भूताधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः

भूताधिकरणम् ॥४॥

 

*प्राणस्तेजसी*(छान्.६-८-६)ति जीवयुक्तस्य प्राणस्य तेजोमात्र एव सम्पत्तिश्रवणान्न सर्वभूतसम्पत्तिरिति प्राप्ते उच्यते –

भूतेषु तच्छ्रुतेः ॥ ४-२-५॥

स जीवः प्राणस्सम्हतेषु सर्वेषु भूतेषु सम्पद्यते । *पृथिवीमय आपोमयस्तेजोमय*(बृह.६-४-५) इति सञ्चरतो जीवस्य सर्वभूतमय-त्वश्रवणेन सर्वभूतसम्पत्तेर्वक्तव्यत्वात् ।

नैकस्मिन्दर्शयतो हि ॥ ६ ॥

एकस्मिन् तेजोमात्रे न सम्पद्यते एकैकस्य भूतस्य कार्याक्षमत्वम् *अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति तासाम् त्रिवृतम् त्रिवृतमेकैकाम् करवाणी*(छान्.६-३-२)ति *नानावीर्याः प्रथग्भूता स्तत-स्ते सम्हतिम् विना । नाशन्कुवन्प्रजास्स्रष्टुसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसम्योगम् परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते*(वि.पु.१-२-५२,५३) इति श्रुतिस्मृती दर्शयत इत्यर्थः ॥

इति भूताधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.