनी |

भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता ||४१||

प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च |

उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् ||४२||

प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर |

प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः ||४३||

कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति |

न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ||४४||

एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः |

ततः सा जनयामास जमदग्निं सुतं शुभम् ||४५||

विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी |

ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् ||४६||

ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः |

क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ||४७||

तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः |

तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ||४८||

मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् |

अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ||४९||

याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः |

उलूको यमदूतश्च तथर्षिः सैन्धवायनः ||५०||

कर्णजङ्घश्च भगवान्गालवश्च महानृषिः |

ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च ||५१||

लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः |

वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च ||५२||

अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः |

चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ||५३||

श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा |

कारीषिरथ संश्रुत्यः परपौरवतन्तवः ||५४||

महानृषिश्च कपिलस्तथर्षिस्तारकायनः |

तथैव चोपगहनस्तथर्षिश्चार्जुनायनः ||५५||

मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः |

सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि ||५६||

आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा |

नवतन्तुर्बकनखः शयोनरतिरेव च ||५७||

शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः |

उज्जयोनिरदापेक्षी नारदी च महानृषिः ||५८||

विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ||५८||

तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः |

ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ||५९||

एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ |

विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ||६०||

यत्र यत्र च संदेहो भूयस्ते राजसत्तम |

तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् ||६१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

005-अध्यायः

शुक्रवासवसंवादः

युधिष्ठिर उवाच||

आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च |

श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः |

सविषं काण्डमादाय मृगयामास वै मृगम् ||२||

तत्र चामिषलुब्धेन लुब्धकेन महावने |

अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः ||३||

तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा |

महान्वनतरुर्विद्धो मृगं तत्र जिघांसता ||४||

स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः |

उत्सृज्य फलपत्राणि पादपः शोषमागतः ||५||

तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः |

न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ||६||

निष्प्रचारो निराहारो ग्लानः शिथिलवागपि |

कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत ||७||

तमुदारं महासत्त्वमतिमानुषचेष्टितम् |

समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः ||८||

ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः |

तिर्यग्योनावसम्भाव्यमानृशंस्यं समास्थितः ||९||

अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु |

प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते ||१०||

ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः |

अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ||११||

शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया |

पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् ||१२||

अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् |

स्वागतं देवराजाय विज्ञातस्तपसा मया ||१३||

ततो दशशताक्षेण साधु साध्विति भाषितम् |

अहो विज्ञानमित्येवं तपसा पूजितस्ततः ||१४||

तमेवं शुभकर्माणं शुकं परमधार्मिकम् |

विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः ||१५||

निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् |

किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ||१६||

अन्येऽपि बहवो वृक्षाः पत्रसञ्छन्नकोटराः |

शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने ||१७||

गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् |

विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ||१८||

तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् |

सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह ||१९||

अनतिक्रमणीयानि दैवतानि शचीपते |

यत्राभवस्तत्र भवस्तन्निबोध सुराधिप ||२०||

अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः |

बालभावे च सङ्गुप्तः शत्रुभिश्च न धर्षितः ||२१||

किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ |

आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च ||२२||

अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् |

अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ||२३||

त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान् |

अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः ||२४||

नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः |

समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ||२५||

तस्य वाक्येन सौम्येन हर्षितः पाकशासनः |

शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ||२६||

वरं वृणीष्वेति तदा स च वव्रे वरं शुकः |

आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् ||२७||

विदित्वा च दृढां शक्रस्तां शुके शीलसम्पदम् |

प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ||२८||

ततः फलानि पत्राणि शाखाश्चापि मनोरमाः |

शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः ||२९||

शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह |

आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ||३०||

एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः |

सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ||३१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

006-अध्यायः

दैवपुरुषकारबलाबलम्

युधिष्ठिर उवाच||

पितामह महाप्राज्ञ सर्वशास्त्रविशारद |

दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ||२||

दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत |

पुरा वसिष्ठो भगवान्पितामहमपृच्छत ||३||

ततः पद्मोद्भवो राजन्देवदेवः पितामहः |

उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ||४||

नाबीजं जायते किञ्चिन्न बीजेन विना फलम् |

बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ||५||

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः |

सुकृते दुष्कृते वापि तादृशं लभते फलम् ||६||

यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् |

तथा पुरुषकारेण विना दैवं न सिध्यति ||७||

क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् |

क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते ||८||

कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः |

प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ||९||

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा |

कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ||१०||

कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः |

अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ||११||

तपसा रूपसौभाग्यं रत्नानि विविधानि च |

प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ||१२||

तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता |

सर्वं पुरुषकारेण कृतेनेहोपपद्यते ||१३||

ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः |

सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ||१४||

अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् |

श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ||१५||

शौचेन लभते विप्रः क्षत्रियो विक्रमेण च |

वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ||१६||

नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् |

नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ||१७||

येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः |

स एष भगवान्विष्णुः समुद्रे तप्यते तपः ||१८||

स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् |

लोको दैवं समालम्ब्य उदासीनो भवेन्न तु ||१९||

अकृत्वा मानुषं कर्म यो दैवमनुवर्तते |

वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ||२०||

न तथा मानुषे लोके भयमस्ति शुभाशुभे |

यथा त्रिदशलोके हि भयमल्पेन जायते ||२१||

कृतः पुरुषकारस्तु दैवमेवानुवर्तते |

न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति ||२२||

यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि |

कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति ||२३||

न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् |

व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ||२४||

ऋषीणां देवतानां च सदा भवति विग्रहः |

कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ||२५||

कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते |

एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ||२६||

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः |

आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ||२७||

कृतं च विकृतं किञ्चित्कृते कर्मणि सिध्यति |

सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ||२८||

देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते |

पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ||२९||

पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ |

पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ||३०||

पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा |

ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ||३१||

अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः |

महर्षिशापात्सौदासः पुरुषादत्वमागतः ||३२||

अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ |

न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ||३३||

वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः |

मिथ्याभिधानेनैकेन रसातलतलं गतः ||३४||

बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः |

विष्णोः पुरुषकारेण पातालशयनः कृतः ||३५||

शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः |

द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ||३६||

अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च |

वैशम्पायनविप्रर्षिः किं दैवेन निवारितः ||३७||

गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे |

पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ||३८||

धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः |

प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ||३९||

पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः |

पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ||४०||

तपोनियमसंयुक्ता मुनयः संशितव्रताः |

किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ||४१||

पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् |

लोभमोहसमापन्नं न दैवं त्रायते नरम् ||४२||

यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् |

तथा कर्मसमायुक्तं दैवं साधु विवर्धते ||४३||

यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति |

तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ||४४||

विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् |

सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ||४५||

भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि |

पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम् ||४६||

व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् |

अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः सञ्चितस्तत्र तत्र ||४७||

एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम |

फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ||४८||

अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा |

विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ||४९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

