भीष्मपर्वम् अध्यायः 72-92

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

072-अध्यायः

धृतराष्ट्र उवाच||

एवं बहुगुणं सैन्यमेवं बहुविधं परम् |

व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ||१||

पुष्टमस्माकमत्यन्तमभिकामं च नः सदा |

प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ||२||

नातिवृद्धमबालं च न कृशं न च पीवरम् |

लघुवृत्तायतप्रायं सारगात्रमनामयम् ||३||

आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् |

असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ||४||

प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च |

भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ||५||

कम्पनेषु च चापेषु कणपेषु च सर्वशः |

क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् ||६||

अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् |

शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ||७||

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते |

सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ||८||

नागाश्वरथयानेषु बहुशः सुपरीक्षितम् |

परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ||९||

न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः |

न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः ||१०||

समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् |

कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ||११||

सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः |

लोकपालोपमैस्तात पालितं लोकविश्रुतैः ||१२||

बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः |

अस्मानभिगतैः कामात्सबलैः सपदानुगैः ||१३||

महोदधिमिवापूर्णमापगाभिः समन्ततः |

अपक्षैः पक्षसङ्काशै रथैर्नागैश्च संवृतम् ||१४||

नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् |

क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् ||१५||

ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् |

वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् ||१६||

अपारमिव गर्जन्तं सागरप्रतिमं महत् |

द्रोणभीष्माभिसङ्गुप्तं गुप्तं च कृतवर्मणा ||१७||

कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा |

भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ||१८||

गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः |

यदहन्यत सङ्ग्रामे दिष्टमेतत्पुरातनम् ||१९||

नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः |

ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ||२०||

ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसम्पदा |

वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः ||२१||

विपरीतमिदं सर्वं प्रतिभाति स्म सञ्जय |

यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् ||२२||

अथ वा पाण्डवार्थाय देवास्तत्र समागताः |

युध्यन्ते मामकं सैन्यं यदवध्यन्त सञ्जय ||२३||

उक्तो हि विदुरेणेह हितं पथ्यं च सञ्जय |

न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम ||२४||

तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः |

आसीद्यथागतं तात येन दृष्टमिदं पुरा ||२५||

अथ वा भाव्यमेवं हि सञ्जयैतेन सर्वथा |

पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा ||२६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

