भीष्मपर्वम् अध्यायः 50-71

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

050-अध्यायः

धृतराष्ट्र उवाच||

तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः |

कथमद्भुतकर्माणं भीमसेनं महाबलम् ||१||

चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् |

योधयामास समरे कलिङ्गः सह सेनया ||२||

सञ्जय उवाच||

पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः |

महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ||३||

तामापतन्तीं सहसा कलिङ्गानां महाचमूम् |

रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ||४||

भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् |

केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ||५||

ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह |

आससाद रणे भीमं व्यूढानीकेषु चेदिषु ||६||

रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः |

अयुतेन गजानां च निषादैः सह केतुमान् ||७||

भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ||७||

चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः |

अभ्यवर्तन्त सहसा निषादान्सह राजभिः ||८||

ततः प्रववृते युद्धं घोररूपं भयानकम् |

प्रजानन्न च योधान्स्वान्परस्परजिघांसया ||९||

घोरमासीत्ततो युद्धं भीमस्य सहसा परैः |

यथेन्द्रस्य महाराज महत्या दैत्यसेनया ||१०||

तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत |

बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ||११||

अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते |

महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ||१२||

योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया |

स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ||१३||

विमर्दः सुमहानासीदल्पानां बहुभिः सह |

कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ||१४||

कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः |

भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ||१५||

सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु |

स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ||१६||

न चचाल रथोपस्थाद्भीमसेनो महाबलः |

शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ||१७||

कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः |

शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ||१८||

ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः |

योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ||१९||

शक्रदेवस्तु समरे विसृजन्सायकान्बहून् |

अश्वाञ्जघान समरे भीमसेनस्य सायकैः ||२०||

ववर्ष शरवर्षाणि तपान्ते जलदो यथा ||२०||

हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः |

शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ||२१||

स तया निहतो राजन्कलिङ्गस्य सुतो रथात् |

सध्वजः सह सूतेन जगाम धरणीतलम् ||२२||

हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः |

रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः ||२३||

ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् |

उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ||२४||

चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ |

नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ||२५||

कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह |

प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ||२६||

प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ||२६||

तमापतन्तं वेगेन प्रेरितं निशितं शरम् |

भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ||२७||

उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ||२७||

कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे |

तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ||२८||

तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः |

चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना ||२९||

निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश |

भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ||३०||

भानुमांस्तु ततो भीमं शरवर्षेण छादयन् |

ननाद बलवन्नादं नादयानो नभस्तलम् ||३१||

न तं स ममृषे भीमः सिंहनादं महारणे |

ततः स्वरेण महता विननाद महास्वनम् ||३२||

तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी |

न भीमं समरे मेने मानुषं भरतर्षभ ||३३||

ततो भीमो महाराज नदित्वा विपुलं स्वनम् |

सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ||३४||

आरुरोह ततो मध्यं नागराजस्य मारिष |

खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ||३५||

सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः |

गुरुभारसहस्कन्धे नागस्यासिमपातयत् ||३६||

छिन्नस्कन्धः स विनदन्पपात गजयूथपः |

आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ||३७||

ततस्तस्मादवप्लुत्य गजाद्भारत भारतः |

खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ||३८||

स चचार बहून्मार्गानभीतः पातयन्गजान् |

अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ||३९||

अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः |

पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः ||४०||

श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ||४०||

छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः |

खड्गेन शितधारेण संयुगे गजयोधिनाम् ||४१||

पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः |

मोहयामास च तदा कालान्तकयमोपमः ||४२||

मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् |

सासिमुत्तमवेगेन विचरन्तं महारणे ||४३||

निकृत्य रथिनामाजौ रथेषाश्च युगानि च |

जघान रथिनश्चापि बलवानरिमर्दनः ||४४||

भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत |

भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ||४५||

सम्पातं समुदीर्यं च दर्शयामास पाण्डवः ||४५||

केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना |

विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ||४६||

छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे |

वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ||४७||

निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ||४७||

छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च |

परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ||४८||

ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा |

तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ||४९||

अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह |

घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ||५०||

पततः पतितांश्चैव पश्यामः सह सादिभिः ||५०||

छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः |

आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ||५१||

विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः |

अश्वारोहवरांश्चापि पातयामास भारत ||५२||

तद्घोरमभवद्युद्धं तस्य तेषां च भारत ||५२||

खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः |

परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ||५३||

कवचान्यथ चर्माणि चित्राण्यास्तरणानि च |

तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ||५४||

प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा |

स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ||५५||

आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः |

पातयामास खड्गेन सध्वजानपि पाण्डवः ||५६||

मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः |

मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ||५७||

निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् |

खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ||५८||

ऊरुवेगेन चाप्यन्यान्पातयामास भूतले |

अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ||५९||

एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् |

परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ||६०||

ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ |

श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ||६१||

तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः |

भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ||६२||

कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः |

भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ||६३||

अथाशोकः समादाय रथं हेमपरिष्कृतम् |

भीमं सम्पादयामास रथेन रथसारथिः ||६४||

तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः |

कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ||६५||

ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् |

प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् ||६६||

स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः |

समाहतो भृशं राजन्कलिङ्गेन महायशाः ||६७||

सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः ||६७||

क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः |

कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ||६८||

क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ |

सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ||६९||

ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः |

केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ||७०||

ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम् |

अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ||७१||

ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः |

कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ||७२||

संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् |

गदामादाय तरसा परिप्लुत्य महाबलः ||७३||

भीमः सप्तशतान्वीराननयद्यमसादनम् ||७३||

पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः |

प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ||७४||

एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः |

बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ||७५||

हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना |

विप्रजग्मुरनीकेषु मेघा वातहता इव ||७६||

मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ||७६||

ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली |

सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ||७७||

मोहश्चापि कलिङ्गानामाविवेश परन्तप |

प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ||७८||

भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः |

मार्गान्बहून्विचरता धावता च ततस्ततः ||७९||

मुहुरुत्पतता चैव संमोहः समजायत ||७९||

भीमसेनभयत्रस्तं सैन्यं च समकम्पत |

क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत्सरः ||८०||

त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा |

पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ||८१||

सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः |

अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ||८२||

सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः |

भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ||८३||

धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः |

महता मेघवर्णेन नागानीकेन पृष्ठतः ||८४||

एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः |

भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ||८५||

न हि पाञ्चालराजस्य लोके कश्चन विद्यते |

भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ||८६||

सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् |

भीमसेनं महाबाहुं पार्षतः परवीरहा ||८७||

ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः |

शङ्खं दध्मौ च समरे सिंहनादं ननाद च ||८८||

स च पारावताश्वस्य रथे हेमपरिष्कृते |

कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ||८९||

धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् |

भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ||९०||

तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ |

कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ||९१||

स तत्र गत्वा शैनेयो जवेन जयतां वरः |

पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ||९२||

स कृत्वा कदनं तत्र प्रगृहीतशरासनः |

आस्थितो रौद्रमात्मानं जघान समरे परान् ||९३||

कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् |

रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ||९४||

अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् |

सन्ततार सुदुस्तारां भीमसेनो महाबलः ||९५||

भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप |

कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ||९६||

ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे |

अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ||९७||

तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः |

अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ||९८||

परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे |

त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ||९९||

प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव |

यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ||१००||

ततः शरसहस्रेण संनिवार्य महारथान् |

हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ||१०१||

हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् |

शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ||१०२||

अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव |

त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ||१०३||

ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् |

भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ||१०४||

सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया |

सारथिं कुरुवृद्धस्य पातयामास सायकैः ||१०५||

भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः |

वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ||१०६||

भीमसेनस्ततो राजन्नपनीते महाव्रते |

प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ||१०७||

स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत |

नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ||१०८||

धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः |

पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ||१०९||

सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ |

धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ||११०||

अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः |

प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ||१११||

दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् |

शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ||११२||

स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः |

महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ||११३||

एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः |

रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ||११४||

ततः स्वरथमारुह्य पुनरेव महारथः |

तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ||११५||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

051-अध्यायः

सञ्जय उवाच||

गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत |

रथनागाश्वपत्तीनां सादिनां च महाक्षये ||१||

द्रोणपुत्रेण शल्येन कृपेण च महात्मना |

समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ||२||

स लोकविदितानश्वान्निजघान महाबलः |

द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ||३||

ततः शल्यरथं तूर्णमास्थाय हतवाहनः |

द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ||४||

धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत |

सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ||५||

स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः |

अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ ||६||

आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा |

शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः ||७||

लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् |

अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ||८||

दौर्योधनिस्तु सङ्क्रुद्धः सौभद्रं नवभिः शरैः |

विव्याध समरे राजंस्तदद्भुतमिवाभवत् ||९||

अभिमन्युस्तु सङ्क्रुद्धो भ्रातरं भरतर्षभ |

शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत ||१०||

लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा |

मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः ||११||

तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा |

अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ||१२||

तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ |

अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ||१३||

ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् |

पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः ||१४||

संनिवृत्ते तव सुते सर्व एव जनाधिपाः |

आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ||१५||

स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः |

न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः ||१६||

सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनञ्जयः |

अभिदुद्राव सङ्क्रुद्धस्त्रातुकामः स्वमात्मजम् ||१७||

ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः |

अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ||१८||

उद्धूतं सहसा भौमं नागाश्वरथसादिभिः |

दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत ||१९||

तानि नागसहस्राणि भूमिपालशतानि च |

तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ||२०||

प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः |

कुरूणामनयस्तीव्रः समदृश्यत दारुणः ||२१||

नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः |

प्रजज्ञे भरतश्रेष्ठ शरसङ्घैः किरीटिनः ||२२||

सादितध्वजनागास्तु हताश्वा रथिनो भृशम् |

विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ||२३||

विरथा रथिनश्चान्ये धावमानाः समन्ततः |

तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ||२४||

हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः |

अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ||२५||

रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः |

पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः ||२६||

सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते |

सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ||२७||

साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् |

निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा ||२८||

परिघाणां प्रवृद्धानां मुद्गराणां च मारिष |

प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे ||२९||

परश्वधानां तीक्ष्णानां तोमराणां च भारत |

वर्मणां चापविद्धानां कवचानां च भूतले ||३०||

ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः |

छत्राणां हेमदण्डानां चामराणां च भारत ||३१||

प्रतोदानां कशानां च योक्त्राणां चैव मारिष |

राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ||३२||

नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत |

योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथञ्चन ||३३||

यो यो हि समरे पार्थं पत्युद्याति विशां पते |

स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते ||३४||

तेषु विद्रवमाणेषु तव योधेषु सर्वशः |

अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ||३५||

तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव |

अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ||३६||

एष पाण्डुसुतो वीरः कृष्णेन सहितो बली |

तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः ||३७||

न ह्येष समरे शक्यो जेतुमद्य कथञ्चन |

यथास्य दृश्यते रूपं कालान्तकयमोपमम् ||३८||

न निवर्तयितुं चापि शक्येयं महती चमूः |

अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी ||३९||

एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते |

वपूंषि सर्वलोकस्य संहरन्निव सर्वथा ||४०||

तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ |

श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन ||४१||

एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् |

अवहारमथो चक्रे तावकानां महारथः ||४२||

ततोऽवहारः सैन्यानां तव तेषां च भारत |

अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ||४३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