007-अध्यायः

कर्मफलवर्णनम्

युधिष्ठिर उवाच||

कर्मणां मे समस्तानां शुभानां भरतर्षभ |

फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः ||१||

भीष्म उवाच||

रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर |

या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ||२||

येन येन शरीरेण यद्यत्कर्म करोति यः |

तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ||३||

यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् |

तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ||४||

न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह |

ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ||५||

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् |

अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ||६||

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते |

श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ||७||

स्थण्डिले शयमानानां गृहाणि शयनानि च |

चीरवल्कलसंवीते वासांस्याभरणानि च ||८||

वाहनासनयानानि योगात्मनि तपोधने |

अग्नीनुपशयानस्य राजपौरुषमुच्यते ||९||

रसानां प्रतिसंहारे सौभाग्यमनुगच्छति |

आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ||१०||

अवाक्षिरास्तु यो लम्बेदुदवासं च यो वसेत् |

सततं चैकशायी यः स लभेतेप्सितां गतिम् ||११||

पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् |

दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ||१२||

वीरासनं वीरशय्यां वीरस्थानमुपासतः |

अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ||१३||

धनं लभेत दानेन मौनेनाज्ञां विशां पते |

उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ||१४||

रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते |

फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ||१५||

प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते |

स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ||१६||

गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः |

स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ||१७||

सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः |

मरुं साधयतो राज्यं नाकपृष्ठमनाशके ||१८||

उपवासं च दीक्षां च अभिषेकं च पार्थिव |

कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ||१९||

अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते |

मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् ||२०||

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |

योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||२१||

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् |

एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ||२२||

अचोद्यमानानि यथा पुष्पाणि च फलानि च |

स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ||२३||

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः |

चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ||२४||

येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः |

प्रीणाति मातरं येन पृथिवी तेन पूजिता ||२५||

येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ||२५||

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः |

अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ||२६||

वैशम्पायन उवाच||

भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः |

आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ||२७||

यन्मन्त्रे भवति वृथा प्रयुज्यमाने; यत्सोमे भवति वृथाभिषूयमाणे |

यच्चाग्नौ भवति वृथाभिहूयमाने; तत्सर्वं भवति वृथाभिधीयमाने ||२८||

इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो |

शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ||२९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

008-अध्यायः

पूज्यवर्णनम्

युधिष्ठिर उवाच||

के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत |

एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ||१||

उत्तमापद्गतस्यापि यत्र ते वर्तते मनः |

मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ||२||

भीष्म उवाच||

स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् |

येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ||३||

येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् |

उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ||४||

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् |

श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ||५||

संसत्सु वदतां येषां हंसानामिव सङ्घशः |

मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ||६||

सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर |

शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ||७||

ये चापि तेषां श्रोतारः सदा सदसि संमताः |

विज्ञानगुणसम्पन्नास्तेषां च स्पृहयाम्यहम् ||८||

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च |

ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ||९||

ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ||९||

शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् |

शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ||१०||

तेषां सङ्ख्यायमानानां दानशूरो विशिष्यते ||१०||

धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा |

कुले जातो धर्मगतिस्तपोविद्यापरायणः ||११||

न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन |

त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ||१२||

यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह |

तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ||१३||

न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् |

न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ||१४||

न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह |

अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ||१५||

कर्मणा मनसा वापि वाचा वापि परन्तप |

यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ||१६||

ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः |

एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ||१७||

पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः |

तेषु मे तात गन्तव्यमह्नाय च चिराय च ||१८||

यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर |

स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ||१९||

क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः |

पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ||२०||

नारी तु पत्यभावे वै देवरं कुरुते पतिम् |

पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ||२१||

पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते |

अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ||२२||

ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् |

आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ||२३||

तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर |

उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ||२४||

व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते |

हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ||२५||

भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् |

कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ||२६||

दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् |

ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ||२७||

पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः |

गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ||२८||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

009-अध्यायः

सृगालवानरसंवादः

युधिष्ठिर उवाच||

ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह |

न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ||१||

एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर |

प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ||२||

भीष्म उवाच||

यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु |

आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ||३||

यां रात्रिं जायते पापो यां च रात्रिं विनश्यति |

एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ||४||

यच्च तस्य हुतं किञ्चित्सर्वं तस्योपहन्यते ||४||

अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः |

निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ||५||

अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः |

अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ||६||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

सृगालस्य च संवादं वानरस्य च भारत ||७||

तौ सखायौ पुरा ह्यास्तां मानुषत्वे परन्तप |

अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ||८||

ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् |

श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् ||९||

किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् |

यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ||१०||

एवमुक्तः प्रत्युवाच सृगालो वानरं तदा |

ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ||११||

तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवङ्गम |

तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ||१२||

इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् |

कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ||१३||

श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते |

कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ||१४||

एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै |

प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ||१५||

ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते |

सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ||१६||

यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया |

प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ||१७||

स एव हि यदा तुष्टो वचसा प्रतिनन्दति |

भवत्यगदसङ्काशो विषये तस्य भारत ||१८||

पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा |

पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ||१९||

एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते |

सहस्रकिरणस्येव सवितुर्धरणीतले ||२०||

तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर |

यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ||२१||

ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः |

शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ||२२||

इतो दत्तेन जीवन्ति देवताः पितरस्तथा |

तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ||२३||

महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते |

वेलायां न तु कस्याञ्चिद्गच्छेद्विप्रो ह्यपूजितः ||२४||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

010-अध्यायः

नीचस्योपदेशनिषेधः

युधिष्ठिर उवाच||

मित्रसौहृदभावेन उपदेशं करोति यः |

जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा ||१||

एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह |

सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः ||२||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम् |

ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया ||३||

उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् |

उपदेशे महान्दोष उपाध्यायस्य भाष्यते ||४||

निदर्शनमिदं राजञ्शृणु मे भरतर्षभ |

दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर ||५||

ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ||५||

तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् |

बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् ||६||

सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम् |

व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ||७||

ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः |

नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः ||८||

दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ||८||

वेदाध्ययनघोषैश्च नादितं भरतर्षभ |

वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ||९||

तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः |

आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ||१०||

तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः |

वहतो विविधा दीक्षाः सम्प्रहृष्यत भारत ||११||

अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ |

ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ||१२||

भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ |

तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि ||१३||

वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम |

शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ||१४||

कुलपतिरुवाच||

न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् |

आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ||१५||

भीष्म उवाच||

एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप |

कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे ||१६||

विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ||१६||

गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः |

तत्र वेदिं च भूमिं च देवतायतनानि च ||१७||

निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् ||१७||

अभिषेकांश्च नियमान्देवतायतनेषु च |

बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ||१८||

सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः |

नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा ||१९||

अतिथीन्पूजयामास यथावत्समुपागतान् |

एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै ||२०||

अथास्य मुनिरागच्छत्सङ्गत्या वै तमाश्रमम् |

सम्पूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत् ||२१||

अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत |

ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ||२२||

एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ |

सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ||२३||

अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ |

पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ||२४||

बाढमित्येव तं विप्र उवाच भरतर्षभ |

शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ||२५||

अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ |

पवित्रमासनं चैव बृसीं च समुपानयत् ||२६||

अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम् |

कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् ||२७||

कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः |

स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ||२८||

यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम् |

हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ||२९||

ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः |

पितृकार्ये कृते चापि विसृष्टः स जगाम ह ||३०||

अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः |

वने पञ्चत्वमगमत्सुकृतेन च तेन वै ||३१||

अजायत महाराजराजवंशे महाद्युतिः ||३१||

तथैव स ऋषिस्तात कालधर्ममवाप्य ह |

पुरोहितकुले विप्र आजातो भरतर्षभ ||३२||

एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा |

क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ||३३||

अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः |

कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः ||३४||

सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत ||३४||

पितर्युपरते चापि कृतशौचः स भारत |

अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ||३५||

अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ||३५||

स तं पुरोधाय सुखमवसद्भरतर्षभ |

राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ||३६||

पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् |

उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ||३७||

एवं स बहुशो राजन्पुरोधसमुपाहसत् ||३७||

लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् |

उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् ||३८||

अथ शून्ये पुरोधास्तु सह राज्ञा समागतः |

कथाभिरनुकूलाभी राजानमभिरामयत् ||३९||

ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ |

वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ||४०||

राजोवाच||

वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम |

स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ||४१||

पुरोहित उवाच||

एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव |

यद्ददासि महाराज सत्यं तद्वद मानृतम् ||४२||

भीष्म उवाच||

बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर |

यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ||४३||

पुरोहित उवाच||

पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् |

शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् ||४४||

सव्रीडं वै भवति हि मनो मे हसता त्वया |

कामया शापितो राजन्नान्यथा वक्तुमर्हसि ||४५||

भाव्यं हि कारणेनात्र न ते हास्यमकारणम् |

कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ||४६||

राजोवाच||

एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि |

अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ||४७||

पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम |

जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ||४८||

शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः |

ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम ||४९||

प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना |

पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ||५०||

बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ||५०||

एतेन कर्मदोषेण पुरोधास्त्वमजायथाः |

अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् ||५१||

मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम् ||५१||

एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम |

न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान् ||५२||

विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः |

जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ||५३||

एवं तवोग्रं हि तप उपदेशेन नाशितम् |

पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ||५४||

इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज |

गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ||५५||

भीष्म उवाच||

ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः |

ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ||५६||

कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः |

तीर्थानि चाभिगत्वा वै दानानि विविधानि च ||५७||

दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः |

तमेव चाश्रमं गत्वा चचार विपुलं तपः ||५८||

ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम |

संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम् ||५९||

एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम |

ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ||६०||

वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप |

उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ||६१||

एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् |

न प्रवक्तव्यमिह हि किञ्चिद्वर्णावरे जने ||६२||

ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः |

एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ||६३||

तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः |

सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ||६४||

तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः |

दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किञ्चन ||६५||

धार्मिका गुणसम्पन्नाः सत्यार्जवपरायणाः |

दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् ||६६||

उपदेशो न कर्तव्यः कदाचिदपि कस्यचित् |

उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ||६७||

विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता |

सत्यानृतेन हि कृत उपदेशो हिनस्ति वै ||६८||

वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम् |

स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ||६९||

एतत्ते सर्वमाख्यातमुपदेशे कृते सति |

महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित् ||७०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

011-अध्यायः

श्रियो निवासस्थानानि

युधिष्ठिर उवाच||

कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ |

श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ||१||

भीष्म उवाच||

अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् |

रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ||२||

नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम् |

कौतूहलाद्विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य ||३||

कानीह भूतान्युपसेवसे त्वं; सन्तिष्ठती कानि न सेवसे त्वम् |

तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये ||४||

एवं तदा श्रीरभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य |

उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना ||५||

वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने |

नाकर्मशीले पुरुषे वसामि; न नास्तिके साङ्करिके कृतघ्ने ||६||

न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्वसूये ||६||

ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र |

न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु ||७||

यश्चात्मनि प्रार्थयते न किं चि; द्यश्च स्वभावोपहतान्तरात्मा |

तेष्वल्पसन्तोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि ||८||

वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु |

वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ||९||

स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च |

वसामि सत्यशीलासु स्वभावनिरतासु च ||१०||

प्रकीर्णभाण्डामनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम् |

परस्य वेश्माभिरतामलज्जा; मेवंविधां स्त्रीं परिवर्जयामि ||११||

लोलामचोक्षामवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च |

निद्राभिभूतां सततं शयाना; मेवंविधां स्त्रीं परिवर्जयामि ||१२||

सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु |

वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु ||१३||

यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु |

वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु ||१४||

शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु |

नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु ||१५||

विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु |

वसामि नित्यं सुबहूदकासु; सिंहैर्गजैश्चाकुलितोदकासु ||१६||

मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम् ||१६||

यस्मिन्गृहे हूयते हव्यवाहो; गोब्राह्मणश्चार्च्यते देवताश्च |

काले च पुष्पैर्बलयः क्रियन्ते; तस्मिन्गृहे नित्यमुपैमि वासम् ||१७||

स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव |

वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते ||१८||

नारायणे त्वेकमना वसामि; सर्वेण भावेन शरीरभूता |

तस्मिन्हि धर्मः सुमहान्निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम् ||१९||

नाहं शरीरेण वसामि देवि; नैवं मया शक्यमिहाभिधातुम् |

यस्मिंस्तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः ||२०||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

012-अध्यायः

भङ्गाश्वनोपाख्यानम्

युधिष्ठिर उवाच||

स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत् |

एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि ||१||

भीष्म उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा ||२||

पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः |

अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत् ||३||

अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः |

प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते ||४||

इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः |

अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ||५||

कस्यचित्त्वथ कालस्य मृगयामटतो नृप |

इदमन्तरमित्येव शक्रो नृपममोहयत् ||६||

एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः |

न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ||७||

इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः |

सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ||८||

सोऽवगाह्य सरस्तात पाययामास वाजिनम् ||८||

अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः |

अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह ||९||

आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः |

चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ||१०||

आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् |

अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् ||११||

जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम् |

दारेषु चास्मदीयेषु पौरजानपदेषु च ||१२||

मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च |

स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ||१३||

व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ||१३||

पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत् |

स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे ||१४||

महता त्वथ खेदेन आरुह्याश्वं नराधिपः |

पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम ||१५||

पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते |

किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः ||१६||

अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः |

मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् ||१७||

उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः ||१७||

अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः |

सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ||१८||

तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः |

अतृप्त इव पुत्राणां दाराणां च धनस्य च ||१९||

उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः |

सम्प्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः ||२०||

अभिषिच्य स पुत्राणां शतं राजा वनं गतः ||२०||

तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत |

तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम् ||२१||

अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत |

पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ||२२||

एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः |

सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ||२३||

तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम् |

चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः ||२४||

उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ||२४||

ततो ब्राह्मणरूपेण देवराजः शतक्रतुः |

भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ||२५||

भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः |

राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ||२६||

यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः |

कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा ||२७||

युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः ||२७||

इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् |

तच्छ्रुत्वा तापसी चापि सन्तप्ता प्ररुरोद ह ||२८||

ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत |

केन दुःखेन सन्तप्ता रोदिषि त्वं वरानने ||२९||

ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् |

पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ||३०||

अहं राजाभवं विप्र तत्र पुत्रशतं मया |

समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम ||३१||

कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने |

अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ||३२||

पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ||३२||

स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना |

आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया ||३३||

तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज |

एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता ||३४||

इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः |

पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ||३५||

इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते |

इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया ||३६||

इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः |

प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ||३७||

इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ||३७||

प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ |

पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे ||३८||

स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ||३८||

तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः |

स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव ||३९||

इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः |

पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ||४०||

स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् |

कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ||४१||

स्त्र्युवाच||

स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै |

तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ||४२||

भीष्म उवाच||

एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह |

सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ||४३||

वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत |

पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि ||४४||

स्त्र्युवाच||

स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव |

एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह |

पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ||४६||

एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः |

स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ||४७||

एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ||४७||

रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम |

स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां त्रिदशाधिप ||४८||

एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः |

एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ||४९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

013-अध्यायः

शुभाशुभकर्मफलम्

युधिष्ठिर उवाच||

किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना |

कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ||१||

भीष्म उवाच||

कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् |

मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ||२||

प्राणातिपातं स्तैन्यं च परदारमथापि च |

त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ||३||

असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा |

चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ||४||

अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् |

कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ||५||

तस्माद्वाक्कायमनसा नाचरेदशुभं नरः |

शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् ||६||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

