भीष्मपर्वम् अध्यायः 106-117

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

106-अध्यायः

सञ्जय उवाच||

अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् |

शिखण्डिनमथोवाच समभ्येहि पितामहम् ||१||

न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन |

अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ||२||

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ |

अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ||३||

धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः |

हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ||४||

विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः |

अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ||५||

नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् |

तथेतराणि सैन्यानि सर्वाण्येव विशां पते ||६||

समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ||६||

प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् |

यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ||७||

चित्रसेनो महाराज चेकितानं समभ्ययात् |

भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ||८||

धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् |

त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् ||९||

भीमसेनं सुसङ्क्रुद्धं गाङ्गेयस्य वधैषिणम् |

त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ||१०||

तथैव नकुलं वीरं किरन्तं सायकान्बहून् |

विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ||११||

सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति |

वारयामास सङ्क्रुद्धः कृपः शारद्वतो युधि ||१२||

राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् |

भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली ||१३||

सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् |

अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ||१४||

सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् ||१४||

विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ |

अश्वत्थामा ततः क्रुद्धो वारयामास भारत ||१५||

तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् |

भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ||१६||

अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् |

भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश ||१७||

दुःशासनो महेष्वासो वारयामास संयुगे ||१७||

अन्ये च तावका योधाः पाण्डवानां महारथान् |

भीष्मायाभिमुखं यातान्वारयामासुराहवे ||१८||

धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः |

अभिद्रवत संरब्धा भीष्ममेकं महाबलम् ||१९||

एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः |

अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः ||२०||

अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः |

किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः ||२१||

इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः |

अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ||२२||

आगच्छतस्तान्समरे वार्योघान्प्रबलानिव |

न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ||२३||

दुःशासनो महाराज भयं त्यक्त्वा महारथः |

भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् ||२४||

तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति |

अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान्महारथान् ||२५||

तत्राद्भुतमपश्याम चित्ररूपं विशां पते |

दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत ||२६||

यथा वारयते वेला क्षुभितं वै महार्णवम् |

तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् ||२७||

उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ |

उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ||२८||

तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ |

समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा ||२९||

दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः |

वासुदेवं च विंशत्या ताडयामास संयुगे ||३०||

ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् |

दुःशासनं शतेनाजौ नाराचानां समार्पयत् ||३१||

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||३१||

दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः |

ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः ||३२||

ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः |

यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ||३३||

सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना |

व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ||३४||

दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः |

पर्वणीव सुसङ्क्रुद्धो राहुरुग्रो निशाकरम् ||३५||

पीड्यमानो बलवता पुत्रस्तव विशां पते |

विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ||३६||

तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी |

आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः ||३७||

सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः |

अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् ||३८||

तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः |

अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ||३९||

अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव |

यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ||४०||

पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ||४०||

ततः क्रुद्धो रणे पार्थः शरान्सन्धाय कार्मुके |

प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् ||४१||

न्यमज्जंस्ते महाराज तस्य काये महात्मनः |

यथा हंसा महाराज तडागं प्राप्य भारत ||४२||

पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना |

हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् ||४३||

अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ||४३||

प्रतिलभ्य ततः सञ्ज्ञां पुत्रस्तव विशां पते |

अवारयत्ततः शूरो भूय एव पराक्रमी ||४४||

शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम् |

निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् ||४५||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

107-अध्यायः

सञ्जय उवाच||

सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा |

आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ||१||

माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः |

आजघान रणे राजन्प्रहसन्निव भारत ||२||

तथैव राक्षसो राजन्माधवं निशितैः शरैः |

अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् ||३||

शैनेयः शरसङ्घं तु प्रेषयामास संयुगे |

राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा ||४||

ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् |

विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ||५||

माधवस्तु भृशं विद्धो राक्षसेन रणे तदा |

धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ||६||

भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः |

ताडयामास समरे तोत्त्रैरिव महागजम् ||७||

विहाय राक्षसं युद्धे शैनेयो रथिनां वरः |

प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ||८||

तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः |

चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ||९||

अथान्यद्धनुरादाय वेगवत्परवीरहा |

भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ||१०||

सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः |

शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ||११||

यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ||११||

तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम् |

सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ||१२||

सा पपात तदा भूमौ महोल्केव हतप्रभा ||१२||

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते |

महता रथवंशेन वारयामास माधवम् ||१३||

तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् |

दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ||१४||

तथा कुरुत कौरव्या यथा वः सात्यको युधि |

न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ||१५||

अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ||१५||

तत्तथेति वचस्तस्य परिगृह्य महारथाः |

शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ||१६||

अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे |

काम्बोजराजो बलवान्वारयामास संयुगे ||१७||

आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः |

पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ||१८||

सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः |

सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ||१९||

तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे |

यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः ||२०||

विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् |

भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ||२१||

अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः |

ततः प्रववृते युद्धं तव तेषां च भारत ||२२||

विराटो दशभिर्भल्लैराजघान परन्तप |

यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ||२३||

द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा |

गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ||२४||

अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः |

विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ||२५||

तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् |

यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ||२६||

सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् |

यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ||२७||

कृपश्च समरे राजन्माद्रीपुत्रं महारथम् |

आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ||२८||

तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः |

अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ||२९||

सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् |

माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ||३०||

आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ||३०||

तथैव पाण्डवो राजञ्शारद्वतममर्षणम् |

आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ||३१||

तयोर्युद्धं समभवद्घोररूपं भयावहम् ||३१||

नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः |

विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ||३२||

नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना |

विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ||३३||

तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ |

अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ||३४||

घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् |

दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ||३५||

हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् |

आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ||३६||

भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः |

षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ||३७||

धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् |

हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ||३८||

वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः |

पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ||३९||

तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः |

विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ||४०||

तयोः समभवद्युद्धं भीष्महेतोर्महारणे |

अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ||४१||

भीमसेनमथायान्तं भीष्मं प्रति महाबलम् |

भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ||४२||

सौमदत्तिरथो भीममाजघान स्तनान्तरे |

नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ||४३||

उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् |

स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ||४४||

तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान् |

अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ||४५||

भीमो भीष्मवधाकान्ष्की सौमदत्तिं महारथम् |

तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ||४६||

कृतप्रतिकृते यत्तौ योधयामासतू रणे ||४६||

युधिष्ठिरं महाराज महत्या सेनया वृतम् |

भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ||४७||

द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् |

श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ||४८||

सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे |

द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ||४९||

चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर |

चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ||५०||

भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः |

चेकितानं परं शक्त्या योधयामास भारत ||५१||

तथैव चेकितानोऽपि चित्रसेनमयोधयत् |

तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ||५२||

अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते |

विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ||५३||

दुःशासनोऽपि परया शक्त्या पार्थमवारयत् |

कथं भीष्मं परो हन्यादिति निश्चित्य भारत ||५४||

सा वध्यमाना समरे पुत्रस्य तव वाहिनी |

लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ||५५||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