052-अध्यायः

तृतीययुद्धदिवसः

सञ्जय उवाच||

प्रभातायां तु शर्वर्यां भीष्मः शान्तनवस्ततः |

अनीकान्यनुसंयाने व्यादिदेशाथ भारत ||१||

गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा |

पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ||२||

गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव |

चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ||३||

अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ |

त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ ||४||

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष |

मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ||५||

जयद्रथेन सहिता ग्रीवायां संनिवेशिताः |

पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः ||६||

विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह |

पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ||७||

मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह |

दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ||८||

काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा |

बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः ||९||

व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः |

धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ||१०||

अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ||१०||

दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत |

नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः ||११||

तदन्वेव विराटश्च द्रुपदश्च महारथः |

तदनन्तरमेवासीन्नीलो नीलायुधैः सह ||१२||

नीलादनन्तरं चैव धृष्टकेतुर्महारथः |

चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः ||१३||

धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः |

मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ||१४||

तथैव धर्मराजोऽपि गजानीकेन संवृतः |

ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ||१५||

अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् |

भैमसेनिस्ततो राजन्केकयाश्च महारथाः ||१६||

ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः |

सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ||१७||

एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः |

वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः ||१८||

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |

तावकानां परेषां च निघ्नतामितरेतरम् ||१९||

हयौघाश्च रथौघाश्च तत्र तत्र विशां पते |

सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् ||२०||

धावतां च रथौघानां निघ्नतां च पृथक्पृथक् |

बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ||२१||

दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् |

सम्प्रहारे सुतुमुले तव तेषां च भारत ||२२||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

053-अध्यायः

सञ्जय उवाच||

ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च |

धनञ्जयो रथानीकमवधीत्तव भारत ||१||

शरैरतिरथो युद्धे पातयन्रथयूथपान् ||१||

ते वध्यमानाः पार्थेन कालेनेव युगक्षये |

धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् ||२||

प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ||२||

एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् |

बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे ||३||

द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च |

पाण्डवैः कौरवैश्चैव न प्रज्ञायत किञ्चन ||४||

उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् |

दिशः प्रतिदिशो वापि तत्र जज्ञुः कथञ्चन ||५||

अनुमानेन सञ्ज्ञाभिर्नामगोत्रैश्च संयुगे |

वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ||६||

न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन |

रक्षितः सत्यसन्धेन भारद्वाजेन धीमता ||७||

तथैव पाण्डवेयानां रक्षितः सव्यसाचिना |

नाभिध्यत महाव्यूहो भीमेन च सुरक्षितः ||८||

सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः |

उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ||९||

हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे |

ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे ||१०||

रथी रथिनमासाद्य शरैः कनकभूषणैः |

पातयामास समरे तस्मिन्नतिभयङ्करे ||११||

गजारोहा गजारोहान्नाराचशरतोमरैः |

संसक्ताः पातयामासुस्तव तेषां च सङ्घशः ||१२||

पत्तिसङ्घा रणे पत्तीन्भिण्डिपालपरश्वधैः |

न्यपातयन्त संहृष्टाः परस्परकृतागसः ||१३||

पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् |

न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ||१४||

गजारोहा हयारोहान्पातयां चक्रिरे तदा |

हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ||१५||

गजारोहवरैश्चापि तत्र तत्र पदातयः |

पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ||१६||

पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः |

पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ||१७||

ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा |

प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ||१८||

शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि |

निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ||१९||

परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः |

भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ||२०||

नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे |

अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||२१||

प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः |

दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर ||२२||

उत्थितान्यगणेयानि कबन्धानि समन्ततः |

चिह्नभूतानि जगतो विनाशार्थाय भारत ||२३||

तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे |

प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ||२४||

ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः |

पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः ||२५||

एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः |

पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ||२६||

तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः |

सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ||२७||

तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः |

द्रावयामासुराजौ ते त्रिदशा दानवानिव ||२८||

तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः |

रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ||२९||

विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि |

व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ||३०||

ततो रथसहस्रेण पुत्रो दुर्योधनस्तव |

अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ||३१||

तथैव पाण्डवाः सर्वे महत्या सेनया सह |

द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ ||३२||

किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् |

आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ||३३||

ततः प्रववृते भूयः सङ्ग्रामो लोमहर्षणः |

तावकानां परेषां च समरे विजिगीषताम् ||३४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

054-अध्यायः

सञ्जय उवाच||

ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे |

रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ||१||

अथैनं रथवृन्देन कोष्टकीकृत्य भारत |

शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ||२||

शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह |

प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि ||३||

चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ||३||

शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् |

रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ||४||

तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् |

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ||५||

साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ||५||

सात्यकिं चाभिमन्युं च महत्या सेनया सह |

गान्धाराः समरे शूरा रुरुधुः सहसौबलाः ||६||

तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् |

तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ||७||

सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये |

अभिमन्यो रथं तूर्णमारुरोह परन्तपः ||८||

तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् |

व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः ||९||

द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् |

नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ||१०||

ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ |

मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ||११||

तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् |

यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ||१२||

कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ |

दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् ||१३||

तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् |

अतीत्य पितरं युद्धे यदयुध्यत भारत ||१४||

भीमसेनस्तु सङ्क्रुद्धो दुर्योधनममर्षणम् |

हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ||१५||

ततो दुर्योधनो राजा प्रहारवरमोहितः |

निषसाद रथोपस्थे कश्मलं च जगाम ह ||१६||

तं विसञ्ज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः |

अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत ||१७||

ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः |

निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ||१८||

पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः |

द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ||१९||

जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः ||१९||

द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे |

नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ||२०||

वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते |

विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः ||२१||

ततो रथसहस्रेषु विद्रवत्सु ततस्ततः |

तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ||२२||

सौबलीं समरे सेनां शातयेतां समन्ततः ||२२||

शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ |

अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ||२३||

अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते |

ववर्ष शरवर्षेण धाराभिरिव तोयदः ||२४||

वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे |

दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ||२५||

द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ |

न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ||२६||

ततो दुर्योधनो राजा समाश्वस्य विशां पते |

न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः ||२७||

यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत |

तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः ||२८||

तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः |

अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे ||२९||

पुनरावर्ततां तेषां वेग आसीद्विशां पते |

पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ||३०||

संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः |

अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ||३१||

पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत |

नानुरूपमहं मन्ये त्वयि जीवति कौरव ||३२||

द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने |

कृपे चैव महेष्वासे द्रवतीयं वरूथिनी ||३३||

न पाण्डवाः प्रतिबलास्तव राजन्कथञ्चन |

तथा द्रोणस्य सङ्ग्रामे द्रौणेश्चैव कृपस्य च ||३४||

अनुग्राह्याः पाण्डुसुता नूनं तव पितामह |

यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ||३५||

सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे |

न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ||३६||

श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च |

कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ||३७||

यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे |

विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ||३८||

एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः |

अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ||३९||

बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः |

अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ||४०||

यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम |

करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः ||४१||

अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः |

मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः ||४२||

एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर |

दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् ||४३||

पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् |

दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् ||४४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