014-अध्यायः

उपमन्यूपाख्यानम्

शिवस्तवः

युधिष्ठिर उवाच||

पितामहेशाय विभो नामान्याचक्ष्व शम्भवे |

बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः ||१||

भीष्म उवाच||

सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि |

शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः ||२||

नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना |

निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् ||३||

द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः |

ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ||४||

ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये |

महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने ||५||

वासुदेव उवाच||

न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः |

हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः |

न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः ||७||

स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ||७||

तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् |

भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ||८||

वैशम्पायन उवाच||

एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः |

उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ||९||

वासुदेव उवाच||

शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर |

त्वं चापगेय नामानि निशामय जगत्पतेः ||१०||

यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् |

यथा च भगवान्दृष्टो मया पूर्वं समाधिना ||११||

शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता |

अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ||१२||

प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् |

पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ||१३||

शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् |

आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ||१४||

न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन |

लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ||१५||

त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता |

आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ||१६||

चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः |

चारुश्रवाश्चारुयशाः प्रद्युम्नः शम्भुरेव च ||१७||

यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः |

तथा ममापि तनयं प्रयच्छ बलशालिनम् ||१८||

इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् |

अनुजानीहि मां राज्ञि करिष्ये वचनं तव ||१९||

सा च मामब्रवीद्गच्छ विजयाय शिवाय च ||१९||

ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः |

क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा ||२०||

समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः |

देवपत्न्यो देवकन्या देवमातर एव च ||२१||

मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः |

सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः ||२२||

क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः |

रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् ||२३||

अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ||२३||

एवं कृतस्वस्त्ययनस्तयाहं; तामभ्यनुज्ञाय कपीन्द्रपुत्रीम् |

पितुः समीपे नरसत्तमस्य; मातुश्च राज्ञश्च तथाहुकस्य ||२४||

तमर्थमावेद्य यदब्रवीन्मां; विद्याधरेन्द्रस्य सुता भृशार्ता |

तानभ्यनुज्ञाय तदातिदुःखा; द्गदं तथैवातिबलं च रामम् ||२५||

प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् |

सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ||२६||

तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे |

क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् ||२७||

दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः |

पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम् ||२८||

धवककुभकदम्बनारिकेलैः; कुरबककेतकजम्बुपाटलाभिः |

वटवरुणकवत्सनाभबिल्वैः; सरलकपित्थप्रियालसालतालैः ||२९||

बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः |

भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा ||३०||

वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् |

पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ||३१||

नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम् |

यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः ||३२||

रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् |

कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् ||३३||

पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ||३३||

नानापुष्परजोमिश्रो गजदानाधिवासितः |

दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ ||३४||

धारानिनादैर्विहगप्रणादैः; शुभैस्तथा बृंहितैः कुञ्जराणाम् |

गीतैस्तथा किंनराणामुदारैः; शुभैः स्वनैः सामगानां च वीर ||३५||

अचिन्त्यं मनसाप्यन्यैः सरोभिः समलङ्कृतम् |

विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् ||३६||

विभूषितं पुण्यपवित्रतोयया; सदा च जुष्टं नृप जह्नुकन्यया |

महात्मभिर्धर्मभृतां वरिष्ठै; र्महर्षिभिर्भूषितमग्निकल्पैः ||३७||

वाय्वाहारैरम्बुपैर्जप्यनित्यैः; सम्प्रक्षालैर्यतिभिर्ध्याननित्यैः |

धूमाशनैरूष्मपैः क्षीरपैश्च; विभूषितं ब्राह्मणेन्द्रैः समन्तात् ||३८||

गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा |

मरीचिपाः फेनपाश्च तथैव मृगचारिणः ||३९||

सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान् |

पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे ||४०||

सुपूजितं देवगणैर्महात्मभिः; शिवादिभिर्भारत पुण्यकर्मभिः |

रराज तच्चाश्रममण्डलं सदा; दिवीव राजन्रविमण्डलं यथा ||४१||

क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् |

प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः ||४२||

तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे |

सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ||४३||

नानानियमविख्यातैरृषिभिश्च महात्मभिः |

प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ||४४||

तेजसा तपसा चैव दीप्यमानं यथानलम् |

शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् ||४५||

शिरसा वन्दमानं मामुपमन्युरभाषत ||४५||

स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः |

यत्पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुमिच्छसि ||४६||

तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु |

धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ||४७||

ततो मां भगवानाह साम्ना परमवल्गुना |

लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम् ||४८||

तपः सुमहदास्थाय तोषयेशानमीश्वरम् |

इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ||४९||

इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा |

तपसा ब्रह्मचर्येण सत्येन च दमेन च ||५०||

तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन ||५०||

तेजसां तपसां चैव निधिः स भगवानिह |

शुभाशुभान्वितान्भावान्विसृजन्सङ्क्षिपन्नपि ||५१||

आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ||५१||

हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः |

तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ||५२||

तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः |

महादेववराच्छक्रं वर्षार्बुदमयोधयत् ||५३||

विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च |

शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव ||५४||

अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा |

शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ||५५||

तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् |

शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ||५६||

ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ||५६||

तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः |

कुशद्वीपं च स ददौ राज्येन भगवानजः ||५७||

तथा शतमुखो नाम धात्रा सृष्टो महासुरः |

येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः ||५८||

तं प्राह भगवांस्तुष्टः किं करोमीति शङ्करः ||५८||

तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः |

बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे ||५९||

स्वायम्भुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा |

आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ||६०||

तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसंमितान् |

योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ||६१||

वालखिल्या मघवता अवज्ञाताः पुरा किल |

तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ||६२||

तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः |

सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ||६३||

महादेवस्य रोषाच्च आपो नष्टाः पुराभवन् |

ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ||६४||

अत्रेर्भार्यापि भर्तारं सन्त्यज्य ब्रह्मवादिनी |

नाहं तस्य मुनेर्भूयो वशगा स्यां कथञ्चन ||६५||

इत्युक्त्वा सा महादेवमगच्छच्छरणं किल ||६५||

निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि |

अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ||६६||

तामब्रवीद्धसन्देवो भविता वै सुतस्तव |

वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ||६७||

शाकल्यः संशितात्मा वै नव वर्षशतान्यपि |

आराधयामास भवं मनोयज्ञेन केशव ||६८||

तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि |

वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति ||६९||

अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् ||६९||

सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे |

इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ ||७०||

तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ |

ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ||७१||

मयापि च यथा दृष्टो देवदेवः पुरा विभुः |

साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ||७२||

यदर्थं च महादेवः प्रयतेन मया पुरा |

आराधितो महातेजास्तच्चापि शृणु विस्तरम् ||७३||

यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् |

तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ ||७४||

पुरा कृतयुगे तात ऋषिरासीन्महायशाः |

व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः ||७५||

तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ||७५||

कस्यचित्त्वथ कालस्य धौम्येन सह माधव |

आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ||७६||

तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी |

लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ||७७||

ततः पिष्टं समालोड्य तोयेन सह माधव |

आवयोः क्षीरमित्येव पानार्थमुपनीयते ||७८||

अथ गव्यं पयस्तात कदाचित्प्राशितं मया |

ततः पिष्टरसं तात न मे प्रीतिमुदावहत् ||७९||

ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा |

क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे ||८०||

ततो मामब्रवीन्माता दुःखशोकसमन्विता |

पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव ||८१||

कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् |

वने निवसतां नित्यं कन्दमूलफलाशिनाम् ||८२||

अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् |

कुतः क्षीरोदनं वत्स सुखानि वसनानि च ||८३||

तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम् |

तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ||८४||

जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् |

मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ||८५||

ततोऽहं तप आस्थाय तोषयामास शङ्करम् |

दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ||८६||

एकं वर्षशतं चैव फलाहारस्तदाभवम् |

द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ||८७||

शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् ||८७||

ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः |

शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः ||८८||

सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ||८८||

सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् |

आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् ||८९||

समास्थितश्च भगवान्दीप्यमानः स्वतेजसा |

आजगाम किरीटी तु हारकेयूरभूषितः ||९०||

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |

सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः ||९१||

ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम |

वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ||९२||

शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् |

अब्रुवं च तदा कृष्ण देवराजमिदं वचः ||९३||

नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् |

महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ||९४||

पशुपतिवचनाद्भवामि सद्यः; कृमिरथ वा तरुरप्यनेकशाखः |

अपशुपतिवरप्रसादजा मे; त्रिभुवनराज्यविभूतिरप्यनिष्टा ||९५||

अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया |

न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ||९६||

यावच्छशाङ्कशकलामलबद्धमौलि; र्न प्रीयते पशुपतिर्भगवान्ममेशः |

तावज्जरामरणजन्मशताभिघातै; र्दुःखानि देहविहितानि समुद्वहामि ||९७||

दिवसकरशशाङ्कवह्निदीप्तं; त्रिभुवनसारमपारमाद्यमेकम् |

अजरममरमप्रसाद्य रुद्रं; जगति पुमानिह को लभेत शान्तिम् ||९८||

शक्र उवाच||

कः पुनस्तव हेतुर्वै ईशे कारणकारणे |

येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ||९९||

उपमन्युरुवाच||

हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् |

न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः ||१००||

कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् |

अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ||१०१||

यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः |

अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ||१०२||

तस्माद्वरमहं काङ्क्षे निधनं वापि कौशिक |

गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ||१०३||

काममेष वरो मेऽस्तु शापो वापि महेश्वरात् |

न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि ||१०४||

एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः |

न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् ||१०५||

अथापश्यं क्षणेनैव तमेवैरावतं पुनः ||१०५||

हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् |

वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् ||१०६||

कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् |

जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम् ||१०७||

रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् |

सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ||१०८||

ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम् |

तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ||१०९||

तमास्थितश्च भगवान्देवदेवः सहोमया |

अशोभत महादेवः पौर्णमास्यामिवोडुराट् ||११०||

तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् |

सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति ||१११||

ईश्वरः सुमहातेजाः संवर्तक इवानलः |

युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः ||११२||

तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः |

पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् ||११३||

मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश |

प्रशान्तं च क्षणेनैव देवदेवस्य मायया ||११४||

अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् |

सौरभेयगतं सौम्यं विधूममिव पावकम् ||११५||

सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ||११५||

नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् |

अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ||११६||

शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् |

शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ||११७||

गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः |

वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः ||११८||

बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् |

त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः ||११९||

अशोभत च देवस्य माला गात्रे सितप्रभे |

जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ||१२०||

मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च |

मया दृष्टानि गोविन्द भवस्यामिततेजसः ||१२१||

इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः |

पिनाकमिति विख्यातं स च वै पन्नगो महान् ||१२२||

सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः |

ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ||१२३||

शरश्च सूर्यसङ्काशः कालानलसमद्युतिः |

यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् ||१२४||

अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् |

सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ||१२५||

एकपादं महादंष्ट्रं सहस्रशिरसोदरम् |

सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ||१२६||

ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात् |

यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ||१२७||

येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा |

शरेणैकेन गोविन्द महादेवेन लीलया ||१२८||

निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम् |

महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ||१२९||

नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि |

तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् ||१३०||

गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा |

यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ||१३१||

दारयेद्यन्महीं कृत्स्नां शोषयेद्वा महोदधिम् |

संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ||१३२||

यौवनाश्वो हतो येन मान्धाता सबलः पुरा |

चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ||१३३||

महाबलो महावीर्यः शक्रतुल्यपराक्रमः |

करस्थेनैव गोविन्द लवणस्येह रक्षसः ||१३४||

तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् |

त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम् ||१३५||

विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् |

सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ||१३६||

दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ ||१३६||

परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा |

महादेवेन तुष्टेन क्षत्रियाणां क्षयङ्करः ||१३७||

कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ||१३७||

त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता |

जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ||१३८||

दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः |

अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः ||१३९||

असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः |

प्राधान्यतो मयैतानि कीर्तितानि तवानघ ||१४०||

सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः |

दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ||१४१||

वामपार्श्वगतश्चैव तथा नारायणः स्थितः |

वैनतेयं समास्थाय शङ्खचक्रगदाधरः ||१४२||

स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः |

शक्तिं कण्ठे समादाय द्वितीय इव पावकः ||१४३||

पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् |

शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ||१४४||

स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा |

शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ||१४५||

तेऽभिवाद्य महात्मानं परिवार्य समन्ततः |

अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा ||१४६||

ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन् |

ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ||१४७||

गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् ||१४७||

ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः |

अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ||१४८||

तेषां मध्यगतो देवो रराज भगवाञ्शिवः |

शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् ||१४९||

ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् ||१४९||

नमो देवाधिदेवाय महादेवाय वै नमः |

शक्राय शक्ररूपाय शक्रवेषधराय च ||१५०||

नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च |

पिनाकपाणये नित्यं खड्गशूलधराय च ||१५१||

नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे |

कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ||१५२||

शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च |

शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ||१५३||

त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः |

आत्मा च सर्वभूतानां साङ्ख्ये पुरुष उच्यसे ||१५४||

ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः |

आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः ||१५५||

कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यसे ||१५५||

पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः |

वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे ||१५६||

आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः |

ग्राम्याणां गोवृषश्चासि भगवाँल्लोकपूजितः ||१५७||

आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः |

पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च ||१५८||

सामवेदश्च वेदानां यजुषां शतरुद्रियम् |

सनत्कुमारो योगीनां साङ्ख्यानां कपिलो ह्यसि ||१५९||

शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि |

ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ||१६०||

क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः |

वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ||१६१||

आदिस्त्वमसि लोकानां संहर्ता काल एव च ||१६१||

यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् |

तत्सर्वं भगवानेव इति मे निश्चिता मतिः ||१६२||

नमस्ते भगवन्देव नमस्ते भक्तवत्सल |

योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसम्भव ||१६३||

प्रसीद मम भक्तस्य दीनस्य कृपणस्य च |

अनैश्वर्येण युक्तस्य गतिर्भव सनातन ||१६४||

यं चापराधं कृतवानज्ञानात्परमेश्वर |

मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ||१६५||

मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् |

तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर ||१६६||

एवं स्तुत्वाहमीशानं पाद्यमर्घ्यं च भक्तितः |

कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ||१६७||

ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता |

पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ||१६८||

दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिङ्करैः |

ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ||१६९||

ततः प्रीतो महादेवः सपत्नीको वृषध्वजः |

अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ||१७०||

पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः |

मयि भक्तिं परां दिव्यामेकभावादवस्थिताम् ||१७१||

एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना |

ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ||१७२||

भगवन्देवदेवेश लोकनाथ जगत्पते |

लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ||१७३||

एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा |

आह मां भगवानीशः प्रहसन्निव शङ्करः ||१७४||

वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुङ्गव |

दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि ||१७५||

अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् |

तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान् ||१७६||

एवमुक्तस्य चैवाथ महादेवेन मे विभो |

हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते ||१७७||

अब्रुवं च तदा देवं हर्षगद्गदया गिरा |

जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः ||१७८||

अद्य जातो ह्यहं देव अद्य मे सफलं तपः |

यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ||१७९||

यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम् |

तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ||१८०||

एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् |

षड्विंशकमिति ख्यातं यत्परात्परमक्षरम् ||१८१||

स एष भगवान्देवः सर्वतत्त्वादिरव्ययः |

सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ||१८२||

योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् |

वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ||१८३||

युगान्ते चैव सम्प्राप्ते रुद्रमङ्गात्सृजत्प्रभुः ||१८३||

स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् |

कालो भूत्वा महातेजाः संवर्तक इवानलः ||१८४||

एष देवो महादेवो जगत्सृष्ट्वा चराचरम् |

कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ||१८५||

सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः |

आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ||१८६||

यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः |

भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शङ्कर ||१८७||

अतीतानागतं चैव वर्तमानं च यद्विभो |

जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम ||१८८||

क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः |

आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते ||१८९||

एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः |

महेश्वरो महातेजाश्चराचरगुरुः प्रभुः ||१९०||

अजरश्चामरश्चैव भव दुःखविवर्जितः |

शीलवान्गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः ||१९१||

अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् |

क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ||१९२||

तत्र ते भविता कामं सांनिध्यं पयसो निधेः |

क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ||१९३||

बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि |

सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम ||१९४||

तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि |

स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् ||१९५||

एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः |

ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत ||१९६||

एवं दृष्टो मया कृष्ण देवदेवः समाधिना |

तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ||१९७||

प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् |

ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ||१९८||

पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् |

सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः ||१९९||

सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ||१९९||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

015-अध्यायः

उपमन्युरुवाच||

एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः |

कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ||१||

त्वादृशेन हि देवानां श्लाघनीयः समागमः |

ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत ||२||

जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम् ||२||

कृष्ण उवाच||

अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने |

द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् ||३||

दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि |

दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ||४||

मासमेकं फलाहारो द्वितीयं सलिलाशनः |

तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः ||५||

एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः |

तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ||६||

तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन |

इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् ||७||

नीलशैलचयप्रख्यं बलाकाभूषितं घनम् ||७||

तमास्थितश्च भगवान्देव्या सह महाद्युतिः |

तपसा तेजसा कान्त्या दीप्तया सह भार्यया ||८||

रराज भगवांस्तत्र देव्या सह महेश्वरः |

सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ||९||

संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः |

अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् ||१०||

किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम् |

पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम् ||११||

दिव्यां मालामुरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम् |

चन्द्रं यथा परिविष्टं ससन्ध्यं; वर्षात्यये तद्वदपश्यमेनम् ||१२||

प्रमथानां गणैश्चैव समन्तात्परिवारितम् |

शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ||१३||

एकादश तथा चैनं रुद्राणां वृषवाहनम् |

अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् ||१४||

आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ |

विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ||१५||

शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ |

ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ||१६||

योगीश्वराः सुबहवो योगदं पितरं गुरुम् |

ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ||१७||

पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा |

मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः ||१८||

मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः |

दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ||१९||

सनत्कुमारो वेदाश्च इतिहासास्तथैव च |

मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ||२०||

मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः |

भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ||२१||

छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः |

यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ||२२||

प्रजानां पतयः सर्वे सरितः पन्नगा नगाः |

देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ||२३||

सहस्राणि मुनीनां च अयुतान्यर्बुदानि च |

नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ||२४||

गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः |

दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् ||२५||

विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ||२५||

सर्वाणि चैव भूतानि स्थावराणि चराणि च |

नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ||२६||

पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः ||२६||

पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत |

सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ||२७||

ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा |

ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ||२८||

शिरसा वन्दिते देवे देवी प्रीता उमाभवत् |

ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ||२९||

नमोऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वामृषयो वदन्ति |

तपश्च सत्त्वं च रजस्तमश्च; त्वामेव सत्यं च वदन्ति सन्तः ||३०||

त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः |

धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ||३१||

त्वत्तो जातानि भूतानि स्थावराणि चराणि च |

त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ||३२||

ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः |

ये वा दिविस्था देवताश्चापि पुंसां; तस्मात्परं त्वामृषयो वदन्ति ||३३||

वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः |

यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशयम् ||३४||

इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये |

ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ||३५||

कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः |

आधयो व्याधयश्चैव भगवंस्तनयास्तव ||३६||

कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः |

मनसः परमा योनिः स्वभावश्चापि शाश्वतः ||३७||

अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः ||३७||

आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः |

महानात्मा मतिर्ब्रह्मा विश्वः शम्भुः स्वयम्भुवः ||३८||

बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः |

पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ||३९||

त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति |

हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ||४०||

सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः |

सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ||४१||

फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु |

त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः ||४२||

अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||४२||

त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये |

ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ||४३||

यस्त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम् |

हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ||४४||

विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः |

प्रधानविधियोगस्थस्त्वामेव विशते बुधः ||४५||

एवमुक्ते मया पार्थ भवे चार्तिविनाशने |

चराचरं जगत्सर्वं सिंहनादमथाकरोत् ||४६||

सविप्रसङ्घाश्च सुरासुराश्च; नागाः पिशाचाः पितरो वयांसि |

रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव तथा प्रणेमुः ||४७||

मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् |

राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ||४८||

निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः |

शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः ||४९||

विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् |

क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि ||५०||

वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम |

ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ||५१||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