073-अध्यायः

सञ्जय उवाच||

आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् |

न हि दुर्योधनस्तानि पश्यते भरतर्षभ ||१||

यानि त्वं दृष्टवान्राजन्धर्मसङ्करकारिते ||१||

तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते |

तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः ||२||

त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ||२||

आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते |

इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ||३||

तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् |

शृणु युद्धं यथावृत्तं शंसतो मम मारिष ||४||

भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् |

आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ||५||

दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् |

जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ||६||

चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च |

एतानन्यांश्च सुबहून्समीपस्थान्महारथान् ||७||

धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महाबलः |

भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ||८||

अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः |

जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ||९||

स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः |

प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ||१०||

सम्प्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् |

यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् ||११||

ततः शतसहस्राणि रथिनां सर्वशः प्रभो |

छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे ||१२||

स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः |

जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ||१३||

तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् |

समस्तानां वधे राजन्मतिं चक्रे महामनाः ||१४||

ततो रथं समुत्सृज्य गदामादाय पाण्डवः |

जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् ||१५||

भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः |

द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः ||१६||

विदार्य महतीं सेनां तावकानां नरर्षभः |

आससाद रथं शून्यं भीमसेनस्य संयुगे ||१७||

दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् |

धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ||१८||

अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् |

मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ||१९||

विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः |

संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् ||२०||

प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् |

मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः ||२१||

प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् |

यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः ||२२||

ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् |

सर्वेषामेव सैन्यानां सङ्घर्षः समजायत ||२३||

तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके |

भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ||२४||

विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः |

प्रत्युवाच ततः सूतं रणमध्ये महाबलः ||२५||

न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् |

भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ||२६||

यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति |

एकायनगते भीमे मयि चावस्थिते युधि ||२७||

अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः |

यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् ||२८||

मम भीमः सखा चैव सम्बन्धी च महाबलः |

भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ||२९||

सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः |

निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् ||३०||

एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् |

भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ||३१||

स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् |

वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् ||३२||

ते हन्यमानाः समरे रथिनः सादिनस्तथा |

पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् ||३३||

हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष |

वध्यतो भीमसेनेन कृतिना चित्रयोधिना ||३४||

ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् |

अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः ||३५||

अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः |

सैन्येन घोरेण सुसङ्गतेन; दृष्ट्वा बली पार्षतो भीमसेनम् ||३६||

अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम् |

आश्वासयन्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले ||३७||

निःशल्यमेनं च चकार तूर्ण; मारोपयच्चात्मरथं महात्मा |

भृशं परिष्वज्य च भीमसेन; माश्वासयामास च शत्रुमध्ये ||३८||

भ्रातॄनथोपेत्य तवापि पुत्र; स्तस्मिन्विमर्दे महति प्रवृत्ते |

अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम् ||३९||

तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयतामनीकम् ||३९||

श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः |

वधाय निष्पेतुरुदायुधास्ते; युगक्षये केतवो यद्वदुग्राः ||४०||

प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः |

शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः ||४१||

निहत्य तांश्चापि शरैः सुतीक्ष्णै; र्न विव्यथे समरे चित्रयोधी ||४१||

समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे |

जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः ||४२||

क्रुद्धो भृशं तव पुत्रेषु राज; न्दैत्येषु यद्वत्समरे महेन्द्रः ||४२||

ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः |

प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात् ||४३||

परीतकालानिव नष्टसञ्ज्ञा; न्मोहोपेतांस्तव पुत्रान्निशम्य ||४३||

एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः |

द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ||४४||

सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः |

अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ||४५||

जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् |

तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ||४६||

अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः |

प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ||४७||

ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् |

तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ||४८||

धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ||४८||

मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः |

ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् ||४९||

अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः |

पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ ||५०||

ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् |

गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ||५१||

सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः |

प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः ||५२||

त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः |

बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ||५३||

मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ||५३||

केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् |

अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ||५४||

ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः |

बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ||५५||

तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् |

भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ||५६||

न सन्धारयितुं शक्ता तव सेना जनाधिप |

मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता ||५७||

तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः |

परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ ||५८||

तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् |

बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् ||५९||

दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः |

नाशंसत वधं वीरः पुत्राणां तव पार्षतः ||६०||

ततो रथं समारोप्य केकयस्य वृकोदरम् |

अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् ||६१||

तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् |

क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः ||६२||

अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते |

दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ||६३||

अथान्यद्धनुरादाय पार्षतः परवीरहा |

द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः ||६४||

तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः |

हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ||६५||

वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् |

सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे ||६६||

हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः |

आरुरोह महाबाहुरभिमन्योर्महारथम् ||६७||

ततः सरथनागाश्वा समकम्पत वाहिनी |

पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ||६८||

तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा |

नाशक्नुवन्वारयितुं समस्तास्ते महारथाः ||६९||

वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः |

व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः ||७०||

तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव |

दृष्ट्वाचार्यं च सङ्क्रुद्धं दहन्तं रिपुवाहिनीम् ||७१||

चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत ||७१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