055-अध्यायः

धृतराष्ट्र उवाच||

प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे |

क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ||१||

भीष्मः किमकरोत्तत्र पाण्डवेयेषु सञ्जय |

पितामहे वा पाञ्चालास्तन्ममाचक्ष्व सञ्जय ||२||

सञ्जय उवाच||

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत |

जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ||३||

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव |

अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् ||४||

महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ||४||

प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् |

अस्माकं पाण्डवैः सार्धमनयात्तव भारत ||५||

धनुषां कूजतां तत्र तलानां चाभिहन्यताम् |

महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ||६||

तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव |

स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः ||७||

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च |

शिलानामिव शैलेषु पतितानामभूत्स्वनः ||८||

पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः |

व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ||९||

हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः |

प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः ||१०||

प्रावर्तत महावेगा नदी रुधिरवाहिनी |

मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा ||११||

वराश्वनरनागानां शरीरप्रभवा तदा |

परलोकार्णवमुखी गृध्रगोमायुमोदिनी ||१२||

न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप |

यथा तव सुतानां च पाण्डवानां च भारत ||१३||

नासीद्रथपथस्तत्र योधैर्युधि निपातितैः |

गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् ||१४||

विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष |

शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ||१५||

विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः |

अभीताः समरे शत्रूनभ्यधावन्त दंशिताः ||१६||

तात भ्रातः सखे बन्धो वयस्य मम मातुल |

मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ||१७||

आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि |

स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ||१८||

तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः |

मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ||१९||

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः |

जघान पाण्डवरथानादिश्यादिश्य भारत ||२०||

स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् |

अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ||२१||

तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा |

अनेकशतसाहस्रं समपश्यन्त लाघवात् ||२२||

मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे |

पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ||२३||

उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो |

एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत ||२४||

न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् |

विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ||२५||

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् |

व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु ||२६||

अमानुषेण रूपेण चरन्तं पितरं तव ||२६||

शलभा इव राजानः पतन्ति विधिचोदिताः |

भीष्माग्निमभि सङ्क्रुद्धं विनाशाय सहस्रशः ||२७||

न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे |

नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः ||२८||

भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा |

गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् ||२९||

द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि |

नाराचेन सुतीक्ष्णेन निजघान पिता तव ||३०||

यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन |

मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते ||३१||

एवं सा धर्मराजस्य वध्यमाना महाचमूः |

भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा ||३२||

प्रकीर्यत महासेना शरवर्षाभितापिता |

पश्यतो वासुदेवस्य पार्थस्य च महात्मनः ||३३||

यतमानापि ते वीरा द्रवमाणान्महारथान् |

नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः ||३४||

महेन्द्रसमवीर्येण वध्यमाना महाचमूः |

अभज्यत महाराज न च द्वौ सह धावतः ||३५||

आविद्धनरनागाश्वं पतितध्वजकूबरम् |

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ||३६||

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |

प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ||३७||

विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः |

प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ||३८||

तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् |

ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ||३९||

प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः |

उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ||४०||

अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्त्वया |

प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे ||४१||

यत्त्वया कथितं वीर पुरा राज्ञां समागमे |

भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ||४२||

सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे |

इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम ||४३||

बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः |

द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले ||४४||

दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् |

भयार्ताः सम्प्रणश्यन्ति सिंहं क्षुद्रमृगा इव ||४५||

एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः |

चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् ||४६||

ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः |

यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ||४७||

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् |

दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ||४८||

ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः |

धनञ्जयरथं तूर्णं शरवर्षैरवाकिरत् ||४९||

क्षणेन स रथस्तस्य सहयः सहसारथिः |

शरवर्षेण महता सञ्छन्नो न प्रकाशते ||५०||

वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान् |

चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ||५१||

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् |

पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः ||५२||

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः |

निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ||५३||

विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् |

अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ||५४||

तस्य तत्पूजयामास लाघवं शन्तनोः सुतः |

साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ||५५||

त्वय्येवैतद्युक्तरूपं महत्कर्म धनञ्जय |

प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह ||५६||

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः |

मुमोच समरे वीरः शरान्पार्थरथं प्रति ||५७||

अदर्शयद्वासुदेवो हययाने परं बलम् |

मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु ||५८||

तथापि भीष्मः सुदृढं वासुदेवधनञ्जयौ |

विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष ||५९||

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ |

गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ ||६०||

पुनश्चापि सुसङ्क्रुद्धः शरैः संनतपर्वभिः |

कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः ||६१||

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः |

मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा ||६२||

ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् |

सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ||६३||

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि |

प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ||६४||

वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् |

युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ||६५||

अमृष्यमाणो भगवान्केशवः परवीरहा |

अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ||६६||

एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् |

किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ||६७||

द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः |

एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् ||६८||

आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् ||६८||

सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः |

भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ||६९||

अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे |

कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ||७०||

तथा चिन्तयतस्तस्य भूय एव पितामहः |

प्रेषयामास सङ्क्रुद्धः शरान्पार्थरथं प्रति ||७१||

तेषां बहुत्वाद्धि भृशं शराणां; दिशोऽथ सर्वाः पिहिता बभूवुः |

न चान्तरिक्षं न दिशो न भूमि; र्न भास्करोऽदृश्यत रश्मिमाली ||७२||

ववुश्च वातास्तुमुलाः सधूमा; दिशश्च सर्वाः क्षुभिता बभूवुः ||७२||

द्रोणो विकर्णोऽथ जयद्रथश्च; भूरिश्रवाः कृतवर्मा कृपश्च |

श्रुतायुरम्बष्ठपतिश्च राजा; विन्दानुविन्दौ च सुदक्षिणश्च ||७३||

प्राच्याश्च सौवीरगणाश्च सर्वे; वसातयः क्षुद्रकमालवाश्च |

किरीटिनं त्वरमाणाभिसस्रु; र्निदेशगाः शान्तनवस्य राज्ञः ||७४||

तं वाजिपादातरथौघजालै; रनेकसाहस्रशतैर्ददर्श |

किरीटिनं सम्परिवार्यमाणं; शिनेर्नप्ता वारणयूथपैश्च ||७५||

ततस्तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात् |

अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरोऽभिससार तूर्णम् ||७६||

स तान्यनीकानि महाधनुष्मा; ञ्शिनिप्रवीरः सहसाभिपत्य |

चकार साहाय्यमथार्जुनस्य; विष्णुर्यथा वृत्रनिषूदनस्य ||७७||

विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयोधम् |

युधिष्ठिरानीकमभिद्रवन्तं; प्रोवाच संदृश्य शिनिप्रवीरः ||७८||

क्व क्षत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात्कथितः पुराणैः |

मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालयध्वम् ||७९||

तान्वासवानन्तरजो निशम्य; नरेन्द्रमुख्यान्द्रवतः समन्तात् |

पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च सङ्ख्ये समुदीर्यमाणम् ||८०||

अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता |

उवाच शैनेयमभिप्रशंस; न्दृष्ट्वा कुरूनापततः समन्तात् ||८१||

ये यान्ति यान्त्वेव शिनिप्रवीर; येऽपि स्थिताः सात्वत तेऽपि यान्तु |

भीष्मं रथात्पश्य निपात्यमानं; द्रोणं च सङ्ख्ये सगणं मयाद्य ||८२||

नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् |

तस्मादहं गृह्य रथाङ्गमुग्रं; प्राणं हरिष्यामि महाव्रतस्य ||८३||

निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय रथप्रवीरम् |

प्रीतिं करिष्यामि धनञ्जयस्य; राज्ञश्च भीमस्य तथाश्विनोश्च ||८४||

निहत्य सर्वान्धृतराष्ट्रपुत्रां; स्तत्पक्षिणो ये च नरेन्द्रमुख्याः |

राज्येन राजानमजातशत्रुं; सम्पादयिष्याम्यहमद्य हृष्टः ||८५||

ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम् |

क्षुरान्तमुद्यम्य भुजेन चक्रं; रथादवप्लुत्य विसृज्य वाहान् ||८६||

सङ्कम्पयन्गां चरणैर्महात्मा; वेगेन कृष्णः प्रससार भीष्मम् |

मदान्धमाजौ समुदीर्णदर्पः; सिंहो जिघांसन्निव वारणेन्द्रम् ||८७||

सोऽभ्यद्रवद्भीष्ममनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी |

व्यालम्बिपीतान्तपटश्चकाशे; घनो यथा खेऽचिरभापिनद्धः ||८८||

सुदर्शनं चास्य रराज शौरे; स्तच्चक्रपद्मं सुभुजोरुनालम् |

यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम् ||८९||

तत्कृष्णकोपोदयसूर्यबुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् |

तस्यैव देहोरुसरःप्ररूढं; रराज नारायणबाहुनालम् ||९०||

तमात्तचक्रं प्रणदन्तमुच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य |

सर्वाणि भूतानि भृशं विनेदुः; क्षयं कुरूणामिति चिन्तयित्वा ||९१||

स वासुदेवः प्रगृहीतचक्रः; संवर्तयिष्यन्निव जीवलोकम् |

अभ्युत्पतँल्लोकगुरुर्बभासे; भूतानि धक्ष्यन्निव कालवह्निः ||९२||

तमापतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम् |

असम्भ्रमात्कार्मुकबाणपाणी; रथे स्थितः शान्तनवोऽभ्युवाच ||९३||

एह्येहि देवेश जगन्निवास; नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे |

प्रसह्य मां पातय लोकनाथ; रथोत्तमाद्भूतशरण्य सङ्ख्ये ||९४||

त्वया हतस्येह ममाद्य कृष्ण; श्रेयः परस्मिन्निह चैव लोके |

सम्भावितोऽस्म्यन्धकवृष्णिनाथ; लोकैस्त्रिभिर्वीर तवाभियानात् ||९५||

रथादवप्लुत्य ततस्त्वरावा; न्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् |

जग्राह पीनोत्तमलम्बबाहुं; बाह्वोर्हरिं व्यायतपीनबाहुः ||९६||

निगृह्यमाणश्च तदादिदेवो; भृशं सरोषः किल नाम योगी |

आदाय वेगेन जगाम विष्णु; र्जिष्णुं महावात इवैकवृक्षम् ||९७||

पार्थस्तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णमभिद्रवन्तम् |

बलान्निजग्राह किरीटमाली; पदेऽथ राजन्दशमे कथञ्चित् ||९८||

अवस्थितं च प्रणिपत्य कृष्णं; प्रीतोऽर्जुनः काञ्चनचित्रमाली |

उवाच कोपं प्रतिसंहरेति; गतिर्भवान्केशव पाण्डवानाम् ||९९||

न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश्च |

अन्तं करिष्यामि यथा कुरूणां; त्वयाहमिन्द्रानुज सम्प्रयुक्तः ||१००||

ततः प्रतिज्ञां समयं च तस्मै; जनार्दनः प्रीतमना निशम्य |

स्थितः प्रिये कौरवसत्तमस्य; रथं सचक्रः पुनरारुरोह ||१०१||

स तानभीषून्पुनराददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता |

विनादयामास ततो दिशश्च; स पाञ्चजन्यस्य रवेण शौरिः ||१०२||

व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम् |

विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ||१०३||

मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश्च |

ससिंहनादाश्च बभूवुरुग्राः; सर्वेष्वनीकेषु ततः कुरूणाम् ||१०४||

गाण्डीवघोषः स्तनयित्नुकल्पो; जगाम पार्थस्य नभो दिशश्च |

जग्मुश्च बाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः ||१०५||

तं कौरवाणामधिपो बलेन; भीष्मेण भूरिश्रवसा च सार्धम् |

अभ्युद्ययावुद्यतबाणपाणिः; कक्षं दिधक्षन्निव धूमकेतुः ||१०६||

अथार्जुनाय प्रजहार भल्ला; न्भूरिश्रवाः सप्त सुवर्णपुङ्खान् |

दुर्योधनस्तोमरमुग्रवेगं; शल्यो गदां शान्तनवश्च शक्तिम् ||१०७||

स सप्तभिः सप्त शरप्रवेका; न्संवार्य भूरिश्रवसा विसृष्टान् |

शितेन दुर्योधनबाहुमुक्तं; क्षुरेण तत्तोमरमुन्ममाथ ||१०८||

ततः शुभामापततीं स शक्तिं; विद्युत्प्रभां शान्तनवेन मुक्ताम् |

गदां च मद्राधिपबाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः ||१०९||

ततो भुजाभ्यां बलवद्विकृष्य; चित्रं धनुर्गाण्डिवमप्रमेयम् |

माहेन्द्रमस्त्रं विधिवत्सुघोरं; प्रादुश्चकाराद्भुतमन्तरिक्षे ||११०||

तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्यनीकानि महाधनुष्मान् |

शरौघजालैर्विमलाग्निवर्णै; र्निवारयामास किरीटमाली ||१११||

शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान्ध्वजाग्राणि धनूंषि बाहून् |