016-अध्यायः

कृष्ण उवाच||

मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः |

परमं हर्षमागम्य भगवन्तमथाब्रुवम् ||१||

धर्मे दृढत्वं युधि शत्रुघातं; यशस्तथाग्र्यं परमं बलं च |

योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि ||२||

एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः |

ततो मां जगतो माता धरणी सर्वपावनी |

उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ||४||

दत्तो भगवता पुत्रः साम्बो नाम तवानघ |

मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते ||५||

प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ||५||

द्विजेष्वकोपं पितृतः प्रसादं; शतं सुतानामुपभोगं परं च |

कुले प्रीतिं मातृतश्च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ||६||

देव्युवाच||

एवं भविष्यत्यमरप्रभाव; नाहं मृषा जातु वदे कदाचित् |

भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम् ||७||

प्रीतिं चाग्र्यां बान्धवानां सकाशा; द्ददामि ते वपुषः काम्यतां च |

भोक्ष्यन्ते वै सप्ततिर्वै शतानि; गृहे तुभ्यमतिथीनां च नित्यम् ||८||

वासुदेव उवाच||

एवं दत्त्वा वरान्देवो मम देवी च भारत |

अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ||९||

एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे |

उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम ||१०||

नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत |

नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ||११||

नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ||११||

ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः |

दश वर्षसहस्राणि तेन देवः समाधिना ||१२||

आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय ||१२||

स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् |

पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर ||१३||

अत्युग्रं तेजसां तेजस्तपसां परमं तपः ||१३||

विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत |

भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ||१४||

जातीमरणभीरूणां यतीनां यततां विभो |

निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ||१५||

ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः |

न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ||१६||

त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते |

कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ||१७||

तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः |

अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ||१८||

अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ||१८||

त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि |

विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ||१९||

अनिच्छतस्तव विभो जन्ममृत्युरनेकतः |

द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ||२०||

त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि |

सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ||२१||

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः |

वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ||२२||

भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः |

कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ||२३||

इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् |

विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ||२४||

यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् |

या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ||२५||

नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् |

यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः ||२६||

अहो मूढाः स्म सुचिरमिमं कालमचेतसः |

यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ||२७||

सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया |

भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ||२८||

देवासुरमनुष्याणां यच्च गुह्यं सनातनम् |

गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ||२९||

स एष भगवान्देवः सर्वकृत्सर्वतोमुखः |

सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ||३०||

प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः |

देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ||३१||

अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् |

अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ||३२||

अयं च सर्वभूतानां शुभाशुभगतिप्रदः |

अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ||३३||

अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः |

अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ||३४||

भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः |

विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ||३५||

अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् |

अस्मिंश्च प्रलयं याति अयमेकः सनातनः ||३६||

अयं स सत्यकामानां सत्यलोकः परः सताम् |

अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ||३७||

अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः |

देवासुरमनुष्याणां न प्रकाशो भवेदिति ||३८||

तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् |

मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ||३९||

ये चैनं सम्प्रपद्यन्ते भक्तियोगेन भारत |

तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ||४०||

यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते |

यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ||४१||

यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः |

प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ||४२||

यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः |

सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ||४३||

यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् |

प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ||४४||

अयं स देवयानानामादित्यो द्वारमुच्यते |

अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ||४५||

एष कालगतिश्चित्रा संवत्सरयुगादिषु |

भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ||४६||

एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः |

वरयामास पुत्रत्वे नीललोहितसञ्ज्ञितम् ||४७||

ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः |

यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ||४८||

सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः |

यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ||४९||

रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः |

ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ||५०||

मृत्युर्यमो हुताशश्च कालः संहारवेगवान् |

कालस्य परमा योनिः कालश्चायं सनातनः ||५१||

चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना |

ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ||५२||

प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् |

ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् ||५३||

अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् |

अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ||५४||

एतत्परममानन्दं यत्तच्छाश्वतमेव च |

एषा गतिर्विरक्तानामेष भावः परः सताम् ||५५||

एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् |

शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ||५६||

इयं सा परमा काष्ठा इयं सा परमा कला |

इयं सा परमा सिद्धिरियं सा परमा गतिः ||५७||

इयं सा परमा शान्तिरियं सा निर्वृतिः परा |

यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ||५८||

इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः |

अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया ||५९||

यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः |

या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ||६०||

जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः |

तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ||६१||

कर्मन्यासकृतानां च विरक्तानां ततस्ततः |

या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन ||६२||

अपुनर्मारकामानां वैराग्ये वर्ततां परे |

विकृतीनां लयानां च सा गतिस्त्वं सनातन ||६३||

ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना |

कैवल्या या गतिर्देव परमा सा गतिर्भवान् ||६४||

वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः |

त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ||६५||

इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् |

जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ||६६||

ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः |

न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ||६७||

अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः |

यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ||६८||

ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव |

मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ||६९||

कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे |

प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे ||७०||

एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः |

स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ||७१||

अन्तर्हिते भगवति सानुगे यादवेश्वर |

ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ||७२||

यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम |

नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ||७३||

दश नामसहस्राणि वेदेष्वाह पितामहः |

शर्वस्य शास्त्रेषु तथा दश नामशतानि वै ||७४||

गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत |

देवप्रसादाद्देवेश पुरा प्राह महात्मने ||७५||

श्रीमहाभारतम्

||१३ अनुशासनपर्वम् ||

017-अध्यायः

शिवसहस्रनाम

वासुदेव उवाच||

ततः स प्रयतो भूत्वा मम तात युधिष्ठिर |

प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः ||१||

उपमन्युरुवाच||

ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः |

सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ||२||

महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः |

ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ||३||

यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः |

प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ||४||

श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ||४||

यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् |

वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ||५||

परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् |

तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ||६||

न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् |

युक्तेनापि विभूतीनामपि वर्षशतैरपि ||७||

यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते |

कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ||८||

किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् |

शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ||९||

अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः |

यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ||१०||

अनादिनिधनस्याहं सर्वयोनेर्महात्मनः |

नाम्नां कञ्चित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः ||११||

वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः |

शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना ||१२||

दश नामसहस्राणि यान्याह प्रपितामहः |

तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ||१३||

गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु |

घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् ||१४||

सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् |

प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ||१५||

शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ||१५||

इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च |

नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ||१६||

यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् |

स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ||१७||

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् |

इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ||१८||

इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ||१८||

पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् |

निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ||१९||

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः |

सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् ||२०||

तदाप्रभृति चैवायमीश्वरस्य महात्मनः |

स्तवराजेति विख्यातो जगत्यमरपूजितः ||२१||

ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः ||२१||

यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् |

स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ||२२||

सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् |

निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ||२३||

ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् |

तेजसामपि यत्तेजस्तपसामपि यत्तपः ||२४||

शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः |

दान्तानामपि यो दान्तो धीमतामपि या च धीः ||२५||

देवानामपि यो देवो मुनीनामपि यो मुनिः |

यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ||२६||

रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि |

योगिनामपि यो योगी कारणानां च कारणम् ||२७||

यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः |

सर्वभूतात्मभूतस्य हरस्यामिततेजसः ||२८||

अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु |

यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ||२९||

स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः |

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ||३०||

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः |

हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ||३१||

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः |

श्मशानचारी भगवान्खचरो गोचरोऽर्दनः ||३२||

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः |

उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः ||३३||

महारूपो महाकायः सर्वरूपो महायशाः |

महात्मा सर्वभूतश्च विरूपो वामनो मनुः ||३४||

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः |

पवित्रश्च महांश्चैव नियमो नियमाश्रयः ||३५||

सर्वकर्मा स्वयम्भूश्च आदिरादिकरो निधिः |

सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ||३६||

चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः |

अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः ||३७||

महातपा घोरतपा अदीनो दीनसाधकः |

संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ||३८||

योगी योज्यो महाबीजो महारेता महातपाः |

सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ||३९||

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः |

विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः ||४०||

गणकर्ता गणपतिर्दिग्वासाः काम्य एव च |

पवित्रं परमं मन्त्रः सर्वभावकरो हरः ||४१||

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् |

अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ||४२||

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः |

उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ||४३||

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च |

सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ||४४||

अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि |

ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः ||४५||

