प्राणाणुत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः

प्राणाणुत्वाधिकरणम् ॥ ३ ॥

    *त ऐते सर्व एव समास्सर्वे अनन्ता*(बृह.३-५-१३) इत्यानन्त्यश्रव-णात् प्राणशब्दितानामिन्द्रियाणाम् विभुत्वमिति पूर्वपक्षे प्राप्त उच्यते –

अणवश्च ॥ २-४-६ ॥

*तमुत्क्रामन्तम् प्राणोऽनूत्क्रामती*(बृह.६-४-२)त्यादिनोत्क्रान्ति-श्रवणात् परिमितत्वे सिद्धे उत्क्रान्त्यादौ पार्श्वस्थैरनुपलभ्यमानत्वा-दणवश्च प्राणा भवन्ति । *अथ यो हैताननन्तानुपास्त*(बृह.३-५-१३) इत्यानन्त्यश्रुतिस्तु दर्शनश्रवणाद्यनन्तकार्यविशिष्ठतया तदुपासनविधि-परेति मन्तव्यम् ।

श्रेष्ठश्च ॥ २-४-७ ॥

*आनीदवातम् स्वधया तदेकमि*(ऋग्वेदः .८-७.१०-११-२)ति महाप्रळये प्राणकार्यानन श्रवणात् मुख्यप्राणोत्पत्तिवादो जीवोत्पत्ति-कवादवन्नेतव्य इति शङ्कायामाह – प्राणश्चोत्पद्यते । श्रेष्ठप्राणोऽपि इन्द्रियवदुत्पद्यते *आनीदवातमि*(ऋग्वेदः.८-७.१०-११-२)ति परब्रह्मण एकस्यैव विद्यमानत्वमुच्यते न मुख्यप्राणस्य *अवातमि*(ऋग्वेदः.८-७.१०-११-२)ति वायुमात्रसत्तायास्तत्रैव प्रतिषिद्धत्वात् ॥

इति प्राणाणुत्वाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.