निकृत्य देहान्विविशुः परेषां; नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ||११२||

ततो दिशश्चानुदिशश्च पार्थः; शरैः सुधारैर्निशितैर्वितत्य |

गाण्डीवशब्देन मनांसि तेषां; किरीटमाली व्यथयां चकार ||११३||

तस्मिंस्तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश्च |

अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुरुग्राश्च रणप्रणादाः ||११४||

गाण्डीवशब्दं तमथो विदित्वा; विराटराजप्रमुखा नृवीराः |

पाञ्चालराजो द्रुपदश्च वीर; स्तं देशमाजग्मुरदीनसत्त्वाः ||११५||

सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः |

ततस्ततः संनतिमेव जग्मु; र्न तं प्रतीपोऽभिससार कश्चित् ||११६||

तस्मिन्सुघोरे नृपसम्प्रहारे; हताः प्रवीराः सरथाः ससूताः |

गजाश्च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः ||११७||

परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः |

दृढाहताः पत्रिभिरुग्रवेगैः; पार्थेन भल्लैर्निशितैः शिताग्रैः ||११८||

निकृत्तयन्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु |

पदातिसङ्घाश्च रथाश्च सङ्ख्ये; हयाश्च नागाश्च धनञ्जयेन ||११९||

बाणाहतास्तूर्णमपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुरुर्व्याम् |

ऐन्द्रेण तेनास्त्रवरेण राज; न्महाहवे भिन्नतनुत्रदेहाः ||१२०||

ततः शरौघैर्निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा |

नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै ||१२१||

वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा |

परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का ||१२२||

प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला |

शरीरसङ्घातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसङ्कुला ||१२३||

नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा |

तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसङ्घैश्च तरक्षुभिश्च ||१२४||

उपेतकूलां ददृशुः समन्ता; त्क्रूरां महावैतरणीप्रकाशाम् |

प्रवर्तितामर्जुनबाणसङ्घै; र्मेदोवसासृक्प्रवहां सुभीमाम् ||१२५||

ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश्च सर्वे सहिताः प्रणेदुः |

वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणामिव यूथसङ्घान् ||१२६||

विनेदतुस्तावतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश्च ||१२६||

ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः |

तदैन्द्रमस्त्रं विततं सुघोर; मसह्यमुद्वीक्ष्य युगान्तकल्पम् ||१२७||

अथापयानं कुरवः सभीष्माः; सद्रोणदुर्योधनबाह्लिकाश्च |

चक्रुर्निशां सन्धिगतां समीक्ष्य; विभावसोर्लोहितराजियुक्ताम् ||१२८||

अवाप्य कीर्तिं च यशश्च लोके; विजित्य शत्रूंश्च धनञ्जयोऽपि |

ययौ नरेन्द्रैः सह सोदरैश्च; समाप्तकर्मा शिबिरं निशायाम् ||१२९||

ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः ||१२९||

रणे रथानामयुतं निहत्य; हता गजाः सप्तशतार्जुनेन |

प्राच्याश्च सौवीरगणाश्च सर्वे; निपातिताः क्षुद्रकमालवाश्च ||१३०||

महत्कृतं कर्म धनञ्जयेन; कर्तुं यथा नार्हति कश्चिदन्यः ||१३०||

श्रुतायुरम्बष्ठपतिश्च राजा; तथैव दुर्मर्षणचित्रसेनौ |

द्रोणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन् ||१३१||

स्वबाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन ||१३१||

इति ब्रुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये त्वदीयाः |

उल्कासहस्रैश्च सुसम्प्रदीप्तै; र्विभ्राजमानैश्च तथा प्रदीपैः ||१३२||

किरीटिवित्रासितसर्वयोधा; चक्रे निवेशं ध्वजिनी कुरूणाम् ||१३२||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

056-अध्यायः

चतुर्थयुद्धदिवसः

सञ्जय उवाच||

व्युष्टां निशां भारत भारताना; मनीकिनीनां प्रमुखे महात्मा |

ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः ||१||

तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ |

जयद्रथश्चातिबलो बलौघै; र्नृपास्तथान्येऽनुययुः समन्तात् ||२||

स तैर्महद्भिश्च महारथै; श्च तेजस्विभिर्वीर्यवद्भिश्च राजन् |

रराज राजोत्तम राजमुख्यै; र्वृतः स देवैरिव वज्रपाणिः ||३||

तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः |

सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः ||४||

सा वाहिनी शान्तनवेन राज्ञा; महारथैर्वारणवाजिभिश्च |

बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा ||५||

ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शान्तनवाभिगुप्ता |

सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः ||६||

तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम् |

व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः ||७||

स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः |

वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम् ||८||

सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण सङ्ख्ये |

कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः ||९||

प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन |

तं व्यूहराजं ददृशुस्त्वदीया; श्चतुश्चतुर्व्यालसहस्रकीर्णम् ||१०||

यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन |

तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः ||११||

ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ |

शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः ||१२||

ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः |

क्षणेन भेरीपणवप्रणादा; नन्तर्दधुः शङ्खमहास्वनाश्च ||१३||

तच्छङ्खशब्दावृतमन्तरिक्ष; मुद्धूतभौमद्रुतरेणुजालम् |

महावितानावततप्रकाश; मालोक्य वीराः सहसाभिपेतुः ||१४||

रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः |

गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः ||१५||

आवर्तमानान्यभिवर्तमानै; र्बाणैः क्षतान्यद्भुतदर्शनानि |

प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः ||१६||

सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः |

विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ||१७||

गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः |

गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम् ||१८||

गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः |

आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम् ||१९||

सम्भ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम् |

महारथैः सम्परिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम् ||२०||

तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः |

महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शान्तनवोऽभ्यधावत् ||२१||

तथैव शक्रप्रतिमानकल्प; मिन्द्रात्मजं द्रोणमुखाभिसस्रुः |

कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन् ||२२||

ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा |

जवेन शूरोऽभिससार सर्वां; स्तथार्जुनस्यात्र सुतोऽभिमन्युः ||२३||

तेषां महास्त्राणि महारथाना; मसक्तकर्मा विनिहत्य कार्ष्णिः |

बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः ||२४||

ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम् |

जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः ||२५||

ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्वादमहास्वनेन |

विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली ||२६||

तमुत्तमं सर्वधनुर्धराणा; मसक्तकर्मा कपिराजकेतुः |

भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः ||२७||

एवंविधं कार्मुकभीमनाद; मदीनवत्सत्पुरुषोत्तमाभ्याम् |

ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ||२८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

057-अध्यायः

सञ्जय उवाच||

द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष |

पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् ||१||

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः |

पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ||२||

नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे |

बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ||३||

तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम् |

दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् ||४||

पीडयानं च तत्सैन्यं पौत्रं तव विशां पते |

दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ||५||

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् |

प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ||६||

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् |

व्यदृश्यत महच्चापं समरे युध्यतः परैः ||७||

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः |

ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् ||८||

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना |

शितेनोरगसङ्काशां पत्रिणा विजहार ताम् ||९||

शल्यस्य च महाघोरानस्यतः शतशः शरान् |

निवार्यार्जुनदायादो जघान समरे हयान् ||१०||

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः |

नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् ||११||

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः |

पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ||१२||

धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि |

सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ||१३||

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ |

ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ||१४||

स वारणरथौघानां सहस्रैर्बहुभिर्वृतः |

वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ||१५||

धनुर्विस्फार्य सङ्क्रुद्धश्चोदयित्वा वरूथिनीम् |

ययौ तन्मद्रकानीकं केकयांश्च परन्तपः ||१६||

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना |

प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत ||१७||

सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन |

त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् ||१८||

ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः |

हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ||१९||

दमनं चापि दायादं पौरवस्य महात्मनः |

जघान विपुलाग्रेण नाराचेन परन्तपः ||२०||

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् |

अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ||२१||

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् |

भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ||२२||

अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् |

अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ||२३||

स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ |

पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ||२४||

स सङ्गृह्य महाघोरं निस्त्रिंशवरमायसम् |

पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ||२५||

तं महौघमिवायान्तं खात्पतन्तमिवोरगम् |

भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ||२६||

दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् |

अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ||२७||

तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः |

शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ||२८||

बाणवेगमतीतस्य रथाभ्याशमुपेयुषः |

त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ||२९||

तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् |

हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ||३०||

तं निहत्य गदाग्रेण लेभे स परमं यशः |

पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ||३१||

तस्मिन्हते महेष्वासे राजपुत्रे महारथे |

हाहाकारो महानासीत्तव सैन्यस्य मारिष ||३२||

ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् |

अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ||३३||

तौ तत्र समरे वीरौ समेतौ रथिनां वरौ |

ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ||३४||

ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा |

आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् ||३५||

तथैव पार्षतं शूरं शल्यः समितिशोभनः |

आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ||३६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