074-अध्यायः

सञ्जय उवाच||

ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा |

शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ||१||

एकीभूताः पुनश्चैव तव पुत्रा महारथाः |

समेत्य समरे भीमं योधयामासुरुद्यताः ||२||

भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः |

समारुह्य महाबाहुर्ययौ येन तवात्मजः ||३||

प्रगृह्य च महावेगं परासुकरणं दृढम् |

चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान् ||४||

ततो दुर्योधनो राजा भीमसेनं महाबलम् |

नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ||५||

सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना |

क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् ||६||

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् |

स तथाभिहतो राजा नाचलद्गिरिराडिव ||७||

तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् |

दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः ||८||

संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः |

निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः ||९||

तानापतत एवाजौ भीमसेनो महाबलः |

प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ||१०||

भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् |

चित्रसेनं महाराज तव पुत्रं महायशाः ||११||

तथेतरांस्तव सुतांस्ताडयामास भारत |

शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुवेगितैः ||१२||

ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः |

अभिमन्युप्रभृतयस्ते द्वादश महारथाः ||१३||

प्रेषिता धर्मराजेन भीमसेनपदानुगाः |

प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् ||१४||

दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः |

सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ||१५||

महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् |

तत्यजुः समरे भीमं तव पुत्रा महाबलाः ||१६||

तान्नामृष्यत कौन्तेयो जीवमाना गता इति |

अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ||१७||

अथाभिमन्युं समरे भीमसेनेन सङ्गतम् |

पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः ||१८||

दुर्योधनप्रभृतयः प्रगृहीतशरासनाः |

भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ||१९||

अपराह्णे ततो राजन्प्रावर्तत महान्रणः |

तावकानां च बलिनां परेषां चैव भारत ||२०||

अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् |

अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् ||२१||

हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः |

आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् ||२२||

स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ |

आर्जुनिः शरजालेन छादयामास भारत ||२३||

दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः |

विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः ||२४||

दुःशासनस्तु समरे केकयान्पञ्च मारिष |

योधयामास राजेन्द्र तदद्भुतमिवाभवत् ||२५||

द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् |

एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते ||२६||

पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे |

सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ||२७||

तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः |

गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः ||२८||

भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् |

कालयामास बलवान्पालः पशुगणानिव ||२९||

ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते |

दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः ||३०||

उत्तस्थुः समरे तत्र कबन्धानि समन्ततः |

कुरूणां चापि सैन्येषु पाण्डवानां च भारत ||३१||

शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् |

रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ||३२||

छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः |

पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः ||३३||

निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः |

भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ||३४||

तत्राद्भुतमपश्याम तव तेषां च भारत |

न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति ||३५||

एवं युयुधिरे वीराः प्रार्थयाना महद्यशः |

तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि ||३६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