108-अध्यायः

सञ्जय उवाच||

अथ वीरो महेष्वासो मत्तवारणविक्रमः |

समादाय महच्चापं मत्तवारणवारणम् ||१||

विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् |

पृतनां पाण्डवेयानां पातयानो महारथः ||२||

निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् |

प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ||३||

अयं स दिवसस्तात यत्र पार्थो महारथः |

जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ||४||

उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे |

योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ||५||

दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः |

नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ||६||

नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः |

रसते व्यथते भूमिरनुष्टनति वाहनम् ||७||

कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः |

शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् ||८||

पपात महती चोल्का मध्येनादित्यमण्डलात् |

सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ||९||

परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् |

वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ||१०||

देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः |

कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ||११||

अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् |

अवाक्षिराश्च भगवानुदतिष्ठत चन्द्रमाः ||१२||

वपूंषि च नरेन्द्राणां विगतानीव लक्षये |

धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ||१३||

सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् |

पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ||१४||

ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे |

अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ||१५||

हृष्यन्ति रोमकूपानि सीदतीव च मे मनः |

चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ||१६||

तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् |

पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ||१७||

अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् |

स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ||१८||

अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः |

न चामङ्गलकेतोः स प्रहरेदापगासुतः ||१९||

एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् |

अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ||२०||

युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः |

मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ||२१||

मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः |

दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ||२२||

अजेयः समरे चैव देवैरपि सवासवैः |

बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ||२३||

विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः |

तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ||२४||

पश्य चैतन्महाबाहो वैशसं समुपस्थितम् |

हेमचित्राणि शूराणां महान्ति च शुभानि च ||२५||

कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः |

छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ||२६||

प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः |

वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना ||२७||

नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः |

याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ||२८||

हयनागरथावर्तां महाघोरां सुदुस्तराम् |

रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः ||२९||

ब्रह्मण्यता दमो दानं तपश्च चरितं महत् |

इहैव दृश्यते राज्ञो भ्राता यस्य धनञ्जयः ||३०||

भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ |

वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ||३१||

तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः |

तपोदग्धशरीरस्य कोपो दहति भारतान् ||३२||

एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः |

दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ||३३||

एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना |

महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ||३४||

हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे |

याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ||३५||

दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः |

समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ||३६||

सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ |

परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् ||३७||

उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः |

एष गच्छत्यनीकानि द्वितीय इव फल्गुनः ||३८||

उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः |

पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् ||३९||

को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः |

क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे ||४०||

एष चापि रणे भीष्मो दहते वै महाचमूम् |

युद्धे सुसदृशस्तात यमस्य वरुणस्य च ||४१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

109-अध्यायः

सञ्जय उवाच||

भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः |

विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ||१||

चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा |

दशैते तावका योधा भीमसेनमयोधयन् ||२||

महत्या सेनया युक्ता नानादेशसमुत्थया |

भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ||३||

शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् |

कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ||४||

चित्रसेनो विकर्णश्च भगदत्तश्च मारिष |

दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ||५||

सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् |

विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ||६||

दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ||६||

स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् |

प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ||७||

विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ||७||

शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः |

कृपस्य सशरं चापं मध्ये चिच्छेद भारत ||८||

अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ||८||

विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् |

दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ||९||

विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् |

विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ||१०||

अथान्यद्धनुरादाय गौतमो रथिनां वरः |

भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ||११||

स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः |

ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ||१२||

गौतमं ताडयामास शरैर्बहुभिराहवे ||१२||

सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः |

प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ||१३||

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |

शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ||१४||

तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत |

भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ||१५||

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः |

चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ||१६||

अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः |

महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ||१७||

विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ||१७||

नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् |

स सन्धाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ||१८||

भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ||१८||

कृपश्च कृतवर्मा च भगदत्तश्च मारिष |

विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ||१९||

दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् |

भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ||२०||

स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः |

शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ||२१||

तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः |

सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ||२२||

विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् |

मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||२३||

तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः |

ताडयामास समरे सिंहवच्च ननाद च ||२४||

ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् |

त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ||२५||

सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे |

पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ||२६||

शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः |

प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ||२७||

ततस्तु सशरं चापं सात्वतस्य महात्मनः |

क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ||२८||

अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् |

आजघान भ्रुवोर्मध्ये नाराचेन परन्तप ||२९||

भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः |

भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ||३०||

द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् |

ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ||३१||

स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः |

मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ||३२||

ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् |

प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ||३३||

तस्य शक्तिं महावेगां भगदत्तो महारथः |

चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ||३४||

तोमरं सैन्धवो राजा पट्टिशं च महाभुजः |

शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ||३५||

अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् |

भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ||३६||

तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः |

पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ||३७||

स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः |

मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ||३८||

शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे |

तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ||३९||

भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् |

तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ||४०||

ततो धनञ्जयस्तत्र वर्तमाने महारणे |

जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ||४१||

निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ||४१||

तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ |

नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ ||४२||

अथार्जुनो रणे भीष्मं योधयन्वै महारथम् |

भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ||४३||

आससाद रणे योधांस्तावकान्दश भारत |

ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ||४४||

बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ||४४||

ततो दुर्योधनो राजा सुशर्माणमचोदयत् |

अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ||४५||

सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः |

जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ||४६||

तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः |

अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ||४७||

रथैरनेकसाहस्रैः परिवव्रे समन्ततः |

ततः प्रववृते युद्धमर्जुनस्य परैः सह ||४८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