058-अध्यायः

पञ्चमयुद्धदिवसः

धृतराष्ट्र उवाच||

दैवमेव परं मन्ये पौरुषादपि सञ्जय |

यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ||१||

नित्यं हि मामकांस्तात हतानेव हि शंससि |

अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ||२||

हीनान्पुरुषकारेण मामकानद्य सञ्जय |

पतितान्पात्यमानांश्च हतानेव च शंससि ||३||

युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति |

पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः ||४||

सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च |

अश्रौषं सततं तात दुःसहानि बहूनि च ||५||

तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः |

मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय ||६||

सञ्जय उवाच||

क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् |

शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ||७||

धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः |

पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः ||८||

तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् |

न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् ||९||

नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे |

मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ||१०||

ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे |

धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ||११||

अथैनं शरवर्षेण छादयामास भारत |

गिरिं जलागमे यद्वज्जलदा जलधारिणः ||१२||

अभिमन्युस्तु सङ्क्रुद्धो धृष्टद्युम्ने निपीडिते |

अभिदुद्राव वेगेन मद्रराजरथं प्रति ||१३||

ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः |

आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः ||१४||

ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे |

मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ||१५||

दुर्योधनो विकर्णश्च दुःशासनविविंशती |

दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः ||१६||

सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत |

एते मद्राधिपरथं पालयन्तः स्थिता रणे ||१७||

तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः |

द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ||१८||

नानारूपाणि शस्त्राणि विसृजन्तो विशां पते |

अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः ||१९||

ते वै समीयुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव ||१९||

तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे |

तावकानां परेषां च प्रेक्षका रथिनोऽभवन् ||२०||

शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः |

अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे ||२१||

ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः |

महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः ||२२||

दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे |

विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् ||२३||

दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः |

दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ||२४||

विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ||२४||

तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः |

एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ||२५||

सत्यव्रतं तु समरे पुरुमित्रं च भारत |

अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः ||२६||

माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ |

छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् ||२७||

ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ |

शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ ||२८||

छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः ||२८||

अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः |

विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ||२९||

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |

भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ||३०||

दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत् |

अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ||३१||

मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ||३१||

आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः |

गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् ||३२||

अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् |

अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ||३३||

स गजान्गदया निघ्नन्व्यचरत्समरे बली |

भीमसेनो महाबाहुः सवज्र इव वासवः ||३४||

तस्य नादेन महता मनोहृदयकम्पिना |

व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः ||३५||

ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः |

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ||३६||

पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् |

अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा ||३७||

क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि |

पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् ||३८||

शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः |

अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ||३९||

हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः |

अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ||४०||

धृष्टद्युम्नहतानन्यानपश्याम महागजान् |

पतितान्पात्यमानांश्च पार्षतेन महात्मना ||४१||

मागधोऽथ महीपालो गजमैरावतोपमम् |

प्रेषयामास समरे सौभद्रस्य रथं प्रति ||४२||

तमापतन्तं सम्प्रेक्ष्य मागधस्य गजोत्तमम् |

जघानैकेषुणा वीरः सौभद्रः परवीरहा ||४३||

तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः |

राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः ||४४||

विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः |

व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव ||४५||

एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् |

अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ||४६||

भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् |

भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् ||४७||

नदतः सीदतश्चान्यान्विमुखान्समरे गजान् |

विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् ||४८||

भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् |

अपश्याम हतान्नागान्निष्टनन्तस्तथापरे ||४९||

वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः |

विह्वलन्तो गता भूमिं शैला इव धरातले ||५०||

मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः |

व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ||५१||

गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः |

घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् ||५२||

निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः |

सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् ||५३||

तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः |

पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ||५४||

शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः |

कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ||५५||

व्यायच्छमानं गदया दिक्षु सर्वासु भारत |

नृत्यमानमपश्याम नृत्यन्तमिव शङ्करम् ||५६||

यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् |

अपश्याम महाराज रौद्रां विशसनीं गदाम् ||५७||

विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च |

पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ||५८||

यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् |

तथा भीमो गजानीकं गदया पर्यकालयत् ||५९||

गदया वध्यमानास्ते मार्गणैश्च समन्ततः |

स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव ||६०||

महावात इवाभ्राणि विधमित्वा स वारणान् |

अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ||६१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

059-अध्यायः

सञ्जय उवाच||

तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव |

भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ||१||

ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् |

अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ||२||

तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् |

आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ||३||

रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् |

अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ||४||

तं भीमसेनः समरे महोदधिमिवापरम् |

सेनासागरमक्षोभ्यं वेलेव समवारयत् ||५||

तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् |

भीमसेनस्य समरे राजन्कर्मातिमानुषम् ||६||

उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् |

असम्भ्रमं भीमसेनो गदया समताडयत् ||७||

स संवार्य बलौघांस्तान्गदया रथिनां वरः |

अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ||८||

तस्मिन्सुतुमुले घोरे काले परमदारुणे |

भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ||९||

द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः |

न प्राजहन्भीमसेनं भये जाते महाबलम् ||१०||

ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् |

अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ||११||

पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः ||११||

व्यचरत्समरे भीमो युगान्ते पावको यथा |

विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ||१२||

ऊरुवेगेन सङ्कर्षन्रथजालानि पाण्डवः |

प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः ||१३||

मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः |

सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ||१४||

तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः |

रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ||१५||

पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् |

यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ||१६||

ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ||१६||

आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः |

बभौ रूपं महाघोरं कालस्येव युगक्षये ||१७||

तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः |

दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ||१८||

यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः |

तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ||१९||

प्रदारयन्तं सैन्यानि बलौघेनापराजितम् |

ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ||२०||

तं तथा भीमकर्माणं प्रगृहीतमहागदम् |

दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ||२१||

महता मेघघोषेण रथेनादित्यवर्चसा |

छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ||२२||

तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् |

भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः ||२३||

तस्मिन्क्षणे सात्यकिः सत्यसन्धः; शिनिप्रवीरोऽभ्यपतत्पितामहम् |

निघ्नन्नमित्रान्धनुषा दृढेन; स कम्पयंस्तव पुत्रस्य सेनाम् ||२४||

तं यान्तमश्वै रजतप्रकाशैः; शरान्धमन्तं धनुषा दृढेन |

नाशक्नुवन्वारयितुं तदानीं; सर्वे गणा भारत ये त्वदीयाः ||२५||

अविध्यदेनं निशितैः शराग्रै; रलम्बुसो राजवरार्श्यशृङ्गिः |

तं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेरभ्यपतद्रथेन ||२६||

अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम् |

प्रावर्तयन्तं कुरुपुङ्गवांश्च; पुनः पुनश्च प्रणदन्तमाजौ ||२७||

नाशक्नुवन्वारयितुं वरिष्ठं; मध्यंदिने सूर्यमिवातपन्तम् |

न तत्र कश्चिन्नविषण्ण आसी; दृते राजन्सोमदत्तस्य पुत्रात् ||२८||

स ह्याददानो धनुरुग्रवेगं; भूरिश्रवा भारत सौमदत्तिः |

दृष्ट्वा रथान्स्वान्व्यपनीयमाना; न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ||२९||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

060-अध्यायः

सञ्जय उवाच||

ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः |

अविध्यद्भृशसङ्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||१||

कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः |

अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः ||२||

ततो दुर्योधनो राजा सोदर्यैः परिवारितः |

सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ||३||

तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे |

परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ||४||

भीमसेनस्तु सङ्क्रुद्धो गदामुद्यम्य भारत |

दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ||५||

रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः |

नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ||६||

विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः ||६||

दुर्योधनस्तु समरे भीमसेनं महाबलम् |

आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः ||७||

ततो भीमो महाबाहुः स्वरथं सुमहाबलः |

आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ||८||

एते महारथाः शूरा धार्तराष्ट्रा महाबलाः |

मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि ||९||

एतानद्य हनिष्यामि पश्यतस्ते न संशयः |

तस्मान्ममाश्वान्सङ्ग्रामे यत्तः संयच्छ सारथे ||१०||

एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव |

विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः ||११||

नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ||११||

तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् |

त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ||१२||

भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् |

मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव ||१३||

भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा |

पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ||१४||

अमृष्यमाणः सङ्क्रुद्धो धनुर्दिव्यं परामृशत् |

पुत्रस्य ते महाराज वधार्थं भरतर्षभ ||१५||

समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् |

तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ||१६||

सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव |

अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ||१७||

सन्धत्त विशिखं घोरं कालमृत्युसमप्रभम् |

तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे ||१८||

स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् |

स निषण्णो रथोपस्थे मूर्छामभिजगाम ह ||१९||

तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः |

नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ||२०||

ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् |

पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ||२१||

प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः |

दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ||२२||

शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः |

रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ||२३||

प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश |

सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ||२४||

उग्रो भीमरथो भीमो भीमबाहुरलोलुपः |

दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ||२५||

विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः |

भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ||२६||

पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः |

सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा ||२७||

सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ||२७||

जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् |

सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ||२८||

उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि |

पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ||२९||

भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् |

निनाय समरे भीमः परलोकाय मारिष ||३०||

भीमं भीमरथं चोभौ भीमसेनो हसन्निव |

भ्रातरौ रभसौ राजन्ननयद्यमसादनम् ||३१||

ततः सुलोचनं भीमः क्षुरप्रेण महामृधे |

मिषतां सर्वसैन्यानामनयद्यमसादनम् ||३२||

पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् |

शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ||३३||

विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ||३३||

ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् |

एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ||३४||

यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च सङ्गतान् |

निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः ||३५||

एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः |

अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महाबलम् ||३६||

भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते |

अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः ||३७||

आपतन्नेव च रणे भीमसेनं शिलाशितैः |

अदृश्यं समरे चक्रे जीमूत इव भास्करम् ||३८||

अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः |

भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः ||३९||

त एनं शरवर्षेण समन्तात्पर्यवारयन् |

गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः ||४०||

स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् |

प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ||४१||

सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे |

गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ||४२||

स चोदितो मदस्रावी भगदत्तेन वारणः |

अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः ||४३||

द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ||४३||

तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः |

असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् ||४४||

ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे |

आजघान नरव्याघ्र शरेण नतपर्वणा ||४५||

सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः |

मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः ||४६||

तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् |

ननाद बलवन्नादं भगदत्तः प्रतापवान् ||४७||

ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् |

सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ||४८||

स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् |

अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः ||४९||

ऐरावतं समारुह्य स्वयं मायामयं कृतम् |

तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः ||५०||

अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः |

त्रय एते महानागा राक्षसैः समधिष्ठिताः ||५१||

महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु |

तेजोवीर्यबलोपेता महाबलपराक्रमाः ||५२||

घटोत्कचस्तु स्वं नागं चोदयामास तं ततः |

सगजं भगदत्तं तु हन्तुकामः परन्तपः ||५३||

ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः |

परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ||५४||

भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् ||५४||

सम्पीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः |

सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् ||५५||

तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् |

श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ||५६||

एष युध्यति सङ्ग्रामे हैडिम्बेन दुरात्मना |

भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते ||५७||

राक्षसश्च महामायः स च राजातिकोपनः |

तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ ||५८||

श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः |

हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः ||५९||

तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् |

अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते ||६०||

ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे |

महान्हि वर्तते रौद्रः सङ्ग्रामो लोमहर्षणः ||६१||

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः |

युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः ||६२||

भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः |

सहिताः सर्वराजानो भगदत्तपरीप्सया ||६३||

उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ||६३||

तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः |

पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् ||६४||

तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् |

ननाद सुमहानादं विस्फोटमशनेरिव ||६५||

तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः |

भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ||६६||

न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना |

बलवीर्यसमाविष्टः ससहायश्च साम्प्रतम् ||६७||

नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् |

लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः ||६८||

पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ||६८||

तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः |

घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह ||६९||

पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः |

उपायेनापयानं ते घटोत्कचभयार्दिताः ||७०||

कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः |

सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह ||७१||

एवं तदभवद्युद्धं दिवसं भरतर्षभ |

पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ||७२||

कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् |

व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ||७३||

शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः |

युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे ||७४||

पुरस्कृत्य महाराज भीमसेनघटोत्कचौ |

पूजयन्तस्तदान्योन्यं मुदा परमया युताः ||७५||

नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् |

सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः ||७६||

विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् |

घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ||७७||

प्रयाताः शिबिरायैव निशाकाले परन्तपाः ||७७||

दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च |

मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः ||७८||

ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि |

प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः ||७९||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