075-अध्यायः

सञ्जय उवाच||

ततो दुर्योधनो राजा लोहितायति भास्करे |

सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ||१||

तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् |

भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ||२||

अयं स कालः सम्प्राप्तो वर्षपूगाभिकाङ्क्षितः |

अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ||३||

अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः |

द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि ||४||

यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे |

तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ||५||

कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा |

अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ||६||

याचमानं च यन्मोहाद्दाशार्हमवमन्यसे |

उलूकस्य समादेशं यद्ददासि च हृष्टवत् ||७||

अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् |

समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ||८||

एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् |

समादाय शरान्घोरान्महाशनिसमप्रभान् ||९||

षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने |

ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ||१०||

ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे |

चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ||११||

द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः |

छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ||१२||

त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् |

छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ||१३||

रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः |

पपात सहसा भूमिं विद्युज्जलधरादिव ||१४||

ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम् |

ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ||१५||

अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् |

आजघान रणे भीमः स्मयन्निव महारथः ||१६||

ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः |

दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ||१७||

कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् |

आरोपयद्रथं राजन्दुर्योधनममर्षणम् ||१८||

स गाढविद्धो व्यथितो भीमसेनेन संयुगे |

निषसाद रथोपस्थे राजा दुर्योधनस्तदा ||१९||

परिवार्य ततो भीमं हन्तुकामो जयद्रथः |

रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ||२०||

धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् |

केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ||२१||

चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः |

चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ||२२||

अष्टावेते महेष्वासाः सुकुमारा यशस्विनः |

अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ||२३||

आजघान ततस्तूर्णमभिमन्युर्महामनाः |

एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ||२४||

वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ||२४||

अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् |

ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ||२५||

स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः |

अभिमन्युर्महाराज तावकान्समकम्पयत् ||२६||

यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ||२६||

विकर्णस्य ततो भल्लान्प्रेषयामास भारत |

चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ||२७||

ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे ||२७||

पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् |

प्रेषयामास सौभद्रो विकर्णाय महाबलः ||२८||

ते विकर्णं समासाद्य कङ्कबर्हिणवाससः |

भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ||२९||

ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले |

विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ||३०||

विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः |

अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ||३१||

अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः |

अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः ||३२||

दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः |

ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ||३३||

अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः |

जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ||३४||

स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः |

शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलितामिव ||३५||

सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः |

विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ||३६||

तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः |

पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ||३७||

श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव |

अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ||३८||

तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः |

चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव ||३९||

क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ||३९||

तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् |

अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ||४०||

शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् |

विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ||४१||

अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना |

शतानीको जयत्सेनं विव्याध हृदये भृशम् ||४२||

तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके |

चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः ||४३||

अथान्यद्धनुरादाय भारसाधनमुत्तमम् |

समादत्त शितान्बाणाञ्शतानीको महाबलः ||४४||

तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः |

मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव ||४५||

ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष |

चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ||४६||

अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः |

जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ||४७||

अथापरेण भल्लेन सुमुक्तेन निपातिना |

दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् ||४८||

दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः |

जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ||४९||

छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् |

अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः ||५०||

तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः |

प्रत्युद्ययुर्महाराज गजा इव महागजान् ||५१||

दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा |

शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ||५२||

प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ||५२||

रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः |

नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ||५३||

वरचापधरा वीरा विचित्रकवचध्वजाः |

विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ||५४||

तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् |

अवर्तत महारौद्रं निघ्नतामितरेतरम् ||५५||

अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् ||५५||

मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् |

रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः ||५६||

ततः शान्तनवः क्रुद्धः शरैः संनतपर्वभिः |

नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् ||५७||

पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ||५७||

एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् |

कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप ||५८||

धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ |

मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ ||५९||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

076-अध्यायः

सप्तमयुद्धदिवसः

सञ्जय उवाच||

अथ शूरा महाराज परस्परकृतागसः |

जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ||१||

विश्रम्य च यथान्यायं पूजयित्वा परस्परम् |

संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ||२||

ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः |

विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ||३||

सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानि |

विदार्य हत्वा च निपीड्य शूरा; स्ते पाण्डवानां त्वरिता रथौघाः ||४||

संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम् |

प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः ||५||

क्रुद्धं तमुद्वीक्ष्य भयेन राज; न्संमूर्छितो नालभं शान्तिमद्य |

इच्छे प्रसादात्तव सत्यसन्ध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ||६||

तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा |

तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः ||७||

परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र |

इच्छामि दातुं विजयं सुखं च; न चात्मानं छादयेऽहं त्वदर्थे ||८||

एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः |

ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति ||९||

ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया च |

अहं ह्येतान्प्रतियोत्स्यामि राज; न्सर्वात्मना जीवितं त्यज्य वीर ||१०||

रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य |

सर्वांस्तवार्थाय सदेवदैत्याँ; ल्लोकान्दहेयं किमु शत्रूंस्तवेह ||११||

तत्पाण्डवान्योधयिष्यामि राज; न्प्रियं च ते सर्वमहं करिष्ये |

श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव ||१२||

सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान् |

तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि ||१३||

प्रहर्षयुक्तानि तु तानि राज; न्महान्ति नानाविधशस्त्रवन्ति |

स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि ||१४||

वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ता; श्चकाशिरे दन्तिगणाः समन्तात् |

