प्राणोत्पत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः

(पे- १) प्राणोत्पत्त्यधिकरणम् ॥ १ ॥

   *असद्वा इदमग्र आसीत् । तदाहुः किम् तदासीदिति । ऋषयो वाव ते अग्रे सदासीत्तदाहुः के ते ऋषय इति । प्राणा वाव ऋषय*(शतपथ. ६-११) इति । जगदुत्पत्तेः प्राक् प्राणशब्दितानामिन्द्रियाणाम् सद्भाव-श्रवणात् प्राणोत्पत्तिवादिश्रुतयो जीवोत्पत्तिवादिश्रुतिवदन्यथा नेया इति पूर्वपक्षे प्राप्त उच्यते –

तथा प्राणाः ॥ २-४-१ ॥

वियदादिवत् प्राणशब्दवाच्यानीद्रियाण्युत्पद्यन्त एव । *सदेव सोम्येदमग्न आसीत्*(छान्.६-२-१), *आत्मा वा इदमेक एवाग्र आसीदि*(ऐत.१-१-१)त्यादिषु प्राक्सृष्टेरेकत्वावधारणात्, *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे*(मुण्ड.२-१-३)ति इन्द्रियाणामाहत्योत्पत्ति-श्रवणाच्च उत्पद्यन्त एव । न चेन्द्रियोत्पत्तिवादो जीवोत्पत्तिवदन्यथा नेयः बाधकाभावात् । *प्राणा वाव ऋषय*(शतपथ.६-११) इत्यत्र प्राण-शब्दस्य सार्वज्ञ्यवाचि ऋषिशब्दसमानाधिकृततया परमात्मवाचित्वे-नेन्द्रियवाचित्वाभावात् ।
कथम् तर्ह्येकस्मिन् परमात्मनि *प्राणा वा व ऋषय*(शतपथ.६-११) इति बहुवचनोपपत्तिरिति चेत् तत्राह –

गैण्यसम्भवात्तत्प्राक्छृतेश्च ॥ २-४-२ ॥

बहुवचनश्रुतिर्गौणी तत्र बहुत्वासम्भ

वात् । परमात्मन एव सृष्टेः प्रागवस्थानश्रुतेः तस्यैव प्राणशब्देन प्रतिपादनीयत्वात् ।

तत्पूर्वकत्वाद्वाचः ॥ २-४-३ ॥

वागादीन्द्रियस्य वागिन्द्रियकार्याभिलपनकर्मभूतनामवाच्यवियदादि-सृष्टिपूर्वकत्वात् प्रळये वागिन्द्रियादिकार्यशब्दाभिलापादिप्रयोजनाभावात् न प्रळये तेषामवस्थानमिति स्थितम् ॥

इति प्राणोत्पत्त्यधिकरणम् ॥ १ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.