ज्योतिराद्यधिष्ठानाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः

ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥

     जीवस्य यत्स्वभोगसाधनशरीराद्यधिष्ठातृत्वम् न तत्परमात्मायत्तमिति पूर्वपक्षे प्राप्त उच्यते –

ज्योतिराद्यधिष्ठानम् तु तदामननात्प्राणवता

शब्दात् ॥ २-४-१३ ॥

प्राणवता जीवेन सह ज्योतिरादीनाम् अग्न्यादिदेवतानाम् यत्प्राण-विषयमधिष्ठानम् जीवेनाग्न्यादिदेवताभिश्च क्रियमाणम् प्राणकर्मकाधि-ष्ठानम् यत् तत् तदामननात् तस्य परमात्मन आमननात्मसङ्कल्पादेव भवति । *योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निश्शरीरम् योऽग्निमन्तरो यमयति*(बृह.५-७-५) *य आत्मनि तिष्ठन्नि*(बृह.५-७-५-२२)त्यादि शब्दात् ॥

तस्य च नित्यत्वात् ॥ २-४-१४ ॥

सर्वेषाम् परमात्माधिष्ठितत्वस्य यावत्स्वरूपभावित्वाच्चेति स्थितम् ॥

इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.