शस्त्रास्त्रविद्भिर्नरदेव योधै; रधिष्ठिताः सैन्यगणास्त्वदीयाः ||१५||

रथैश्च पादातगजाश्वसङ्घैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैः |

समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन् ||१६||

रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात् |

नानारङ्गाः समरे तत्र राज; न्मेघैर्युक्ता विद्युतः खे यथैव ||१७||

धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरः |

विमथ्यतो देवमहासुरौघै; र्यथार्णवस्यादियुगे तदानीम् ||१८||

तदुग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम् |

बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम् ||१९||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

077-अध्यायः

सञ्जय उवाच||

अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् |

अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः ||१||

अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः |

अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ||२||

विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः |

त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ||३||

बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः |

रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ||४||

देशजाश्च हया राजन्स्वारूढा हयसादिभिः |

गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ||५||

पदाताश्च तथा शूरा नानाप्रहरणायुधाः |

नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ||६||

एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः |

देवानपि रणे जेतुं समर्था इति मे मतिः ||७||

अवश्यं तु मया राजंस्तव वाच्यं हितं सदा |

अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ||८||

वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ||८||

सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव |

पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ||९||

एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् |

ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ||१०||

ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् |

अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ||११||

मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् |

सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ||१२||

रथैरनेकसाहस्रैः समन्तात्परिवारितम् |

अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ||१३||

नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे |

अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ||१४||

एवंव्यूहं महाराज तव सैन्यं महारथैः |

स्थितं रणाय महते भीष्मेण युधि पालितम् ||१५||

दशाश्वानां सहस्राणि दन्तिनां च तथैव च |

रथानामयुतं चापि पुत्राश्च तव दंशिताः ||१६||

चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् ||१६||

रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते |

संनद्धाः समदृश्यन्त राजानश्च महाबलाः ||१७||

दुर्योधनस्तु समरे दंशितो रथमास्थितः |

व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ||१८||

ततः शब्दो महानासीत्पुत्राणां तव भारत |

रथघोषश्च तुमुलो वादित्राणां च निस्वनः ||१९||

भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि |

मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ||२०||

सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ||२०||

मण्डलं तु समालोक्य व्यूहं परमदारुणम् |

स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ||२१||

तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः |

रथिनः सादिनश्चैव सिंहनादमथानदन् ||२२||

बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः |

इतरेतरतः शूराः सहसैन्याः प्रहारिणः ||२३||

भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् |

स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ||२४||

नकुलः सहदेवश्च राजन्मद्रेशमीयतुः |

विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ||२५||

सर्वे नृपास्तु समरे धनञ्जयमयोधयन् |

भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ||२६||

चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो |

आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ||२७||

प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः |

अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ||२८||

अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् |

ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ||२९||

भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् |

श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ||३०||

चेकितानस्तु समरे कृपमेवान्वयोधयत् |

शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ||३१||

ततो राजसहस्राणि परिवव्रुर्धनञ्जयम् |

शक्तितोमरनाराचगदापरिघपाणयः ||३२||

अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् |

पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ||३३||

व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ||३३||

युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् |

त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ||३४||

अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन |

य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ||३५||

एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च |

ववर्ष शरवर्षाणि नराधिपगणान्प्रति ||३६||

तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् |

तडागमिव धाराभिर्यथा प्रावृषि तोयदा ||३७||

हाहाकारो महानासीत्तव सैन्ये विशां पते |

छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ||३८||

देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः |

विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ||३९||

ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् |

तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ||४०||

शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् |

न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ||४१||

तेषां राजसहस्राणां हयानां दन्तिनां तथा |

द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ||४२||

ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः |

अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ||४३||

आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् |

सञ्चुक्षुभे महाराज वातैरिव महार्णवः ||४४||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

