निशाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः

निशाधिकरणम् ॥ १० ॥

    *दिवा च शुक्लपक्षश्च षण्मासा उत्तरायणम् । मुमूर्षताम् प्रशस्तानि विपरीतन्तु गर्हितमि* ति निशामरणस्य निन्दितत्वावेदने-नाधोगतिहेतुत्वप्रतीते: निशि मृतस्य ब्रह्मप्राप्तिर्नास्तीति पूर्वपक्षे प्राप्त उच्यते –

निशि नेति चेन्न सम्बन्धस्य

यावद्देहभावित्वाद्दर्शयति च ॥४-२-१८॥

तस्य ह्य्यर्थः । कर्मसम्बन्धाभावे शरीरान्तरपरिग्रहासम्भवाद्यावद्देहम् कर्मसम्बन्धो वक्तव्यः । निशि मृतस्यापि ब्रह्मविदः प्रारब्धव्यतिरिक्त-कर्मणाम् विद्यया नष्टत्वात् अवशिष्टप्रारब्धस्य भोगेन नष्टत्वात्, *तस्य तावदेव चिरमि*(छान्.६-१४-२)ति प्रारब्धकर्मार्जितशरीरपातमात्रस्यै-वान्तरायत्व श्रवणाच्च प्रारब्धकर्मार्जितशरीरनाशे पुनश्शरीरान्तराप्रसक्तेः निशि मृतस्यापि ब्रह्मविदोऽस्त्येव ब्रह्मप्राप्तिः ॥

इति निशाधिकरणम् ॥ १० ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.