श्रीभाष्यम् 04-01-03 प्रतीकाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रतीकाधिकरणम्॥३॥

(अधिकरणार्थः – प्रतीकोपासनस्थले, न आत्मत्वानुसन्धानं प्रतीके कार्यम्)

४७३. प्रतीके हि :

(विषयोपस्थापनं संशयश्च)

मनो ब्रह्मेत्युपासीत (छा.३.१८.१)  यो नाम ब्रह्मेत्युपास्ते (छा.७.१.५) इत्यादिप्रतीकोपासनेष्वप्यात्मत्वानुसन्धानं कार्यम्, उत न – इति चिन्तायां  –

(सहेतुकः पूर्वः पक्षः)

मनो ब्रह्मेत्युपासीत (छा.३.१८.१) इति ब्रह्मोपासनत्वसाम्याद्ब्रह्मणश्चोपासितुरात्मत्वात् आत्मेत्येवोपासीतेति ॥

(सूत्रतः सिद्धान्तः)

एवं प्राप्तेऽभिधीयते – न प्रतीके – इति । प्रतीके नात्मत्वानुसन्धानं कार्यम्; न हि स: – नह्युपासितुरात्मा प्रतीक: । प्रतीकोपासनेषु प्रतीक एवोपास्य:; न ब्रह्म। ब्रह्म तु तत्र दृष्टिविशेषणमात्रम् । प्रतीकोपासनं हि नाम अब्रह्मणि ब्रह्मदृष्ट्याऽनुसन्धानम्; तत्रोपास्यस्य प्रतीकस्योपासितुरात्मत्वाभावान्न तथाऽनुसन्धेयम् ॥ ४॥

(शङ्कासमाधाने )

नन्वत्रापि ब्रह्मैवोपास्यम्; ब्रह्मण उपास्यत्वसम्भवे मन आदीनामचेतनानामल्पशक्तीनां च उपास्यत्वाश्रयणस्यान्याय्यत्वात्। अतो मन आदिदृष्ट्या ब्रह्मैवोपास्यमिति; अत आह –

४७४. ब्रह्मदृष्टिरुत्कर्षात्

(निकृष्टे एवोत्कृष्टदृष्टेः न्याय्यता)

मन आदिषु ब्रह्मदृष्टिरेव युक्ता; न ब्रह्मणि मन आदिदृष्टि:, ब्रह्मणो मन आदिभ्य उत्कर्षात्; तेषां च विपर्ययात्। उत्कृष्टे हि राजनि भृत्यदृष्टि: प्रत्यवायकरी; भृत्ये तु राजदृष्टिरभ्युदयाय ॥५॥

इति श्रीशारीरकमीमांसाभाष्ये प्रतीकाधिकरणम्॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.