078-अध्यायः

सञ्जय उवाच||

तथा प्रवृत्ते सङ्ग्रामे निवृत्ते च सुशर्मणि |

प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ||१||

क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव |

प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ||२||

दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् |

त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ||३||

तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् |

मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः ||४||

एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् |

सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ||५||

तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् |

संयत्ताः समरे सर्वे पालयध्वं पितामहम् ||६||

बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः |

नरेन्द्राणां महाराज समाजग्मुः पितामहम् ||७||

ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् |

रणे भारतमायान्तमाससाद महाबलम् ||८||

महाश्वेताश्वयुक्तेन भीमवानरकेतुना |

महता मेघनादेन रथेनाति विराजत ||९||

समरे सर्वसैन्यानामुपयातं धनञ्जयम् |

अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ||१०||

अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् |

मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ||११||

तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् |

न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ||१२||

स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः |

भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ||१३||

भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा |

ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ||१४||

तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः |

अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ||१५||

शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ||१५||

द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः |

ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ||१६||

धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ||१६||

तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः |

अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ||१७||

स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः |

आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ||१८||

ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ |

महता शरवर्षेण वारयामासतुर्बलात् ||१९||

भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् |

चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ||२०||

स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे |

जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः ||२१||

स पपात रथात्तूर्णं भारद्वाजशराहतः |

धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ||२२||

हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् |

उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ||२३||

भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् |

दारयामास समरे शतशोऽथ सहस्रशः ||२४||

शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे |

आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ||२५||

स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः |

शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ||२६||

अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः |

सूतं ध्वजमथो राजंस्तुरगानायुधं तथा ||२७||

शरैर्बहुभिरुद्दिश्य पातयामास संयुगे ||२७||

स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः |

खड्गमादाय निशितं विमलं च शरावरम् ||२८||

श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ||२८||

सखड्गस्य महाराज चरतस्तस्य संयुगे |

नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ||२९||

ततः शरसहस्राणि बहूनि भरतर्षभ |

प्रेषयामास समरे द्रौणिः परमकोपनः ||३०||

तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् |

असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ||३१||

ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् |

चर्माच्छिनदसिं चास्य खण्डयामास संयुगे ||३२||

शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः ||३२||

शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः |

आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ||३३||

तमापतन्तं सहसा कालानलसमप्रभम् |

चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ||३४||

शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ||३४||

शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः |

आरुरोह रथं तूर्णं माधवस्य महात्मनः ||३५||

सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे |

अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली ||३६||

राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत |

अर्धचन्द्रेण समरे तं च विव्याध सायकैः ||३७||

मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ||३७||

तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् |

नासम्भ्रमद्यत्समरे वध्यमानः शितैः शरैः ||३८||

ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत |

विजयाद्यदनुप्राप्तं माधवेन यशस्विना ||३९||

तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा |

अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः ||४०||

पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ||४०||

तत्तथा पीडितं तेन माधवेन महात्मना |

प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे ||४१||

तमजेयं राक्षसेन्द्रं सङ्ख्ये मघवता अपि |

शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ||४२||

न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः |

निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ||४३||

एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली |

धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् ||४४||

छादयामास समरे शरैः संनतपर्वभिः ||४४||

सञ्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत |

विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ||४५||

धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः |

षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ||४६||

तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष |

हयांश्च चतुरः शीघ्रं निजघान महारथः ||४७||

शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ||४७||

स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली |

पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ||४८||

शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः |

राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ||४९||

ततो नृपं पराजित्य पार्षतः परवीरहा |

न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ||५०||

कृतवर्मा रणे भीमं शरैरार्छन्महारथम् |

प्रच्छादयामास च तं महामेघो रविं यथा ||५१||

ततः प्रहस्य समरे भीमसेनः परन्तपः |

प्रेषयामास सङ्क्रुद्धः सायकान्कृतवर्मणे ||५२||

तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः |

नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ||५३||

तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः |

सारथिं पातयामास ध्वजं च सुपरिष्कृतम् ||५४||

शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा |

शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ||५५||

हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ |

स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ||५६||

भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत् |

निजघान च सङ्क्रुद्धो दण्डपाणिरिवान्तकः ||५७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