061-अध्यायः

धृतराष्ट्र उवाच||

भयं मे सुमहज्जातं विस्मयश्चैव सञ्जय |

श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ||१||

पुत्राणां च पराभवं श्रुत्वा सञ्जय सर्वशः |

चिन्ता मे महती सूत भविष्यति कथं त्विति ||२||

ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम |

यथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ||३||

यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् |

पाण्डवानामनीकानि योधयन्ति प्रहारिणः ||४||

केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः |

केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ||५||

येन क्षयं न गच्छन्ति दिवि तारागणा इव ||५||

पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः |

मय्येव दण्डः पतति दैवात्परमदारुणः ||६||

यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः |

एतन्मे सर्वमाचक्ष्व यथातत्त्वेन सञ्जय ||७||

न हि पारं प्रपश्यामि दुःखस्यास्य कथञ्चन |

समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ||८||

पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् |

घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः ||९||

न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे |

ध्रुवं विनाशः समरे पुत्राणां मम सञ्जय ||१०||

तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः |

पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि ||११||

दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे |

भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः ||१२||

द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ||१२||

निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् |

विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ||१३||

सञ्जय उवाच||

शृणु राजन्नवहितः श्रुत्वा चैवावधारय |

नैव मन्त्रकृतं किञ्चिन्नैव मायां तथाविधाम् ||१४||

न वै विभीषिकां काञ्चिद्राजन्कुर्वन्ति पाण्डवाः ||१४||

युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे |

धर्मेण सर्वकार्याणि कीर्तितानीति भारत ||१५||

आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ||१५||

न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः |

श्रिया परमया युक्ता यतो धर्मस्ततो जयः ||१६||

तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ||१६||

तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा |

निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ||१७||

सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर |

निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ||१८||

सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् |

सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज ||१९||

न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते ||१९||

तस्य पापस्य सततं क्रियमाणस्य कर्मणः |

सम्प्राप्तं सुमहद्घोरं फलं किम्पाकसंनिभम् ||२०||

स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः ||२०||

नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः |

विदुरेणाथ भीष्मेण द्रोणेन च महात्मना ||२१||

तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि |

वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ||२२||

पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ||२२||

शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि |

कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ||२३||

तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम ||२३||

दुर्योधनेन सम्पृष्ट एतमर्थं पितामहः |

दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् ||२४||

शोकसंमूढहृदयो निशाकाले स्म कौरवः |

पितामहं महाप्राज्ञं विनयेनोपगम्य ह ||२५||

यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ||२५||

दुर्योधन उवाच||

त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च |

कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः ||२६||

भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् |

महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ||२७||

त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः |

पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ||२८||

तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः |

यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे ||२९||

भीष्म उवाच||

शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव |

बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् ||३०||

क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम |

एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो ||३१||

भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी |

दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ||३२||

न च मे क्रोशतस्तात श्रुतवानसि वै पुरा |

तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ||३३||

यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् |

तं शृणुष्व महाराज मम कीर्तयतः प्रभो ||३४||

नास्ति लोकेषु तद्भूतं भविता नो भविष्यति |

यो जयेत्पाण्डवान्सङ्ख्ये पालिताञ्शार्ङ्गधन्वना ||३५||

यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः |

पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ||३६||

पुरा किल सुराः सर्वे ऋषयश्च समागताः |

पितामहमुपासेदुः पर्वते गन्धमादने ||३७||

मध्ये तेषां समासीनः प्रजापतिरपश्यत |

विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे ||३८||

ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् |

नमश्चकार हृष्टात्मा परमं परमेश्वरम् ||३९||

ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् |

स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ||४०||

यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः |

जगाद जगतः स्रष्टा परं परमधर्मवित् ||४१||

विश्वावसुर्विश्वमूर्तिर्विश्वेशो; विष्वक्सेनो विश्वकर्मा वशी च |

विश्वेश्वरो वासुदेवोऽसि तस्मा; द्योगात्मानं दैवतं त्वामुपैमि ||४२||

जय विश्व महादेव जय लोकहिते रत |

जय योगीश्वर विभो जय योगपरावर ||४३||

पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर |

भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ||४४||

असङ्ख्येयगुणाजेय जय सर्वपरायण |

नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ||४५||

सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय |

विश्वेश्वर महाबाहो जय लोकार्थतत्पर ||४६||

महोरग वराहाद्य हरिकेश विभो जय |

हरिवास विशामीश विश्वावासामिताव्यय ||४७||

व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय |

असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ||४८||

अनन्त विदितप्रज्ञ नित्यं भूतविभावन |

कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय ||४९||

गुह्यात्मन्सर्वभूतात्मन्स्फुटसम्भूतसम्भव |

भूतार्थतत्त्व लोकेश जय भूतविभावन ||५०||

आत्मयोने महाभाग कल्पसङ्क्षेपतत्पर |

उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय ||५१||

निसर्गसर्गाभिरत कामेश परमेश्वर |

अमृतोद्भव सद्भाव युगाग्ने विजयप्रद ||५२||

प्रजापतिपते देव पद्मनाभ महाबल |

आत्मभूत महाभूत कर्मात्मञ्जय कर्मद ||५३||

पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः |

मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ||५४||

बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो |

तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः ||५५||

अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती |

वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ||५६||

न सङ्ख्यां न परीमाणं न तेजो न पराक्रमम् |

न बलं योगयोगीश जानीमस्ते न सम्भवम् ||५७||

त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः |

अर्चयामः सदा विष्णो परमेशं महेश्वरम् ||५८||

ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः |

पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ||५९||

एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् |

पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन ||६०||

त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् |

त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ||६१||

पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् |

तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ||६२||

धर्मसंस्थापनार्थाय दैतेयानां वधाय च |

जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ||६३||

यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो |

वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ||६४||

सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना |

कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम् ||६५||

प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् |

अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ||६६||

वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः |

विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ||६७||

तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै |

धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ||६८||

त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम |

तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् ||६९||

स्थिताश्च सर्वे त्वयि भूतसङ्घाः; कृत्वाश्रयं त्वां वरदं सुबाहो |

अनादिमध्यान्तमपारयोगं; लोकस्य सेतुं प्रवदन्ति विप्राः ||७०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

062-अध्यायः

भीष्म उवाच||

ततः स भगवान्देवो लोकानां परमेश्वरः |

ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा ||१||

विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् |

तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ||२||

ततो देवर्षिगन्धर्वा विस्मयं परमं गताः |

कौतूहलपराः सर्वे पितामहमथाब्रुवन् ||३||

को न्वयं यो भगवता प्रणम्य विनयाद्विभो |

वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ||४||

एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः |

देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ||५||

यत्तत्परं भविष्यं च भवितव्यं च यत्परम् |

भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् ||६||

तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः |

जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ||७||

मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः |

असुराणां वधार्थाय सम्भवस्व महीतले ||८||

सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः |

त इमे नृषु सम्भूता घोररूपा महाबलाः ||९||

तेषां वधार्थं भगवान्नरेण सहितो वशी |

मानुषीं योनिमास्थाय चरिष्यति महीतले ||१०||

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ |

सहितौ मानुषे लोके सम्भूतावमितद्युती ||११||

अजेयौ समरे यत्तौ सहितावमरैरपि |

मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ||१२||

तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः |

वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ||१३||

तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः |

नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ||१४||

एतत्परमकं गुह्यमेतत्परमकं पदम् |

एतत्परमकं ब्रह्म एतत्परमकं यशः ||१५||

एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् |

एतत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च ||१६||

एतत्परमकं तेज एतत्परमकं सुखम् |

एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ||१७||

तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः |

नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ||१८||

यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः |

हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ||१९||

योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् |

अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः ||२०||

देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् |

पद्मनाभं न जानाति तमाहुस्तामसं जनाः ||२१||

किरीटकौस्तुभधरं मित्राणामभयङ्करम् |

अवजानन्महात्मानं घोरे तमसि मज्जति ||२२||

एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः |

वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ||२३||

एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा |

विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् ||२४||

ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च |

कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ||२५||

एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् |

वासुदेवं कथयतां समवाये पुरातनम् ||२६||

जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः |

व्यासनारदयोश्चापि श्रुतं श्रुतविशारद ||२७||

एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् |

वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ||२८||

यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता |

कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ||२९||

वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः |

मा गच्छ संयुगं तेन वासुदेवेन धीमता ||३०||

मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे ||३०||

मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः |

यस्माद्द्विषसि गोविन्दं पाण्डवं च धनञ्जयम् ||३१||

नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः ||३१||

तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः |

सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ||३२||

लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः |

योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ||३३||

राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः |

यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ||३४||

तस्य माहात्म्ययोगेन योगेनात्मन एव च |

धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ||३५||

श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः |

बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ||३६||

स एष शाश्वतो देवः सर्वगुह्यमयः शिवः |

वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ||३७||

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः |

सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ||३८||

द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च |

सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः ||३९||

स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश्च |

युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः ||४०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

