श्रीभाष्यम् 04-01-10 अग्निहोत्राद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये  अग्निहोत्राद्यधिकरणम्

(अधिकरणार्थः – अग्निहोत्रादिकं नित्य-नैमित्तिकरूपं कर्म अनुष्ठेयविद्यार्थत्वात् अवश्यं कर्तव्यमेव)

४८५. अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् १६

(अवान्तरसङ्गतिः)

इतरस्याप्येवमसंश्लेष: (शारी.४-१-१४) इति विद्याबलात्सुकृतस्याप्यसंश्लेष उक्त:,

(पूर्वपक्षः युक्त्या)

अग्निहोत्रादीनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषादनिच्छतोऽननुष्ठाने प्राप्त

(सूत्रतः सिद्धान्तः)

उच्यते, अग्निहोत्रादि तु – इति। तुशब्दस्सुकृतान्तरेभ्यो विशेषणार्थ:;  अग्निहोत्रादि आश्रमधर्मा: फलाश्लेषासम्भवादनुष्ठेया एव; तदसम्भवश्च तत्कार्यार्थत्वात्तेषाम्; विद्याख्यकार्यायैव हि विदुषोऽग्निहोत्राद्यनुष्ठानम्; कथमिदमवगम्यते? तद्दर्शनात्; दृश्यते हि तमेतं वेदानुवचनेन ब्राह्मणा: विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.६.५.२२) इत्यादिनाऽग्निहोत्रादीनां विद्यासाधनत्वम्।

(कर्मणामपि यावदायुषता)

विद्यायाश्चाप्रयाणादभ्यासाधेयातिशयाया अहरहरुत्पाद्यत्वात् तदुत्पत्त्यर्थं आश्रमकर्मापि अहरहरनुष्ठेयमेव; अन्यथाऽऽश्रमकर्मलोपे दूषितान्त: करणस्य विद्योत्पत्तिरेव न स्यात्॥१६॥

(सुहृदः साधुकृत्यां इति श्रुतेर्विषयकल्पनम्)

यदि अग्निहोत्रादिसाधुकृत्या: विद्योत्पत्त्यर्था:, विद्योत्पत्ते: प्राचीनं च सुकृतं  यावत्सम्पातमुषित्वा (छा.५.१०.५) प्राप्यान्तं कर्मण: (बृ.६.४.६) इत्यनुभवेन विनष्टम्, भुक्तशिष्टं च प्रारब्धफलम्;  सुहृदस्साधुकृत्याम् इत्यस्य को विषय:? तत्राह-

४८६. अतोऽन्यापि ह्येकेषामुभयो: १७॥

अत: – अग्निहोत्रादिसाधुकृत्याया: विद्योत्पत्त्यर्थाया: अन्यापि विद्याधिगमात्पूर्वोत्तरयोः उभयोरपि पुण्यकर्मणो: प्रबलकर्मप्रतिबद्धफला साधुकृत्याऽनन्ता: सम्भवत्येव;  तद्विषयमिदमेकेषां शाखिनां वचनं  तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्याम् इति । विद्ययाऽश्लेषविनाशश्रुतिश्च तद्विषया ॥१७॥

(सुहृदः इति श्रुतेः उक्तो विषयः पूर्वसिद्ध इति स्मरणम्)

अनुष्ठितस्यापि कर्मण: फलप्रतिबन्धसम्भवं पूर्वोक्तं स्मारयति –

४८७. यदेव विद्ययेति हि १८

यदेव विद्यया करोति..तदेव वीर्यवत्तरम् (छा.१.१०) इत्युद्गीथविद्याया: क्रतुफलाप्रतिबन्धफलत्ववचनेनानुष्ठितस्यापि कर्मण: फलप्रतिबन्धस्सूच्यते हि । अतो विदुषोऽनुष्ठितप्रतिबद्धफलविषयं सुहृदस्साधुकृत्याम् इति शाट्यायनकम् ॥१८॥

इति श्रीशारीरकमीमांसाभाष्ये  अग्निहोत्राद्यधिकरणम् ॥१०॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.