110-अध्यायः

सञ्जय उवाच||

अर्जुनस्तु रणे शल्यं यतमानं महारथम् |

छादयामास समरे शरैः संनतपर्वभिः ||१||

सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत |

प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ||२||

चित्रसेनं विकर्णं च कृतवर्माणमेव च |

दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ||३||

एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः |

शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ||४||

जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः |

भीमं विव्याध तरसा चित्रसेनरथे स्थितः ||५||

शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः |

विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ||६||

चित्रसेनादयश्चैव पुत्रास्तव विशां पते |

पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ||७||

आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ||७||

तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ |

अपीडयेतां समरे त्रिगर्तानां महद्बलम् ||८||

सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः |

ननाद बलवन्नादं नादयन्वै नभस्तलम् ||९||

अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ |

विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ||१०||

तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ |

क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् ||११||

आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ ||११||

छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे |

पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ||१२||

रथाश्च बहवो भग्ना हयाश्च शतशो हताः |

गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ||१३||

रथिनः सादिनश्चैव तत्र तत्र निसूदिताः |

दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः ||१४||

हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः |

रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ||१५||

छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः |

अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ||१६||

केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा |

उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ||१७||

तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः |

ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ||१८||

तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् |

शरैः संवार्य तान्वीरान्निजघान बलं तव ||१९||

पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् |

गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये ||२०||

कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः |

विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा ||२१||

ततो भीमो महेष्वासः फल्गुनश्च महारथः |

कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ||२२||

ततो बर्हिणवाजानामयुतान्यर्बुदानि च |

धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे ||२३||

ततस्ताञ्शरजालेन संनिवार्य महारथान् |

पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ||२४||

शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः |

आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ||२५||

तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः |

अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ||२६||

अथान्यद्धनुरादाय समरे भारसाधनम् |

मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ||२७||

त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः |

भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ||२८||

ततो द्रोणो महाराज मागधश्च महारथः |

दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ||२९||

यत्र पार्थो महाराज भीमसेनश्च पाण्डवः |

कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ||३०||

जयत्सेनस्तु समरे भीमं भीमायुधं युवा |

विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ||३१||

तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः |

सारथिं चास्य भल्लेन रथनीडादपाहरत् ||३२||

उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः |

मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ||३३||

द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः |

विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः ||३४||

तं भीमः समरश्लाघी गुरुं पितृसमं रणे |

विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ||३५||

अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः |

व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ||३६||

ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः |

अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ ||३७||

तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः |

अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ||३८||

शिखण्डी तु समासाद्य भारतानां पितामहम् |

अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् ||३९||

युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् |

अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः ||४०||

तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् |

शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ||४१||

ततः प्रववृते युद्धं कौरवाणां भयावहम् |

तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ||४२||

तावकानां रणे भीष्मो ग्लह आसीद्विशां पते |

तत्र हि द्यूतमायातं विजयायेतराय वा ||४३||

धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् |

अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः ||४४||

सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी |

भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ||४५||

भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् |

आपतन्तीं महाराज वेलामिव महोदधिः ||४६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

111-अध्यायः

धृतराष्ट्र उवाच||

कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय |

अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः ||१||

कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् |

आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ||२||

सञ्जय उवाच||

कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत |

यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः ||३||

प्रेषिताः परलोकाय परमास्त्रैः किरीटिना |

अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः ||४||

यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः |

पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ||५||

कुरुभिः सहितं भीष्मं युध्यमानं महारथम् |

अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ||६||

दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे |

अवर्तत महारौद्रः सततं समितिक्षयः ||७||

तस्मिन्नयुतशो राजन्भूयश्च स परन्तपः |

भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् ||८||

येषामज्ञातकल्पानि नामगोत्राणि पार्थिव |

ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ||९||

दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् |

निरविद्यत धर्मात्मा जीवितेन परन्तपः ||१०||

स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे |

न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति ||११||

चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव |

अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ||१२||

युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद |

शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ||१३||

निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत |

घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ||१४||

तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा |

मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ||१५||

तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः |

भीष्मं प्रतिययौ यत्तः सङ्ग्रामे सह सृञ्जयैः ||१६||

धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः |

श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ||१७||

अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे |

रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ||१८||

अयं चापि महेष्वासः पार्षतो वाहिनीपतिः |

भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ||१९||

न वै भीष्माद्भयं किञ्चित्कर्तव्यं युधि सृञ्जयाः |

ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ||२०||

तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः |

ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः ||२१||

शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् |

भीष्मस्य पातने यत्नं परमं ते समास्थिताः ||२२||

ततस्तव सुतादिष्टा नानाजनपदेश्वराः |

द्रोणेन सहपुत्रेण सहसेना महाबलाः ||२३||

दुःशासनश्च बलवान्सह सर्वैः सहोदरैः |

भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा ||२४||

ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् |

शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ||२५||

चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः |

ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ||२६||

द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् |

युधामन्युः सहामात्यं दुर्योधनमयोधयत् ||२७||

विराटस्तु सहानीकः सहसेनं जयद्रथम् |

वृद्धक्षत्रस्य दायादमाससाद परन्तपः ||२८||

मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः |

भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् ||२९||

अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् |

द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः ||३०||

कर्णिकारध्वजं चापि सिंहकेतुररिंदमः |

प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ||३१||

शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् |

राजभिः समरे सार्धमभिपेतुर्जिघांसवः ||३२||

तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे |

सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत ||३३||

तान्यनीकान्यनीकेषु समसज्जन्त भारत |

तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ||३४||

ततस्तेषां प्रयततामन्योन्यमभिधावताम् |

प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत ||३५||

शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः |

सिंहनादैश्च सैन्यानां दारुणः समपद्यत ||३६||

सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा |

वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ||३७||

रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः |

धनुषां चैव निर्घोषो दारुणः समपद्यत ||३८||

बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः |

रथगोषश्च सञ्जग्मुः सेनयोरुभयोरपि ||३९||

प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् |

निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ||४०||

अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे |

कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः ||४१||

तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह |

भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ||४२||

तयोः समागमो घोरो बभूव युधि भारत |

अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे ||४३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

