वायुक्रियाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः

वायुक्रियाधिकरणम् ॥ ४ ॥

     मुख्यः प्राणः किम् वायुमात्रम् उत तदीयस्पन्दनक्रिया उत वायुरेव कञ्चिदवस्थाविशेषमापन्न इति विशये *य: प्राणस्स वायुरि*(बृह.५-१-५-३)ति श्रुतेः वायुमात्रम् प्राणः । अथवा उच्छ्वासनिश्वासात्मकवायु-क्रियाम् प्राणशब्दप्रसिद्धेः क्रिया वा स्यादिति पूर्वपक्षे प्राप्त उच्यते –

न वायुक्रिये पृथगुपदेशात् ॥ २-४-८ ॥

*एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खम् वायुर्ज्योतिराप* (मुण्ड.२-१-३) इति वाय्वपेक्षया पृथगेव द्रव्योत्पत्तिप्रकरणे व्यपदेशान्न वायुमात्रम् तत्क्रिया वा प्राणः ।
तर्हि किमग्निवद्भूतान्तरम् नेत्याह –

चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ २-४-९ ॥

चक्षुरादिवदयम् जीवोपकरणविशेषः न तत्वान्तरम् प्राणसम्वादादिषु चक्षुरादिभिस्सह प्राणस्य शासनम् श्रूयमाणम् हि तत्साम्यमवगमयति । तथा मुख्यप्राण इत्यादिव्यपदेशोsपि प्राणशब्दित चक्षुरादिसाजत्यमेवा-वगमयतीत्यर्थः ।
ननु प्राणस्यापि जीवोपकरणत्वे तद्वदुपकारविशेषक्रिया वक्तव्या । तदभावान्नोपकरणत्वम् इत्यत्राह –

अकरणत्त्वाच्च न दोषस्तथा हि दर्शयति ॥ २-४-१० ॥

करणम् क्रिया । उपकारकक्रियाराहित्याद्यो दोषः स न सम्भवति । शरीरधारणलक्षणोपकारकक्रियाम् हि श्रुतिरेव दर्शयति *अहमेवैतत्पञ्च-धात्मानम् विभज्यैतद्बाणमवष्ठभ्य विधारयामि*(प्रश्न.२-३)इति *प्राणेन रक्षन्नपरम् कुलायमि*(बृह.६-३-१२)ति च ॥
नन्वेवम् नामभेदात्कार्यभेदाच्च प्राणापानादयस्तत्वान्तरम् स्युः नेत्युच्यते –

पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ २-४-११ ॥

यथा *कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धे*(बृह.३-५-३)त्यादि-वचनान्मन एव कार्यभेदाद्यथा कामादिशब्दैर्व्यपदिश्यते कामादयो न मनसस्तत्वान्तर, एवम् *प्राणोऽपानो व्यान उदानस्समान इत्येतत्सर्वम् प्राण एवे*(बृह.३-५-३)ति वचने प्राणस्यैकस्यैव कार्यभेदात् प्राणापान-व्यानोदानदित्ववचनान्न तत्वान्तरम् प्राणाप्रानादयः इति सिद्धान्तितम् । अत्र च धर्मभूतज्ञानावस्थाविशेषाः कामादयो मनसस्तत्वान्तरमेवेति कथम् कामादीनाम् तत्वान्तरत्वनिषेध इति वाच्यम् । *कामादिरूप-ज्ञानपरिणामहेतुत्वावस्थस्य मनस एव कामादिशब्दैरभिधानान्न तत्वान्तरम् कामस्सङ्कल्प*(श्रुतप्रकाशिका) इत्यादिवाक्ये कामादिशब्दितमिति व्यासार्यैरुक्तत्वात् ।

इति वायुक्रियाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.