श्रीभाष्यम् 04-01-04 आदित्यादिमत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम्॥

(अधिकरणार्थः – क्रत्वङ्गाश्रितेषूपासनेषु उद्गीथादावेव आदित्यादिदृष्टिः कार्या, न आदित्यादावुद्गीथादिदृष्टिः)

४७५. आदित्यादिमतयश्चाङ्ग उपपत्ते:

(विषयसंशयौ)

एवासौ तपति तमुद्गीथमुपासीत (छा.१.३.१) इत्यादिषु कर्माङ्गाश्रयेषूपासनेषु संशय: – किमुद्गीथादौ कर्माङ्गे आदित्यादिदृष्टि: कर्तव्या, उतादित्यादिषूद्गीथादिदृष्टि:  इति । उत्कृष्टदृष्टिर्निकृष्टे कर्तव्येति न्यायात्, उद्गीथादीनां च फलसाधनभूतकर्माङ्गत्वेनाफलेभ्य आदित्यादिभ्य: उत्कृष्टत्वादादित्यादिषूद्गीथादिदृष्टि:-

(सूत्रार्थतः सिद्धान्तः)

इति प्राप्तेऽभिधीयते – आदित्यादिमतयश्चाङ्गे – इति। चशब्दोऽवधारणे; क्रत्वङ्गे उद्गीथादावादित्यादिदृष्टय एव कार्या:; कुत:? उपपत्ते: – आदित्यादीनामेवोत्कृष्टत्वोपपत्ते:; आदित्यादिदेवताराधनद्वारेण हि कर्मणामपि फलसाधनत्वम्; अतस्तद्दृष्टिरुद्गीथाद्यङ्गे ॥ ६॥

इति श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम्॥४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.