112-अध्यायः

सञ्जय उवाच||

अभिमन्युर्महाराज तव पुत्रमयोधयत् |

महत्या सेनया युक्तो भीष्महेतोः पराक्रमी ||१||

दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः |

आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ||२||

तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् |

प्रेषयामास सङ्क्रुद्धो दुर्योधनरथं प्रति ||३||

तामापतन्तीं सहसा घोररूपां विशां पते |

द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ||४||

तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः |

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||५||

पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे |

दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ||६||

तद्युद्धमभवद्घोरं चित्ररूपं च भारत |

ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् ||७||

भीष्मस्य निधनार्थाय पार्थस्य विजयाय च |

युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ||८||

सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः |

आजघानोरसि क्रुद्धो नाराचेन परन्तपः ||९||

शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत |

अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ||१०||

अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः |

त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ||११||

सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः |

द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ||१२||

पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे |

बहुधा दारयां चक्रे महेष्वासं महारथम् ||१३||

तथैव पौरवं युद्धे धृष्टकेतुर्महारथः |

त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ||१४||

पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः |

ननाद बलवन्नादं विव्याध दशभिः शरैः ||१५||

सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः |

आजघान महाराज त्रिसप्तत्या शिलीमुखैः ||१६||

तौ तु तत्र महेष्वासौ महामात्रौ महारथौ |

महता शरवर्षेण परस्परमवर्षताम् ||१७||

अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत |

विरथावसियुद्धाय सङ्गतौ तौ महारथौ ||१८||

आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते |

तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ||१९||

प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ |

वाशितासङ्गमे यत्तौ सिंहाविव महावने ||२०||

मण्डलानि विचित्राणि गतप्रत्यागतानि च |

चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ||२१||

पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना |

ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||२२||

चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् |

आजघान शिताग्रेण जत्रुदेशे महासिना ||२३||

तावन्योन्यं महाराज समासाद्य महाहवे |

अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ||२४||

ततः स्वरथमारोप्य पौरवं तनयस्तव |

जयत्सेनो रथे राजन्नपोवाह रणाजिरात् ||२५||

धृष्टकेतुं च समरे माद्रीपुत्रः परन्तपः |

अपोवाह रणे राजन्सहदेवः प्रतापवान् ||२६||

चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः |

पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ||२७||

सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते |

दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ||२८||

चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् |

आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत ||२९||

भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ||२९||

सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् |

आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ||३०||

पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ||३०||

बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः |

नाकम्पयत सङ्ग्रामे विव्याध च पुनः पुनः ||३१||

कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः |

आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ||३२||

सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः |

फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ||३३||

तयोर्युद्धं समभवद्भीष्महेतोः परन्तप |

संरब्धयोर्महाराज समरे चित्रयोधिनोः ||३४||

यथा देवासुरे युद्धे मयवासवयोरभूत् ||३४||

भीमसेनो गजानीकं योधयन्बह्वशोभत |

यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ||३५||

ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः |

निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम् ||३६||

गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः |

विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ||३७||

युधिष्ठिरो महेष्वासो मद्रराजानमाहवे |

महत्या सेनया गुप्तं पीडयामास सङ्गतः ||३८||

मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् |

पीडयामास संरब्धो भीष्महेतोः पराक्रमी ||३९||

विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः |

नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ||४०||

विराटश्च महाराज सैन्धवं वाहिनीमुखे |

त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ||४१||

चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ |

रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ ||४२||

द्रोणः पाञ्चालपुत्रेण समागम्य महारणे |

महासमुदयं चक्रे शरैः संनतपर्वभिः ||४३||

ततो द्रोणो महाराज पार्षतस्य महद्धनुः |

छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ||४४||

सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा |

द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ||४५||

ताञ्शराञ्शरसङ्घैस्तु संनिवार्य महारथः |

द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ||४६||

तस्य क्रुद्धो महाराज पार्षतः परवीरहा |

द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ||४७||

तामापतन्तीं सहसा हेमपट्टविभूषिताम् |

शरैः पञ्चाशता द्रोणो वारयामास संयुगे ||४८||

सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः |

चूर्णीकृता विशीर्यन्ती पपात वसुधातले ||४९||

गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः |

द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ||५०||

तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत |

पार्षतं च महेष्वासं पीडयामास संयुगे ||५१||

एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत् |

भीष्मं प्रति महाराज घोररूपं भयानकम् ||५२||

अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः |

अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ||५३||

प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् |

त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ||५४||

तमापतन्तं सहसा महेन्द्रगजसंनिभम् |

परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ||५५||

ततो गजगतो राजा भगदत्तः प्रतापवान् |

अर्जुनं शरवर्षेण वारयामास संयुगे ||५६||

अर्जुनस्तु रणे नागमायान्तं रजतोपमम् |

विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ||५७||

शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् |

भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ||५८||

प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज |

प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ||५९||

ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् |

शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ||६०||

ततस्ते तावकाः शूराः पाण्डवं रभसं रणे |

सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ||६१||

नानाविधान्यनीकानि पुत्राणां ते जनाधिप |

अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ||६२||

शिखण्डी तु समासाद्य भरतानां पितामहम् |

इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ||६३||

सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् |

न्यवारयत सैन्यं च पाण्डवानां महारथः ||६४||

रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः |

शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ||६५||

यथा हि सुमहानग्निः कक्षे चरति सानिलः |

तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ||६६||

सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः |

नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ||६७||

पातयन्रथिनो राजन्गजांश्च सह सादिभिः |

मुण्डतालवनानीव चकार स रथव्रजान् ||६८||

निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे |

चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ||६९||

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |

निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ||७०||

अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर |

नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ||७१||

निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः |

वातायमानान्पश्याम ह्रियमाणान्विशां पते ||७२||

चेदिकाशिकरूषाणां सहस्राणि चतुर्दश |

महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ||७३||

अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः |

सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ||७४||

जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ||७४||

न तत्रासीन्महाराज सोमकानां महारथः |

यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे ||७५||

तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति |

नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ||७६||

न कश्चिदेनं समरे प्रत्युद्याति महारथः |

ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ||७७||

शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ||७७||

शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ |

दशभिर्दशभिर्बाणैराजघान महाहवे ||७८||

शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा |

अवैक्षत कटाक्षेण निर्दहन्निव भारत ||७९||

स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः |

न जघान रणे भीष्मः स च तं नावबुद्धवान् ||८०||

अर्जुनस्तु महाराज शिखण्डिनमभाषत |

अभित्वरस्व त्वरितो जहि चैनं पितामहम् ||८१||

किं ते विवक्षया वीर जहि भीष्मं महारथम् |

न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे बले ||८२||

यः शक्तः समरे भीष्मं योधयेत पितामहम् |

ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ||८३||

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ |

शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ||८४||

अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव |

अर्जुनं समरे क्रुद्धं वारयामास सायकैः ||८५||

तथैव च चमूं सर्वां पाण्डवानां महारथः |

अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ||८६||

तथैव पाण्डवा राजन्सैन्येन महता वृताः |

भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ||८७||

स समन्तात्परिवृतो भारतो भरतर्षभ |

निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ||८८||

तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् |

अयोधयत यत्पार्थं जुगोप च यतव्रतम् ||८९||

कर्मणा तेन समरे तव पुत्रस्य धन्विनः |

दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ||९०||

यदेकः समरे पार्थान्सानुगान्समयोधयत् |

न चैनं पाण्डवा युद्धे वायरामासुरुल्बणम् ||९१||

दुःशासनेन समरे रथिनो विरथीकृताः |

सादिनश्च महाराज दन्तिनश्च महाबलाः ||९२||

विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले |

शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ||९३||

यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः |

तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ||९४||

तं भारतमहामात्रं पाण्डवानां महारथः |

जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथञ्चन ||९५||

ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ||९५||

स हि तं समरे राजन्विजित्य विजयोऽर्जुनः |

भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ||९६||

विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः |

पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः ||९७||

अर्जुनं च रणे राजन्योधयन्स व्यराजत ||९७||

