तदोकोऽधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः

तदोकोऽधिकरणम् ॥ ८ ॥

     कठवल्लयाम् श्रूयते – *शतञ्चैका च हृदयस्य नाड्यस्तासाम् मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ती*(कठ.२-६-२६)ति । अत्र मूर्धन्यनाड्यैव विदुषो गमनम् अन्याभिरविदुषो गमनमिति नियमो नोपपद्यते । नाडीनाम् भूयस्त्वादतिसूक्ष्मत्वाच्च  दुर्विवेचतया पुरुषेणोपादा-तुमशक्यत्वात् *तयोर्ध्वमायन्नमृतत्वमेती*(कठ.२-६-२६)ति श्रुतिः यादृच्छिकीमुत्क्रान्तिमनुवदतीति प्राप्त उच्यते –

तदोकोऽग्रज्वलनम् तत्प्रकाशितद्वारो

विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च

हार्दानुगृहीतश्शताधिकया ॥ ४-२-१६ ॥

विद्वान् शताधिकया मूर्धन्ययैव नाड्या उत्क्रामति । न च नाड्या नानात्वाद्विदुषो दुर्विवेचत्वम् । विद्वान्हि परमपुरुषाराधनभूतात्यर्थ-प्रियविद्यासामर्थ्यात् विद्याशेषभूततया आत्मनः अत्यर्थप्रियगत्यनु-सन्धानयोगाच्च प्रसन्नेन हार्देन परमपुरुषेण अनुगृहीतो भवति । तदोकः तस्य जीवस्य स्थानम् हृदयम् अग्रे ज्वलनम् – प्रकाशनम् यस्य तदिदमग्रज्वलनम् । तत्प्रसादात् परमपुरुषप्रसादात् प्रकाशितद्वारो विद्वान् ताम् नाडीम् विजानातीति तया विदुषो गतिरुपपद्यते ॥

इति तदोकोऽधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.