अध्यक्षाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः

अध्यक्षाधिकरणम् ॥३॥

    *प्राणस्तेजसी*(छान्.६-८-६)ति श्रुतेः प्राणस्तेजसि सम्पद्यत इति प्राप्ते उच्यते –

सोऽध्यक्षे तदुपगमादिभ्यः॥४-२-४॥

सः इन्द्रियसहितः प्राणः अध्यक्षे जीवे सम्पद्यते । *एवमेवेममात्मा-नमन्तकाले सर्वे प्राणा अभिसमायन्ती*(बृह.६-३-३८)ति प्राणानाम् जीवोपगमस्य तेन सहोत्क्रान्तेश्च श्रवणाज्जीव एव सम्पद्यते गंगया सम्युज्य सागरम् गच्छन्त्याम् यमुनायाम् यमुना सागरम् गच्छतीति प्रयोगवज्जीवद्वारा प्राणस्य तेजस्सम्पत्तावपि *प्राणस्तेजसी*(छान्.६-८-६) त्युक्तिरुपपद्यते । न च प्राणस्य तेजोद्वारेणैव जीवोपगमोऽस्त्विति वाच्यम् । निरध्यक्षस्य प्राणस्य तेजसि स्थितेरसम्भवादिति स्थितम् ॥

इति अध्यक्षाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.