शिखण्डी तु रणे राजन्विव्याधैव पितामहम् |

शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ||९८||

न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर |

स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ||९९||

उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति |

तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ||१००||

तं क्षत्रिया महाराज ददृशुर्घोरमाहवे |

भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ||१०१||

ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष |

अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रथैः ||१०२||

भीष्मो वः समरे सर्वान्पलयिष्यति धर्मवित् |

ते भयं सुमहत्त्वक्त्वा पाण्डवान्प्रतियुध्यत ||१०३||

एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् |

सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ||१०४||

त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् |

किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः ||१०५||

तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ||१०५||

अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् |

सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ||१०६||

तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः |

अर्जुनं प्रति संयत्ता बलवन्तो महारथाः ||१०७||

ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह |

अभिपेतुर्निषादाश्च सौवीराश्च महारणे ||१०८||

बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः |

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||१०९||

शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह |

अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ||११०||

स तान्सर्वान्सहानीकान्महाराज महारथान् |

दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः ||१११||

स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः |

शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः ||११२||

तस्य बाणसहस्राणि सृजतो दृढधन्विनः |

दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ||११३||

ते शरार्ता महाराज विप्रकीर्णरथध्वजाः |

नाब्यवर्तन्त राजानः सहिता वानरध्वजम् ||११४||

सध्वजा रथिनः पेतुर्हयारोहा हयैः सह |

गजाः सह गजारोहैः किरीटिशरताडिताः ||११५||

ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुन्धरा |

विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ||११६||

अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् |

दुःशासनाय समरे प्रेषयामास सायकान् ||११७||

ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः |

धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ||११८||

हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ||११८||

विविंशतिं च विंशत्या विरथं कृतवान्प्रभो |

आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ||११९||

कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः |

चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ||१२०||

एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष |

दुःशासनो विकर्णश्च तथैव च विविंशतिः ||१२१||

सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना ||१२१||

पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् |

प्रजज्वाल रणे पार्थो विधूम इव पावकः ||१२२||

तथैव शरवर्षेण भास्करो रश्मिवानिव |

अन्यानपि महाराज पातयामास पार्थिवान् ||१२३||

पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् |

प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम् ||१२४||

मध्येन कुरुसैन्यानां पाण्डवानां च भारत ||१२४||

गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः |

रथाश्च निहता नागैर्नागा हयपदातिभिः ||१२५||

अन्तरा छिध्यमानानि शरीराणि शिरांसि च |

निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ||१२६||

छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः |

पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ||१२७||

रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः |

पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ||१२८||

गजाश्वरथसङ्घाश्च परिपेतुः समन्ततः |

विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ||१२९||

तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् |

छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ||१३०||

श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह |

प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ||१३१||

ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः |

दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ||१३२||

काञ्चनानि च दामानि पताकाश्च महाधनाः |

धूमायमाना दृश्यन्ते सहसा मारुतेरिताः ||१३३||

श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः |

विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः ||१३४||

सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ||१३४||

क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः |

समन्ततो व्यदृश्यन्त पतिता धरणीतले ||१३५||

ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् |

अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ||१३६||

तं शिखण्डी रणे यत्तमभ्यधावत दंशितः |

सञ्जहार ततो भीष्मस्तदस्त्रं पावकोपमम् ||१३७||

एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः |

निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ||१३८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

113-अध्यायः

सञ्जय उवाच||

एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु |

ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ||१||

न ह्यनीकमनीकेन समसज्जत सङ्कुले |

न रथा रथिभिः सार्धं न पदाताः पदातिभिः ||२||

अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः |

महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ||३||

नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः |

क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ||४||

ततः शल्यः कृपश्चैव चित्रसेनश्च भारत |

दुःशासनो विकर्णश्च रथानास्थाय सत्वराः ||५||

पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ||५||

सा वध्यमाना समरे पाण्डुसेना महात्मभिः |

त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले ||६||

यथा हि शैशिरः कालो गवां मर्माणि कृन्तति |

तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत ||७||

अतीव तव सैन्यस्य पार्थेन च महात्मना |

नगमेघप्रतीकाशाः पातिता बहुधा गजाः ||८||

मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः |

इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ||९||

पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः |

आबद्धाभरणैः कायैर्निहतानां महात्मनाम् ||१०||

छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः |

तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ||११||

भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ||११||

ते पराक्रान्तमालोक्य राजन्युधि पितामहम् |

न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः ||१२||

इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् |

पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ||१३||

पाण्डवापि महाराज स्मरन्तो विविधान्बहून् |

क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ||१४||

भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः |

तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ||१५||

सेनापतिस्तु समरे प्राह सेनां महारथः |

अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ||१६||

सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः |

अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः ||१७||

वध्यमानस्ततो राजन्पिता शान्तनवस्तव |

अमर्षवशमापन्नो योधयामास सृञ्जयान् ||१८||

तस्य कीर्तिमतस्तात पुरा रामेण धीमता |

सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी ||१९||

स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् |

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ||२०||

भीष्मो दश सहस्राणि जघान परवीरहा ||२०||

तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ |

भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे ||२१||

गजाश्वममितं हत्वा हताः सप्त महारथाः ||२१||

हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः |

नराणां च महायुद्धे सहस्राणि चतुर्दश ||२२||

तथा दन्तिसहस्रं च हयानामयुतं पुनः |

शिक्षाबलेन निहतं पित्रा तव विशां पते ||२३||

ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् |

विराटस्य प्रियो भ्राता शतानीको निपातितः ||२४||

शतानीकं च समरे हत्वा भीष्मः प्रतापवान् |

सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् ||२५||

ये च केचन पार्थानामभियाता धनञ्जयम् |

राजानो भीष्ममासाद्य गतास्ते यमसादनम् ||२६||

एवं दश दिशो भीष्मः शरजालैः समन्ततः |

अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ||२७||

स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि |

सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ||२८||

न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम् |

मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ||२९||

यथा दैत्यचमूं शक्रस्तापयामास संयुगे |

तथा भीष्मः पाण्डवेयांस्तापयामास भारत ||३०||

तथा च तं पराक्रान्तमालोक्य मधुसूदनः |

उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ||३१||

एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः |

नानिहत्य बलादेनं विजयस्ते भविष्यति ||३२||

यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः |

न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ||३३||

ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः |

सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ||३४||

स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् |

शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् ||३५||

तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् |

पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ||३६||

यमौ च चेकितानश्च केकयाः पञ्च चैव ह |

सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः ||३७||

द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् |

सुशर्मा च विराटश्च पाण्डवेया महाबलाः ||३८||

एते चान्ये च बहवः पीडिता भीष्मसायकैः |

समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ||३९||

ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् |

भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ||४०||

ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् |

भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ||४१||

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः |

विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ||४२||

दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ||४२||

अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः |

दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ||४३||

ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः |

बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः ||४४||

विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः |

पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ||४५||

कृत्वा शरविघातं च क्रीडन्निव पितामहः ||४५||

नाभिसन्धत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः |

स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः ||४६||

जघान द्रुपदानीके रथान्सप्त महारथः ||४६||

ततः किलकिलाशब्दः क्षणेन समपद्यत |

मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ||४७||

ते वराश्वरथव्रातैर्वारणैः सपदातिभिः |

तमेकं छादयामासुर्मेघा इव दिवाकरम् ||४८||

भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ||४८||

ततस्तस्य च तेषां च युद्धे देवासुरोपमे |

किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् ||४९||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