त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः |

अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ||४६||

गजहा दैत्यहा लोको लोकधाता गुणाकरः |

सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ||४७||

कालयोगी महानादः सर्ववासश्चतुष्पथः |

निशाचरः प्रेतचारी भूतचारी महेश्वरः ||४८||

बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः |

नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ||४९||

घोरो महातपाः पाशो नित्यो गिरिचरो नभः |

सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ||५०||

अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः |

दक्षयज्ञापहारी च सुसहो मध्यमस्तथा ||५१||

तेजोपहारी बलहा मुदितोऽर्थो जितो वरः |

गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ||५२||

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः |

तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ||५३||

विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः |

हुताशनसहायश्च प्रशान्तात्मा हुताशनः ||५४||

उग्रतेजा महातेजा जयो विजयकालवित् |

ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ||५५||

शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली |

वैणवी पणवी ताली कालः कालकटङ्कटः ||५६||

नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः |

प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः ||५७||

विमोचनः सुरगणो हिरण्यकवचोद्भवः |

मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ||५८||

सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः |

व्यालरूपो बिलावासी हेममाली तरङ्गवित् ||५९||

त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः |

बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ||६०||

साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः |

प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् ||६१||

सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः |

हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ||६२||

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः |

सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ||६३||

मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः |

सर्वकालप्रसादश्च सुबलो बलरूपधृक् ||६४||

आकाशनिधिरूपश्च निपाती उरगः खगः |

रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ||६५||

वसुवेगो महावेगो मनोवेगो निशाचरः |

सर्वावासी श्रियावासी उपदेशकरो हरः ||६६||

मुनिरात्मपतिर्लोके सम्भोज्यश्च सहस्रदः |

पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः ||६७||

उन्मादो मदनाकारो अर्थार्थकररोमशः |

वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः ||६८||

सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः |

भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः ||६९||

महासेनो विशाखश्च षष्टिभागो गवां पतिः |

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ||७०||

ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः |

वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ||७१||

ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् |

ईशान ईश्वरः कालो निशाचारी पिनाकधृक् ||७२||

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः |

भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः ||७३||

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च |

लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ||७४||

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः |

इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः ||७५||

दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः |

लोककर्ता पशुपतिर्महाकर्ता महौषधिः ||७६||

अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च |

नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ||७७||

बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित् |

वेदकारः सूत्रकारो विद्वान्समरमर्दनः ||७८||

महामेघनिवासी च महाघोरो वशीकरः |

अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ||७९||

वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः |

नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ||८०||

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः |

उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ||८१||

कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम् |

महापादो महाहस्तो महाकायो महायशाः ||८२||

महामूर्धा महामात्रो महानेत्रो दिगालयः |

महादन्तो महाकर्णो महामेढ्रो महाहनुः ||८३||

महानासो महाकम्बुर्महाग्रीवः श्मशानधृक् |

महावक्षा महोरस्को अन्तरात्मा मृगालयः ||८४||

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः |

महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ||८५||

महानखो महारोमा महाकेशो महाजटः |

असपत्नः प्रसादश्च प्रत्ययो गिरिसाधनः ||८६||

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः |

वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ||८७||

मण्डली मेरुधामा च देवदानवदर्पहा |

अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ||८८||

यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा |

अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ||८९||

उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः |

नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ||९०||

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः |

नक्तं कलिश्च कालश्च मकरः कालपूजितः ||९१||

सगणो गणकारश्च भूतभावनसारथिः |

भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ||९२||

अगणश्चैव लोपश्च महात्मा सर्वपूजितः |

शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ||९३||

आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः |

शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः ||९४||

कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः |

गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ||९५||

परश्वधायुधो देव अर्थकारी सुबान्धवः |

तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः ||९६||

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः |

सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ||९७||

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः |

स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ||९८||

बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः |

अमरेशो महादेवो विश्वदेवः सुरारिहा ||९९||

अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा |

अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ||१००||

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा |

धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ||१०१||

प्रभावः सर्वगो वायुरर्यमा सविता रविः |

उदग्रश्च विधाता च मान्धाता भूतभावनः ||१०२||

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः |

पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः ||१०३||

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी |

कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ||१०४||

सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः |

देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् ||१०५||

कैलासशिखरावासी हिमवद्गिरिसंश्रयः |

कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ||१०६||

वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः |

सारग्रीवो महाजत्रुरलोलश्च महौषधः ||१०७||

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः |

सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ||१०८||

प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः |

सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ||१०९||

भूतालयो भूतपतिरहोरात्रमनिन्दितः |

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ||११०||

अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः |

धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः ||१११||

गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः |

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ||११२||

प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः |

गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः ||११३||

महागीतो महानृत्तो ह्यप्सरोगणसेवितः |

महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः ||११४||

आवेदनीय आवेशः सर्वगन्धसुखावहः |

तोरणस्तारणो वायुः परिधावति चैकतः ||११५||

संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः |

नित्य आत्मसहायश्च देवासुरपतिः पतिः ||११६||

युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः |

आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः ||११७||

वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः |

शिरोहारी विमर्षश्च सर्वलक्षणभूषितः ||११८||

अक्षश्च रथयोगी च सर्वयोगी महाबलः |

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ||११९||

निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः |

रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ||१२०||

मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः |

आरोहणो निरोहश्च शैलहारी महातपाः ||१२१||

सेनाकल्पो महाकल्पो युगायुगकरो हरिः |

युगरूपो महारूपः पवनो गहनो नगः ||१२२||

न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः |

बहुमालो महामालः सुमालो बहुलोचनः ||१२३||

विस्तारो लवणः कूपः कुसुमः सफलोदयः |

वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः ||१२४||

इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः |

निवेदनः सुधाजातः सुगन्धारो महाधनुः ||१२५||

गन्धमाली च भगवानुत्थानः सर्वकर्मणाम् |

मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ||१२६||

तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः |

छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् ||१२७||

मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः |

हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् ||१२८||

सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः |

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ||१२९||

पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः |

ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् ||१३०||

पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः |

गभस्तिर्ब्रह्मकृद्ब्रह्मा ब्रह्मविद्ब्राह्मणो गतिः ||१३१||

अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः |

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ||१३२||

चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः |

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् ||१३३||

उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः |

वरो वराहो वरदो वरेशः सुमहास्वनः ||१३४||

महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः |

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् ||१३५||

सर्वपार्श्वसुतस्तार्क्ष्यो धर्मसाधारणो वरः |

चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः ||१३६||

साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः |

व्यासः सर्वस्य सङ्क्षेपो विस्तरः पर्ययो नयः ||१३७||

ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः |

कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः ||१३८||

विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः |

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ||१३९||

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् |

निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः ||१४०||

देवासुरविनिर्माता देवासुरपरायणः |

देवासुरगुरुर्देवो देवासुरनमस्कृतः ||१४१||

देवासुरमहामात्रो देवासुरगणाश्रयः |

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ||१४२||

देवातिदेवो देवर्षिर्देवासुरवरप्रदः |

देवासुरेश्वरो देवो देवासुरमहेश्वरः ||१४३||

सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः |

उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः ||१४४||

ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः |

विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ||१४५||

प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः |

गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ||१४६||

शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः |

अभिरामः सुरगणो विरामः सर्वसाधनः ||१४७||

ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः |

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ||१४८||

सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः |

व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ||१४९||

विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् |

यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ||१५०||

यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः |

तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ||१५१||

भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः |

ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः ||१५२||

शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः |

नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना ||१५३||

एतद्धि परमं ब्रह्म स्वयं गीतं स्वयम्भुवा |

ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ||१५४||

स्तूयमानो महादेवः प्रीयते चात्मनामभिः |

भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् ||१५५||

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः |

आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ||१५६||

जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः |

स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च ||१५७||

जन्मकोटिसहस्रेषु नानासंसारयोनिषु ||१५७||

जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते |

उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ||१५८||

कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः |

एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ||१५९||

निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी |

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ||१६०||

यया यान्ति परां सिद्धिं तद्भावगतचेतसः ||१६०||

ये सर्वभावोपगताः परत्वेनाभवन्नराः |

प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ||१६१||

एवमन्ये न कुर्वन्ति देवाः संसारमोचनम् |

मनुष्याणां महादेवादन्यत्रापि तपोबलात् ||१६२||

इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः |

कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना ||१६३||

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् |

ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ||१६४||

मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत् |

महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ||१६५||

तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः |

वैवस्वताय मनवे गौतमः प्राह माधव ||१६६||

नारायणाय साध्याय मनुरिष्टाय धीमते |

यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः ||१६७||

नाचिकेताय भगवानाह वैवस्वतो यमः |

मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ||१६८||

मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन |

तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् ||१६९||

स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च ||१६९||

न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः |

पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ||१७०||

यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः |

अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ||१७१||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.