063-अध्यायः

दुर्योधन उवाच||

वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते |

तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ||१||

भीष्म उवाच||

वासुदेवो महद्भूतं सम्भूतं सह दैवतैः |

न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ||२||

मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् ||२||

सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः |

आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ||३||

स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः |

अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ||४||

सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह ||४||

मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च |

सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ||५||

एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह |

निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः ||६||

एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः |

एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः ||७||

भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् |

उभे सन्ध्ये दिशः खं च नियमं च जनार्दनः ||८||

ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् |

स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ||९||

अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् |

शेषं चाकल्पयद्देवमनन्तमिति यं विदुः ||१०||

यो धारयति भूतानि धरां चेमां सपर्वताम् |

ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् ||११||

कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् |

तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ||१२||

ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ||१२||

तस्य तात वधादेव देवदानवमानवाः |

मधुसूदनमित्याहुरृषयश्च जनार्दनम् ||१३||

वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ||१३||

एष माता पिता चैव सर्वेषां प्राणिनां हरिः |

परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ||१४||

मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा |

वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च ||१५||

तपसा नियतो देवो निधानं सर्वदेहिनाम् ||१५||

ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च |

योगभूतं परिचरन्केशवं महदाप्नुयात् ||१६||

केशवः परमं तेजः सर्वलोकपितामहः |

एवमाहुर्हृषीकेशं मुनयो वै नराधिप ||१७||

एवमेनं विजानीहि आचार्यं पितरं गुरुम् |

कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ||१८||

यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् |

सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ||१९||

ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः |

भये महति ये मग्नाः पाति नित्यं जनार्दनः ||२०||

एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत |

सर्वात्मना महात्मानं केशवं जगदीश्वरम् ||२१||

प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् ||२१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

064-अध्यायः

भीष्म उवाच||

शृणु चेदं महाराज ब्रह्मभूतस्तवं मम |

ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ||१||

साध्यानामपि देवानां देवदेवेश्वरः प्रभुः |

लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ||२||

भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह ||२||

यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि |

देवानामपि देवं च त्वामाह भगवान्भृगुः ||३||

पुराणे भैरवं रूपं विष्णो भूतपतेति वै ||३||

वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा |

देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ||४||

पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम् |

स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् ||५||

अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् |

देवा वाक्सम्भवाश्चेति देवलस्त्वसितोऽब्रवीत् ||६||

शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता |

जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ||७||

एवं त्वामभिजानन्ति तपसा भाविता नराः |

आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः ||८||

राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् |

सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ||९||

एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः |

केशवस्य यथातत्त्वं सुप्रीतो भव केशवे ||१०||

सञ्जय उवाच||

पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव |

केशवं बहु मेने स पाण्डवांश्च महारथान् ||११||

तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः |

माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः ||१२||

नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि |

यदर्थं नृषु सम्भूतौ नरनारायणावुभौ ||१३||

अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ |

यथा च पाण्डवा राजन्नगम्या युधि कस्यचित् ||१४||

प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु |

तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ||१५||

पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी |

नरनारायणौ देवाववज्ञाय नशिष्यसि ||१६||

एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते |

व्यसर्जयच्च राजानं शयनं च विवेश ह ||१७||

राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने |

शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ ||१८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

065-अध्यायः

सञ्जय उवाच||

व्युषितायां च शर्वर्यामुदिते च दिवाकरे |

उभे सेने महाराज युद्धायैव समीयतुः ||१||

अभ्यधावंश्च सङ्क्रुद्धाः परस्परजिगीषवः |

ते सर्वे सहिता युद्धे समालोक्य परस्परम् ||२||

पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव |

व्यूहौ च व्यूह्य संरब्धाः सम्प्रयुद्धाः प्रहारिणः ||३||

अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः |

तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ||४||

स निर्ययौ रथानीकं पिता देवव्रतस्तव |

महता रथवंशेन संवृतो रथिनां वरः ||५||

इतरेतरमन्वीयुर्यथाभागमवस्थिताः |

रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ||६||

तान्दृष्ट्वा प्रोद्यतान्सङ्ख्ये पाण्डवाश्च यशस्विनः |

श्येनेन व्यूहराजेन तेनाजय्येन संयुगे ||७||

अशोभत मुखे तस्य भीमसेनो महाबलः |

नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ||८||

शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः |

विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ||९||

अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा |

महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ||१०||

दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः |

पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ||११||

पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः |

भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः ||१२||

प्रविश्य तु रणे भीमो मकरं मुखतस्तदा |

भीष्ममासाद्य सङ्ग्रामे छादयामास सायकैः ||१३||

ततो भीष्मो महास्त्राणि पातयामास भारत |

मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ||१४||

संमुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः |

भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ||१५||

परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे |

स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः ||१६||

ततो दुर्योधनो राजा भारद्वाजमभाषत |

पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ||१७||

भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ||१७||

आचार्य सततं त्वं हि हितकामो ममानघ |

वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ||१८||

देवानपि रणे जेतुं प्रार्थयामो न संशयः |

किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ||१९||

एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष |

अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ||२०||

सात्यकिस्तु तदा द्रोणं वारयामास भारत |

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ||२१||

शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् |

अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ||२२||

भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत |

संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ||२३||

ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष |

भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः ||२४||

तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेयाश्च मारिष |

विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् ||२५||

भीष्मद्रोणौ च सङ्क्रुद्धावापतन्तौ महाबलौ |

प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ||२६||

प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् |

अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ||२७||

शिखण्डिनं समासाद्य भरतानां पितामहः |

अवर्जयत सङ्ग्रामे स्त्रीत्वं तस्यानुसंस्मरन् ||२८||

ततो द्रोणो महाराज अभ्यद्रवत तं रणे |

रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः ||२९||

शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् |

अवर्जयत सङ्ग्रामे युगान्ताग्निमिवोल्बणम् ||३०||

ततो बलेन महता पुत्रस्तव विशां पते |

जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ||३१||

तथैव पाण्डवा राजन्पुरस्कृत्य धनञ्जयम् |

भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ||३२||

तद्युद्धमभवद्घोरं देवानां दानवैरिव |

जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् ||३३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

066-अध्यायः

सञ्जय उवाच||

अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा |

भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ||१||

पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत |

कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ||२||

तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये |

अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ||३||

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः |

भेरीशङ्खनिनादैश्च तुमुलः समपद्यत ||४||

युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः |

अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ||५||

शिरसां पात्यमानानां समरे निशितैः शरैः |

अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ||६||

कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च |

पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ||७||

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः |

सहस्ताभरणैश्चान्यैरभवच्छादिता मही ||८||

कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः |

मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैः शुभैः ||९||

गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते |

आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा ||१०||

रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः |

आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ||११||

स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः |

प्रावर्तत कुरूणां च पाण्डवानां च भारत ||१२||

तस्मिन्महाभये घोरे तुमुले लोमहर्षणे |

ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ||१३||

क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः |

तावकानां परेषां च संयुगे भरतोत्तम ||१४||

अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ||१४||

उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः |

तावकानां परेषां च योधानां भरतर्षभ ||१५||

अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् |

सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते ||१६||

गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः |

जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः ||१७||

अपरे बाहुभिर्वीरा नियुद्धकुशला युधि |

बहुधा समसज्जन्त आयसैः परिघैरिव ||१८||

मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते |

अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ||१९||

विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः |

अन्योन्यमभिधावन्त परस्परवधैषिणः ||२०||

ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः |

पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ||२१||

तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् |

भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः ||२२||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

067-अध्यायः

सञ्जय उवाच||

दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् |

तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनञ्जयः ||१||

पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च |

ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ||२||

असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् |

बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् ||३||

अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ||३||

विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे |

ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ||४||

अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः |

सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ||५||

चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् |

दिशः सम्प्लावयन्सर्वाः शरवर्षैः समन्ततः ||६||

अभ्यधावत गाङ्गेयं भैरवास्त्रो धनञ्जयः |

दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ||७||

कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः |

अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ||८||

भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः |

तेषामार्तायनमभूद्भीष्मः शन्तनवो रणे ||९||

समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा |

सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ||१०||

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः |

सर्वसैन्यानि भीतानि व्यवलीयन्त भारत ||११||

अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः |

गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः ||१२||

मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते |

सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ||१३||

नागा नरगणौघाश्च दुःशासनपुरःसराः |

जयद्रथश्च नृपतिः सहितः सर्वराजभिः ||१४||

हयारोहवराश्चैव तव पुत्रेण चोदिताः |

चतुर्दश सहस्राणि सौबलं पर्यवारयन् ||१५||

ततस्ते सहिताः सर्वे विभक्तरथवाहनाः |

पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ||१६||

रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् |

घोरमायोधनं जज्ञे महाभ्रसदृशं रजः ||१७||

तोमरप्रासनाराचगजाश्वरथयोधिनाम् |

बलेन महता भीष्मः समसज्जत्किरीटिना ||१८||

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः |

अजातशत्रुर्मद्राणामृषभेण यशस्विना ||१९||

सहपुत्रः सहामात्यः शल्येन समसज्जत ||१९||

विकर्णः सहदेवेन चित्रसेनः शिखण्डिना |

मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ||२०||

द्रुपदश्चेकितानश्च सात्यकिश्च महारथः |

द्रोणेन समसज्जन्त सपुत्रेण महात्मना ||२१||

कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ||२१||

एवं प्रजविताश्वानि भ्रान्तनागरथानि च |

सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ||२२||

निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः |

प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ||२३||

प्रववौ च महावातः पांसुवर्षं पपात च |

नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ||२४||

प्रमोहः सर्वसत्त्वानामतीव समपद्यत |

रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ||२५||

वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् |

सङ्घातः शरजालानां तुमुलः समपद्यत ||२६||

प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः |

नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ||२७||

आर्षभाणि विचित्राणि रुक्मजालावृतानि च |

सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ||२८||

सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः |

दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ||२९||

भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः |

हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ||३०||

परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः |

रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ||३१||

शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः |

युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ||३२||

अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः |

एकेन बलिना राजन्वारणेन हता रथाः ||३३||

गन्धहस्तिमदस्रावमाघ्राय बहवो रणे |

संनिपाते बलौघानां वीतमाददिरे गजाः ||३४||

सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः |

बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ||३५||

संनिपाते बलौघानां प्रेषितैर्वरवारणैः |

निपेतुर्युधि सम्भग्नाः सयोधाः सध्वजा रथाः ||३६||

नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे |

व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः ||३७||

विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः |

द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ||३८||

रथेषु च रथान्युद्धे संसक्तान्वरवारणाः |

विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः ||३९||

तेषां तथा कर्षतां च गजानां रूपमाबभौ |

सरःसु नलिनीजालं विषक्तमिव कर्षताम् ||४०||

एवं सञ्छादितं तत्र बभूवायोधनं महत् |

सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ||४१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

