श्रीभाष्यम् 01-03-25 मध्वधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम्॥

(अधिकरणार्थः – वस्वादिपदं प्राप्तानामपि मधुविद्यादिषु अधिकारः)

(मधुविद्या (छा.उ. 3-1), ज्योतिषां ज्योतिर्विद्या च)

९५. मध्वादिष्वसम्भवादनधिकारं जैमिनि: ॥ १३०॥

(पूर्वोत्तरार्थयोः साङ्गत्यं, प्रकृतो विषयश्च)

ब्रह्मविद्यायां देवादीनामधिकारोऽस्तीत्युक्तम्  ॥

(संशयाकारः)

इदमिदानीं चिन्त्यते येषूपासनेषु या देवता एवोपास्या: तेषु तासामधिकारोऽस्ति न इति,

(जैमिनेर्मतम्)

(पूर्वः पक्षः)

किं प्राप्तम्? नास्त्यधिकारस्तेषु मध्वादिष्विति जैमिनिर्मन्यते; कुत😕 असम्भवात् नह्यादित्यवस्वादिभिरुपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति। न च वस्वादीनां सतां वस्वादित्वं प्राप्यं भवति, प्राप्तत्वात्; मधुविद्यायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्याश्रयतया लब्धमधुव्यपदेशस्यादित्यस्यांशानां वस्वादिभिर्भुज्यमानानां उपास्यत्वं वस्वादित्वं च प्राप्यं श्रूयते असौ वा आदित्यो देवमधु (छां.) इत्युपक्रम्य तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति (छां...) इत्युक्त्वा स य एतदेवममृतं वेद वसूनां एवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति (छां...) इत्यादिना॥ ३०॥

९६. ज्योतिषि भावाच्च ॥ १३१ ॥

(उक्तस्यैव पक्षस्य उपष्टम्भकयुक्त्यन्तरम्)

तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् (बृ...१४) इति ज्योतिषि परस्मिन्ब्रह्मणि उपासनं देवानां श्रूयते। देवमनुष्योभयसाधारणे परब्रह्मोपासने देवानामुपासकत्वकथनं देवानामितरोपासननिवृत्तिं द्योतयति। अत एषु वस्वादीनामनधिकार:॥३१॥

(सिद्धान्तः, बादरायणमतम्)

इति प्राप्तेऽभिधीयते

९७. भावं तु बादरायणोऽस्ति हि ॥ १३२ ॥

आदित्यवस्वादीनामपि तेष्वधिकारभावं भगवान्बादरायणो मन्यते।  अस्ति ह्यादित्यवस्वादीनामपि स्वावस्थब्रह्मोपासनेन वस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासम्भव:। इदानीं वस्वादीनामपि सतां कल्पान्तरेऽपि वस्वादित्वप्राप्तिश्चापेक्षिता भवति।

(उक्तार्थोपपादनम्)

अत्र हि कार्यकारणोभयावस्थब्रह्मोपासनं विधीयते असौ वा आदित्यो देवमधु (छा....) इत्यारभ्य अथ तत ऊर्ध्व उदेत्य (छां..११.) इत्यत: प्रागादित्यवस्वादिकार्यविशेषावस्थं ब्रह्मोपास्यमुपदिश्यते; अथ तत ऊर्ध्व उदेत्य (छां..११.) इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थमेव ब्रह्मोपास्यमुपदिश्यते। तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीन: कल्पान्तरे वस्वादित्वं प्राप्य तदन्ते कारणं परं ब्रह्मैवाप्नोति।

(मधुविद्यायाः ब्रह्मविद्यात्वम्)

न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपिनषदं वेद (छा..११.) इति कृत्स्नाया मधुविद्याया ब्रह्मोपनिषत्त्वश्रवणाद्ब्रह्मप्राप्तिपर्यन्तवस्वादित्वफलस्य श्रवणाच्च वस्वादिभोग्यभूतादित्यांशस्य विधीयमानमुपासनं तदवस्थस्यैव ब्रह्मण इत्यवगम्यते। अत एवंविधमुपासनमादित्यवस्वादीनामपि सम्भवति। एवञ्च ब्रह्मण एवोपास्यत्वात् तं देवा ज्योतिषां ज्योति: (बृ...१६) इत्यप्युपपद्यते। तदाह वृत्तिकार: अस्ति हि मध्वादिषु सम्भवो ब्रह्मण एव सर्वत्र निचाय्यत्वात् इति ॥

इति श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम्॥ ८॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.