114-अध्यायः

सञ्जय उवाच||

एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् |

विव्यधुः समरे भीष्मं परिवार्य समन्ततः ||१||

शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः |

मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः ||२||

शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः |

नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत ||३||

अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ||३||

स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा |

विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु ||४||

स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः |

नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः ||५||

चित्रचापमहाज्वालो वीरक्षयमहेन्धनः |

युगान्ताग्निसमो भीष्मः परेषां समपद्यत ||६||

निपत्य रथसङ्घानामन्तरेण विनिःसृतः |

दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् ||७||

ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च |

पाण्डवानीकिनीमध्यमाससाद स वेगितः ||८||

ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् |

द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ||९||

भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः |

षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः ||१०||

तस्य ते निशितान्बाणान्संनिवार्य महारथाः |

दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ||११||

शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते |

ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः ||१२||

ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत |

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ||१३||

भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः |

द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ||१४||

भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च |

सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ||१५||

उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः |

अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् ||१६||

तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति |

उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये ||१७||

हतानयत गृह्णीत युध्यतापि च कृन्तत |

इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ||१८||

तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः |

अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ||१९||

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः |

विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ||२०||

अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः |

समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ||२१||

तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् |

सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव ||२२||

शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना |

अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे ||२३||

सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ||२३||

सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् |

तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः ||२४||

एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः |

धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः ||२५||

स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन् |

शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् ||२६||

तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति ||२६||

तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव |

समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ||२७||

तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः |

सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् ||२८||

सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना |

मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ||२९||

छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः |

अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः ||३०||

शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् |

यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ||३१||

कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः |

अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ||३२||

पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् |

स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ||३३||

तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ||३३||

एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः |

ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ||३४||

यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् |

तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय ||३५||

तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः |

अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ||३६||

देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः |

पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव ||३७||

न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप |

ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ||३८||

सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते |

पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ||३९||

इति देवगणानां च श्रुत्वा वाक्यं महामनाः |

ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ||४०||

भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ||४०||

शिखण्डी तु महाराज भरतानां पितामहम् |

आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ||४१||

स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः |

नाकम्पत महाराज क्षितिकम्पे यथाचलः ||४२||

ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः |

गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ||४३||

पुनः शरशतेनैनं त्वरमाणो धनञ्जयः |

सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् ||४४||

एवमन्यैरपि भृशं वध्यमानो महारणे |

न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ||४५||

ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत |

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ||४६||

अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे |

सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ||४७||

सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् |

तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् ||४८||

निमेषान्तरमात्रेण आत्तमात्तं महारणे ||४८||

एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि |

ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ||४९||

अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् |

सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ||५०||

एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः |

शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे ||५१||

न चैष शक्यः समरे जेतुं वज्रभृता अपि |

न चापि सहिता वीरा देवदानवराक्षसाः ||५२||

मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः ||५२||

एवं तयोः संवदतोः फल्गुनो निशितैः शरैः |

शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ||५३||

ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत |

अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना ||५४||

वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः |

विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ||५५||

निकृन्तमाना मर्माणि दृढावरणभेदिनः |

मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः ||५६||

ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः |

मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ||५७||

भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः |

ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ||५८||

नाशयन्तीव मे प्राणान्यमदूता इवाहिताः |

गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ||५९||

कृन्तन्ति मम गात्राणि माघमासे गवामिव |

अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ||६०||

सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः |

वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ||६१||

इति ब्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम् |

सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत ||६२||

तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् |

पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ||६३||

चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् |

खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा ||६४||

तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः |

रथादनवरूढस्य तदद्भुतमिवाभवत् ||६५||

विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् |

अभिद्रवत गाङ्गेयं मां वोऽस्तु भयमण्वपि ||६६||

अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः |

पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा ||६७||

वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः |

सिंहनादस्ततो घोरः पाण्डवानामजायत ||६८||

तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः |

तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे ||६९||

तत्रासीत्तुमुलं युद्धं तावकानां परैः सह |

दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ||७०||

आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव |

सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ||७१||

अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् |

समं च विषमं चैव न प्राज्ञायत किञ्चन ||७२||

योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि |

अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ||७३||

ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः |

मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ||७४||

वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् |

पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् ||७५||

सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः |

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||७६||

शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह |

द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ||७७||

सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ||७७||

ततस्तमेकं बहवः परिवार्य समन्ततः |

परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् ||७८||

निपातयत गृह्णीत विध्यताथ च कर्षत |

इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ||७९||

अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः |

न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् ||८०||

एवं विभो तव पिता शरैर्विशकलीकृतः |

शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात् ||८१||

किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ||८१||

हा हेति दिवि देवानां पार्थिवानां च सर्वशः |

पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः ||८२||

तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् |

सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ||८३||

स पपात महाबाहुर्वसुधामनुनादयन् |

इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ||८४||

धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः ||८४||

शरतल्पे महेष्वासं शयानं पुरुषर्षभम् |

रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ||८५||

अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी |

पतन्स ददृशे चापि खर्वितं च दिवाकरम् ||८६||

सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत |

अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ||८७||

कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः |

कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने ||८८||

स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् |

धारयामास च प्राणान्पतितोऽपि हि भूतले ||८९||

उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः ||८९||

तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता |

महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ||९०||

ततः सम्पातिनो हंसास्त्वरिता मानसौकसः |

आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ||९१||

यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ||९१||

ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः |

अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् ||९२||

ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् |

गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ||९३||

इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः |

भीष्म एव महात्मा सन्संस्थाता दक्षिणायने ||९४||

इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् |

सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ||९५||

तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन |

दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् ||९६||

गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् |

उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः ||९७||

धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया |

ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् ||९८||

तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ||९८||

यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना |

छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ||९९||

धारयिष्ये ततः प्राणानुत्सर्गे नियते सति |

इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः ||१००||

एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि |

पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ||१०१||

तस्मिन्हते महासत्त्वे भरतानाममध्यमे |

न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ||१०२||

संमोहश्चैव तुमुलः कुरूणामभवत्तदा ||१०२||

नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः |

विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ||१०३||

दध्युश्चैव महाराज न युद्धे दधिरे मनः |

ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ||१०४||

अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि |

अभावः सुमहान्राजन्कुरूनागादतन्द्रितः ||१०५||

हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः |

कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ||१०६||

पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् |

सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः ||१०७||

सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ||१०७||

ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः |

आस्फोटयामास भृशं भीमसेनो ननर्त च ||१०८||

सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते |

संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः ||१०९||

प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे |

क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् ||११०||

ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् |

भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ||१११||

महोपनिषदं चैव योगमास्थाय वीर्यवान् |

जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ||११२||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

