इन्द्रियाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः

इन्द्रियाद्यधिकरणम् ॥ ७ ॥

    किम् सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता एवेति विशये जीवोपकरणत्वाविशेषात् प्राणशब्दवाच्यत्वाविशेषाच्च मुख्यप्राणाश्चेन्द्रियाणीति पूर्वपक्षे प्राप्त उच्यते –

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ २-४-१५ ॥

त एव वागादय इन्द्रियाणि नतु श्रेष्ठप्राणः । ततः श्रेष्ठप्राणादन्यत्रैव इतरेष्वेव *इन्द्रियाणि दशैकञ्चे*(गी.१३-५)तीन्द्रियत्वव्यपदेशात् । किञ्च भेदश्रुतेः *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे*(मुण्ड.२-१-३)ति प्राणापेक्षया इन्द्रियाणाम् भेदव्यपदेशात् न श्रेष्ठः प्राण इन्द्रियम् । न च तत्रैव *मनस्सर्वेन्द्रियाणि चे*(मुण्ड.२-१-३)ति मनसोऽपि भेदव्यपदेशादिन्द्रियत्वाभावशक्यशङ्क्यः । *मनष्षष्ठानीन्द्रियाणि*(गी. १५-७) *इन्द्रियाणि दशैकञ्चे*(गी.१३-५)त्यादीनाम् मनस इन्द्रियान्त-र्भावग्राहकप्रमाणानाम् परोक्तरीत्या *गामग्निम् ब्राह्मणम् चैव त्रीणि तेजाम्सि न स्पृशेदि* त्यत्र अतेजोभ्याम् गोब्राह्मणाभ्याम् तेजस्सङ्ख्यापूरणवत्, *वेदानध्यापयामास महाभारतपञ्चमानि*  त्यादाववेदेन भारतेन वेदसङ्ख्यापूरणवच्च अनिन्द्रियेण मनसेन्द्रिय-सङ्ख्यापूरकतयाऽन्यथासिद्धत्वेऽपि *इन्द्रियाणाम् मनश्चास्मी*(गी.१०-२२)त्यनन्यथासिद्ध प्रमाणसद्भावेन मनस इन्द्रियत्वघ्रौव्यात् मुख्यप्राणे इन्द्रियत्वग्राहकप्रमाणाभावाच्च । अतः *एतस्माज्जायते प्राणो मन-स्सर्वेद्रियाणी*(गी. १५-७) ति श्रुतौ प्राणे न गोबलीवर्दन्यायावतारः मनसि तु तदवतारोऽस्त्येवेति द्रष्टव्यम् ।

भेदश्रुतेर्वैलक्षण्याच्च ॥ २-४-१६ ॥

*त एतस्यैव सर्वे रूपमभवन्नि* ति चक्षुरादीन्द्रियाणाम् तदधीनप्रवृत्तित्वलक्षण कार्यवैलक्षण्यदर्शनाच्च इन्द्रियेभ्यो भिन्न एव प्राण इति ॥

इति इन्द्रियाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.