068-अध्यायः

सञ्जय उवाच||

शिखण्डी सह मत्स्येन विराटेन विशां पते |

भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ||१||

द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान् |

राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनञ्जयः ||२||

सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः |

प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ||३||

पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् |

दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ||४||

सहदेवस्तु शकुनिमुलूकं च महारथम् |

पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ||५||

युधिष्ठिरो महाराज गजानीकं महारथः |

समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव ||६||

माद्रीपुत्रस्तु नकुलः शूरः सङ्क्रन्दनो युधि |

त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः ||७||

अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् |

सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ||८||

धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः |

पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ||९||

सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः |

द्रोणेन समरे राजन्समियायेन्द्रकर्मणा ||१०||

एवमेते महेष्वासास्तावकाः पाण्डवैः सह |

समेत्य समरे शूराः सम्प्रहारं प्रचक्रिरे ||११||

मध्यंदिनगते सूर्ये नभस्याकुलतां गते |

कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ||१२||

ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे |

सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ||१३||

समेतानां च समरे जिगीषूणां परस्परम् |

बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ||१४||

तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम् |

यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह ||१५||

नैव खं न दिशो राजन्न सूर्यं शत्रुतापन |

विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः ||१६||

शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् |

निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ||१७||

कवचानां विचित्राणां भूषणानां प्रभास्तथा |

खं दिशः प्रदिशश्चैव भासयामासुरोजसा ||१८||

विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् ||१८||

रथसिंहासनव्याघ्राः समायान्तश्च संयुगे |

विरेजुः समरे राजन्ग्रहा इव नभस्तले ||१९||

भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् |

अवारयत सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः ||२०||

ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः |

अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः ||२१||

तस्य शक्तिं महावेगां भीमसेनो महाबलः |

क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत ||२२||

तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् |

चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः ||२३||

ततोऽपरेण भल्लेन पीतेन निशितेन च |

कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ||२४||

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे |

शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर ||२५||

ततः सन्धाय वै तीक्ष्णं शरं परमदारुणम् |

वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ||२६||

तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ |

तेन तेनैव धावन्ति मनोमारुतरंहसः ||२७||

ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् |

हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् ||२८||

अभिद्रवत गृह्णीत हयान्यच्छत धावत |

इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ||२९||

एतस्मिन्नेव काले तु भीष्मः शान्तनवः पुनः |

व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा ||३०||

ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह |

आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ||३१||

धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे |

अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ||३२||

तथैव तावका राजन्भीष्मद्रोणमुखाः परान् |

अभ्यधावन्त वेगेन ततो युद्धमवर्तत ||३३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

069-अध्यायः

सञ्जय उवाच||

विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् |

विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः ||१||

तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः |

रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ||२||

द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः |

अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे ||३||

कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा |

अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ||४||

सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः |

अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ||५||

अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः |

वासुदेवं च सप्तत्या विव्याध परमेषुभिः ||६||

ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः |

दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः ||७||

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः |

गाण्डीवधन्वा सङ्क्रुद्धः शितान्संनतपर्वणः ||८||

जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ||८||

तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् |

तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ||९||

न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना |

तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः ||१०||

तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् ||१०||

तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः |

यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे ||११||

स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः |

अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ||१२||

ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः |

ब्राह्मणश्च विशेषेण माननीयो ममेति च ||१३||

समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः |

कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ||१४||

द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः |

युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ||१५||

दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः |

भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् ||१६||

भीमसेनस्तु सङ्क्रुद्धः परासुकरणं दृढम् |

चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ||१७||

आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः |

अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ||१८||

तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः |

रराजोरसि वै सूर्यो ग्रहैरिव समावृतः ||१९||

पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः |

नामृष्यत यथा नागस्तलशब्दं समीरितम् ||२०||

ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः |

भीमं विव्याध सङ्क्रुद्धस्त्रासयानो वरूथिनीम् ||२१||

तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ |

पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ ||२२||

चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा |

अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ||२३||

सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि |

नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ||२४||

तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः |

सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ||२५||

स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् |

चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ||२६||

भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ||२६||

ततस्ते तावका वीरा राजपुत्रा महारथाः |

समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ||२७||

तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ||२७||

तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव |

दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् ||२८||

अपेतशिशिरे काले समिद्धमिव पावकः |

अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् ||२९||

तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते |

लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ||३०||

अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम् |

विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः ||३१||

तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः |

अविध्यत महाराज तदद्भुतमिवाभवत् ||३२||

तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः |

अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ||३३||

हताश्वे तु रथे तुष्ठँल्लक्ष्मणः परवीरहा |

शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति ||३४||

तामापतन्तीं सहसा घोररूपां दुरासदाम् |

अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ||३५||

ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा |

अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ||३६||

ततः समाकुले तस्मिन्वर्तमाने महाभये |

अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ||३७||

तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः |

जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ||३८||

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः |

बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह ||३९||

ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् |

सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः ||४०||

हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः |

रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ||४१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

070-अध्यायः

सञ्जय उवाच||

अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः |

विकृष्य चापं समरे भारसाधनमुत्तमम् ||१||

प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् |

प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ||२||

तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः |

आददानस्य भूयश्च संदधानस्य चापरान् ||३||

क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः |

ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ||४||

तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः |

रथानामयुतं तस्य प्रेषयामास भारत ||५||

तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः |

जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ||६||

स कृत्वा दारुणं कर्म प्रगृहीतशरासनः |

आससाद ततो वीरो भूरिश्रवसमाहवे ||७||

स हि संदृश्य सेनां तां युयुधानेन पातिताम् |

अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः ||८||

इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः |

व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् ||९||

सहस्रशो महाराज दर्शयन्पाणिलाघवम् ||९||

शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः |

न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ||१०||

विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ||१०||

तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः |

महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ||११||

समासाद्य महेष्वासं भूरिश्रवसमाहवे |

ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ||१२||

भो भो कौरवदायाद सहास्माभिर्महाबल |

एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा ||१३||

अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे |

वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ||१४||

एवमुक्तस्तदा शूरैस्तानुवाच महाबलः |

वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ||१५||

साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः |

युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ||१६||

एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः |

महता शरवर्षेण अभ्यवर्षन्नरिंदमम् ||१७||

अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत् |

एकस्य च बहूनां च समेतानां रणाजिरे ||१८||

तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् |

प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ||१९||

तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान् |

असम्प्राप्तानसम्प्राप्तांश्चिच्छेदाशु महारथः ||२०||

तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् |

यदेको बहुभिर्युद्धे समसज्जदभीतवत् ||२१||

विसृज्य शरवृष्टिं तां दश राजन्महारथाः |

परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ||२२||

सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत |

चिच्छेद दशभिर्बाणैर्निमेषेण महारथः ||२३||

अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः |

चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः ||२४||

ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ||२४||

तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् |

वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ||२५||

रथं रथेन समरे पीडयित्वा महाबलौ |

तावन्योन्यस्य समरे निहत्य रथवाजिनः ||२६||

विरथावभिवल्गन्तौ समेयातां महारथौ ||२६||

प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ |

शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ||२७||

ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् |

भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ||२८||

तवापि तनयो राजन्भूरिश्रवसमाहवे |

आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ||२९||

तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् |

अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ||३०||

लोहितायति चादित्ये त्वरमाणो धनञ्जयः |

पञ्चविंशतिसाहस्रान्निजघान महारथान् ||३१||

ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे |

सम्प्राप्यैव गता नाशं शलभा इव पावकम् ||३२||

ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः |

परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ||३३||

एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति |

सर्वेषामेव सैन्यानां प्रमोहः समजायत ||३४||

अवहारं ततश्चक्रे पिता देवव्रतस्तव |

सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः ||३५||

पाण्डवानां कुरूणां च परस्परसमागमे |

ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ||३६||

ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत |

पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ||३७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

071-अध्यायः

षष्ठयुद्धदिवसः

सञ्जय उवाच||

विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः |

व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ||१||

तत्र शब्दो महानासीत्तव तेषां च भारत |

युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ||२||

संनह्यतां पदातीनां हयानां चैव भारत |

शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ||३||

ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत |

व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ||४||

एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः |

व्यादिदेश महाराज रथिनो रथिनां वरः ||५||

शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः |

चक्षुषी सहदेवश्च नकुलश्च महारथः ||६||

तुण्डमासीन्महाराज भीमसेनो महाबलः ||६||

सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः |

सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ||७||

पृष्ठमासीन्महाराज विराटो वाहिनीपतिः |

धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ||८||

केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः |

धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ||९||

दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ||९||

पादयोस्तु महाराज स्थितः श्रीमान्महारथः |

कुन्तिभोजः शतानीको महत्या सेनया वृतः ||१०||

शिखण्डी तु महेष्वासः सोमकैः संवृतो बली |

इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ||११||

एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः |

सूर्योदये महाराज पुनर्युद्धाय दंशिताः ||१२||

कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः |

समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ||१३||

व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव |

क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ||१४||

तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत |

अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ||१५||

कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः |

शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ||१६||

ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष |

दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ||१७||

प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः |

उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ||१८||

स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः |

वामं पक्षं समाश्रित्य दंशितः समवस्थितः ||१९||

तुषारा यवनाश्चैव शकाश्च सह चूचुपैः |

दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ||२०||

श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष |

व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ||२१||

ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह |

सूर्योदये महाराज ततो युद्धमभून्महत् ||२२||

प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः |

हयारोहा हयारोहान्रथिनश्चापि सादिनः ||२३||

सारथिं च रथी राजन्कुञ्जरांश्च महारणे |

हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ||२४||

रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः |

अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ||२५||

भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः |

शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ||२६||

तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः |

तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ||२७||

भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी |

अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ||२८||

द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः |

विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ||२९||

दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे |

सारथिं प्रेषयामास यमस्य सदनं प्रति ||३०||

स सङ्गृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् |

व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ||३१||

ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम |

सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ||३२||

तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् |

मुह्यते तत्र तत्रैव समदेव वराङ्गना ||३३||

अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये |

आसीद्व्यतिकरो घोरस्तव तेषां च भारत ||३४||

तदद्भुतमपश्याम तावकानां परैः सह |

एकायनगताः सर्वे यदयुध्यन्त भारत ||३५||

प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते |

युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ||३६||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.