श्रीभाष्यम् 04-01-06 आप्रयाणाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आप्रयाणाधिकरणम्॥६॥

(अधिकरणार्थः मोक्षोपायभूतं ध्यानं देहपातं यावत् प्रत्यहमनुवर्तनीयम्, न तु एकस्मिन्नेवाहनि निर्वर्त्यम्)

४८१. आप्रयाणात्तत्रापि हि दृष्टम् १२

(अधिकरणीयः संशयः)

तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव संपाद्यम्, उताप्रयाणात्प्रत्यहं अनुवर्तनीयमिति विशये

(युक्त्या पूर्वःपक्षः)

एकस्मिन्नेवाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम्

(सिद्धान्तः सूत्रतः)

इति प्राप्त उच्यते – आप्रयाणात् – इति। आमरणादनुवर्तनीयम्; कुत:? तत्रापि हि दृष्टम् – उपासनोद्योगप्रभृत्याप्रयाणान्मध्ये य: काल: तत्र सर्वत्रापि दृष्टमुपासनं,  खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते (छा.८.१५.१) इति॥१२॥

इति श्रीशारीरकमीमांसाभाष्ये आप्रयाणाधिकरणम्॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.