115-अध्यायः

धृतराष्ट्र उवाच||

कथमासंस्तदा योधा हीना भीष्मेण सञ्जय |

बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ||१||

तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् |

न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे ||२||

ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति |

यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः ||३||

अश्मसारमयं नूनं हृदयं मम सञ्जय |

श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ||४||

पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे |

न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा ||५||

यदद्य निहतेनाजौ भीष्मेण जयमिच्छता |

चेष्टितं नरसिंहेन तन्मे कथय सञ्जय ||६||

सञ्जय उवाच||

सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् |

पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः ||७||

स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा |

भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले ||८||

हा हेति तुमुलः शब्दो भूतानां समपद्यत |

सीमावृक्षे निपतिते कुरूणां समितिक्षये ||९||

उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् |

भीष्मं शन्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ||१०||

कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते ||१०||

खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा |

ररास पृथिवी चैव भीष्मे शान्तनवे हते ||११||

अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः |

इत्यभाषन्त भूतानि शयानं भरतर्षभम् ||१२||

अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा |

ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ||१३||

इति स्म शरतल्पस्थं भरतानाममध्यमम् |

ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः ||१४||

हते शान्तनवे भीष्मे भरतानां पितामहे |

न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव च भारत ||१५||

विवर्णवदनाश्चासन्गतश्रीकाश्च भारत |

अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ||१६||

पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः |

सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् ||१७||

भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ |

अपश्याम रणे राजन्भीमसेनं महाबलम् ||१८||

आक्रीडमानं कौन्तेयं हर्षेण महता युतम् ||१८||

निहत्य समरे शत्रून्महाबलसमन्वितान् |

संमोहश्चापि तुमुलः कुरूणामभवत्तदा ||१९||

कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः |

तथा निपतिते भीष्मे कौरवाणां धुरन्धरे ||२०||

हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत ||२०||

दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव |

उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् ||२१||

भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः |

प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् ||२२||

तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् |

दुःशासनं महाराज किमयं वक्ष्यतीति वै ||२३||

ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः |

द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् ||२४||

स सञ्ज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् |

निवारयामास तदा स्वान्यनीकानि मारिष ||२५||

विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् |

दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् ||२६||

विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः |

विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ||२७||

व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः |

उपतस्थुर्महात्मानं प्रजापतिमिवामराः ||२८||

ते तु भीष्मं समासाद्य शयानं भरतर्षभम् |

अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह ||२९||

अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् |

अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ||३०||

स्वागतं वो महाभागाः स्वागतं वो महारथाः |

तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ||३१||

अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् |

शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ||३२||

ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च |

उपधानानि मुख्यानि नैच्छत्तानि पितामहः ||३३||

अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् |

नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ||३४||

ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् |

धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ||३५||

धनञ्जय महाबाहो शिरसो मेऽस्य लम्बतः |

दीयतामुपधानं वै यद्युक्तमिह मन्यसे ||३६||

स संन्यस्य महच्चापमभिवाद्य पितामहम् |

नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ||३७||

आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर |

प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ||३८||

तमब्रवीच्छान्तनवः शिरो मे तात लम्बते |

उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे ||३९||

शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे ||३९||

त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् |

क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः ||४०||

फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः |

प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः ||४१||

अनुमान्य महात्मानं भरतानाममध्यमम् |

त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ||४२||

अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना |

अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ||४३||

उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् |

कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ||४४||

अनुरूपं शयानस्य पाण्डवोपहितं त्वया |

यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा ||४५||

एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् |

स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ||४६||

एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः |

राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् ||४७||

शयेयमस्यां शय्यायां यावदावर्तनं रवेः |

ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः ||४८||

दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः |

अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा ||४९||

विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि ||४९||

परिखा खन्यतामत्र ममावसदने नृपाः |

उपासिष्ये विवस्वन्तमेवं शरशताचितः ||५०||

उपारमध्वं सङ्ग्रामाद्वैराण्युत्सृज्य पार्थिवाः ||५०||

उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः |

सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः ||५१||

तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा |

दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ||५२||

एवङ्गते न हीदानीं वैद्यैः कार्यमिहास्ति मे |

क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ||५३||

नैष धर्मो महीपालाः शरतल्पगतस्य मे |

एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः ||५४||

तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव |

वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ||५५||

ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः |

स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ||५६||

उपधानं ततो दत्त्वा पितुस्तव जनेश्वर |

सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ||५७||

उपगम्य महात्मानं शयानं शयने शुभे |

तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् ||५८||

विधाय रक्षां भीष्मस्य सर्व एव समन्ततः |

वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ||५९||

निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ||५९||

निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् |

भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् ||६०||

उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् ||६०||

दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः |

अवध्यो मानुषैरेष सत्यसन्धो महारथः ||६१||

अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः |

त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा ||६२||

एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् |

तव प्रसादाद्विजयः क्रोधात्तव पराजयः ||६३||

त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः ||६३||

अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव |

रष्किता समरे नित्यं नित्यं चापि हिते रतः ||६४||

सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ||६४||

एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः |

त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम ||६५||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

116-अध्यायः

सञ्जय उवाच||

व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः |

पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् ||१||

तं वीरशयने वीरं शयानं कुरुसत्तमम् |

अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ||२||

कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः |

स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः ||३||

समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ||३||

तूर्याणि गणिका वारास्तथैव नटनर्तकाः |

उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् ||४||

उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च |

आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ||५||

अन्वासत दुराधर्षं देवव्रतमरिंदमम् |

अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ||६||

सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता |

शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ||७||

विबभौ च नृपाणां सा पितामहमुपासताम् |

देवानामिव देवेशं पितामहमुपासताम् ||८||

भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ |

अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् ||९||

शराभितप्तकायोऽहं शरसन्तापमूर्छितः |

पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत ||१०||

ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः |

भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् ||११||

उपनीतं च तद्दृष्ट्वा भीष्मः शान्तनवोऽब्रवीत् |

नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् ||१२||

उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम् |

प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ||१३||

एवमुक्त्वा शान्तनवो दीनवाक्सर्वपार्थिवान् |

धनञ्जयं महाबाहुमभ्यभाषत भारत ||१४||

अथोपेत्य महाबाहुरभिवाद्य पितामहम् |

अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ||१५||

तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् |

अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् ||१६||

दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः |

मर्माणि परिदूयन्ते वदनं मम शुष्यति ||१७||

ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन |

त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि ||१८||

अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् |

अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ||१९||

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |

वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः ||२०||

ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः |

शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ||२१||

सन्धाय च शरं दीप्तमभिमन्त्र्य महायशाः |

पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ||२२||

अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ||२२||

उत्पपात ततो धारा विमला वारिणः शिवा |

शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ||२३||

अतर्पयत्ततः पार्थः शीतया वारिधारया |

भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः ||२४||

कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः |

विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ||२५||

तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम् |

सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव ||२६||

विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः |

शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् ||२७||

तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् |

सर्वपार्थिववीराणां संनिधौ पूजयन्निव ||२८||

नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन |

कथितो नारदेनासि पूर्वर्षिरमितद्युतिः ||२९||

वासुदेवसहायस्त्वं महत्कर्म करिष्यसि |

यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ||३०||

विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः |

धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ||३१||

मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः |

सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ||३२||

आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः |

जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् ||३३||

न वै श्रुतं धार्तराष्ट्रेण वाक्यं; सम्बोध्यमानं विदुरेण चैव |

द्रोणेन रामेण जनार्दनेन; मुहुर्मुहुः सञ्जयेनापि चोक्तम् ||३४||

परीतबुद्धिर्हि विसञ्ज्ञकल्पो; दुर्योधनो नाभ्यनन्दद्वचो मे |

स शेष्यते वै निहतश्चिराय; शास्त्रातिगो भीमबलाभिभूतः ||३५||

ततः श्रुत्वा तद्वचः कौरवेन्द्रो; दुर्योधनो दीनमना बभूव |

तमब्रवीच्छान्तनवोऽभिवीक्ष्य; निबोध राजन्भव वीतमन्युः ||३६||

दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता |

जलस्य धारा जनिता शीतस्यामृतगन्धिनः ||३७||

एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ||३७||

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् |

ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ||३८||

धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः ||३८||

सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः |

कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन ||३९||

न शक्याः पाण्डवास्तात युद्धे जेतुं कथञ्चन ||३९||

अमानुषाणि कर्माणि यस्यैतानि महात्मनः |

तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना ||४०||

कृतिना समरे राजन्सन्धिस्ते तात युज्यताम् ||४०||

यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि |

तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् ||४१||

यावच्चमूं न ते शेषां शरैः संनतपर्वभिः |

नाशयत्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम् ||४२||

यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः |

नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् ||४३||

न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् |

युधिष्ठिरो हि तावद्वै सन्धिस्ते तात युज्यताम् ||४४||

नकुलः सहदेवश्च भीमसेनश्च पाण्डवः |

यावच्चमूं महाराज नाशयन्ति न सर्वशः ||४५||

तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् ||४५||

युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः |

एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ ||४६||

एतत्क्षेममहं मन्ये तव चैव कुलस्य च ||४६||

त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः; पर्याप्तमेतद्यत्कृतं फल्गुनेन |

भीष्मस्यान्तादस्तु वः सौहृदं वा; सम्प्रश्लेषः साधु राजन्प्रसीद ||४७||

राज्यस्यार्धं दीयतां पाण्डवाना; मिन्द्रप्रस्थं धर्मराजोऽनुशास्तु |

मा मित्रध्रुक्पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ||४८||

ममावसानाच्छान्तिरस्तु प्रजानां; सङ्गच्छन्तां पार्थिवाः प्रीतिमन्तः |

पिता पुत्रं मातुलं भागिनेयो; भ्राता चैव भ्रातरं प्रैतु राजन् ||४९||

न चेदेवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या |

भीष्मस्यान्तादेतदन्ताः स्थ सर्वे; सत्यामेतां भारतीमीरयामि ||५०||

एतद्वाक्यं सौहृदादापगेयो; मध्ये राज्ञां भारतं श्रावयित्वा |

तूष्णीमासीच्छल्यसन्तप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य ||५१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

117-अध्यायः

सञ्जय उवाच||

ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः |

तूष्णीम्भूते महाराज भीष्मे शन्तनुनन्दने ||१||

श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः |

ईषदागतसन्त्रासः त्वरयोपजगाम ह ||२||

स ददर्श महात्मानं शरतल्पगतं तदा |

जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम् ||३||

निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः |

अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ||४||

राधेयोऽहं कुरुश्रेष्ठ नित्यं चाष्किगतस्तव |

द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ||५||

तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः |

शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ||६||

रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः |

पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना ||७||

एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह |

यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् ||८||

कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम |

कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः ||९||

न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते |

तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् ||१०||

अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम |

येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन ||११||

जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव |

ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् ||१२||

न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम |

कुलभेदं च मत्वाहं सदा परुषमुक्तवान् ||१३||

इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा |

सदृशः फल्गुनेनासि कृष्णेन च महात्मना ||१४||

कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता |

तस्यार्थे कुरुराजस्य राजानो मृदिता युधि ||१५||

तथा च बलवान्राजा जरासन्धो दुरासदः |

समरे समरश्लाघी त्वया न सदृशोऽभवत् ||१६||

ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः |

देवगर्भोऽजितः सङ्ख्ये मनुष्यैरधिको भुवि ||१७||

व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः |

दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ||१८||

सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन |

सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ||१९||

मया भवतु निर्वृत्तं वैरमादित्यनन्दन |

पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ||२०||

कर्ण उवाच||

जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः |

यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः ||२१||

अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः |

भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ||२२||

वसु चैव शरीरं च यदुदारं तथा यशः |

सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ||२३||

कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् ||२३||

अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम् |

दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ||२४||

पृथिवीक्षयशंसीनि निमित्तानि पितामह |

भवद्भिरुपलब्धानि कथितानि च संसदि ||२५||

पाण्डवा वासुदेवश्च विदिता मम सर्वशः |

अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे ||२६||

अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा |

अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ||२७||

दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा |

यन्मयापकृतं किञ्चित्तदनुक्षन्तुमर्हसि ||२८||

भीष्म उवाच||

न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् |

अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ||२९||

विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि |

यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ||३०||

अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि |

क्षत्रधर्मजिताँल्लोकान्सम्प्राप्स्यसि न संशयः ||३१||

युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः |

धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||३२||

प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया |

न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ||३३||

सञ्जय उवाच||

एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च |

राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ||३४||

 

भीष्मपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.