079-अध्यायः

धृतराष्ट्र उवाच||

बहूनीह विचित्राणि द्वैरथानि स्म सञ्जय |

पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ||१||

न चैव मामकं कञ्चिद्धृष्टं शंससि सञ्जय |

नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि ||२||

जीयमानान्विमनसो मामकान्विगतौजसः |

वदसे संयुगे सूत दिष्टमेतदसंशयम् ||३||

सञ्जय उवाच||

यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः |

दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ||४||

गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् |

महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति ||५||

तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् |

प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ||६||

घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् |

न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ||७||

तवापराधात्सुमहान्सपुत्रस्य विशां पते |

पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ||८||

आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप |

न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् ||९||

युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः |

चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः ||१०||

पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः |

तन्ममैकमना भूत्वा शृणु देवासुरोपमम् ||११||

आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ |

इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ ||१२||

तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् ||१२||

इरावांस्तु सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ |

विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः ||१३||

तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ||१३||

युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत |

यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ||१४||

इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः |

चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ||१५||

भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष |

चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ||१६||

त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः |

धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् ||१७||

तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ |

शरान्मुमुचतुस्तूर्णमिरावति महात्मनि ||१८||

ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः |

दिवाकरपथं प्राप्य छादयामासुरम्बरम् ||१९||

इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ |

ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ||२०||

तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ |

रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः ||२१||

तौ स जित्वा महाराज नागराजसुतासुतः |

पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ||२२||

सा वध्यमाना समरे धार्तराष्ट्री महाचमूः |

वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः ||२३||

हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् |

रथेनादित्यवर्णेन सध्वजेन महाबलः ||२४||

ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः |

यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामये ||२५||

तत्र देवाः सगन्धर्वा ऋषयश्च समागताः |

विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ||२६||

यथा सुरपतिः शक्रस्त्रासयामास दानवान् |

तथैव समरे राजंस्त्रासयामास पाण्डवान् ||२७||

तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् |

त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत ||२८||

भैमसेनिं रथस्थं तु तत्रापश्याम भारत |

शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ||२९||

निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत |

आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे ||३०||

घटोत्कचस्ततो राजन्भगदत्तं महारणे |

शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ||३१||

निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् |

भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ||३२||

स ताड्यमानो बहुभिः शरैः संनतपर्वभिः |

न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः ||३३||

तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश |

प्रेषयामास समरे तांश्च चिच्छेद राक्षसः ||३४||

स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः |

भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ||३५||

ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत |

तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ||३६||

स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् |

शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति ||३७||

तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् |

त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् ||३८||

शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् |

यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ||३९||

तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् |

अजेयं समरे राजन्यमेन वरुणेन च ||४०||

पाण्डवीं समरे सेनां संममर्द सकुञ्जरः |

यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम् ||४१||

मद्रेश्वरस्तु समरे यमाभ्यां सह सङ्गतः |

स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ ||४२||

सहदेवस्तु समरे मातुलं वीक्ष्य सङ्गतम् |

अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ||४३||

छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् |

तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ||४४||

ततः प्रहस्य समरे नकुलस्य महारथः |

अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः ||४५||

प्रेषयामास समरे यमस्य सदनं प्रति ||४५||

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |

आरुरोह ततो यानं भ्रातुरेव यशस्विनः ||४६||

एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके |

मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् ||४७||

स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः |

स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः ||४८||

प्रहसन्निव तां चापि शरवृष्टिं जघान ह ||४८||

सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् |

मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ||४९||

स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् |

मद्रराजं विनिर्भिद्य निपपात महीतले ||५०||

स गाढविद्धो व्यथितो रथोपस्थे महारथः |

निषसाद महाराज कश्मलं च जगाम ह ||५१||

तं विसञ्ज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे |

अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ||५२||

दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् |

सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ||५३||

निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ |

दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः ||५४||

अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते |

यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ||५५||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

080-अध्यायः

सञ्जय उवाच||

ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे |

श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः ||१||

अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम् |

विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ||२||

स संवार्य रणे राजा प्रेषितान्धर्मसूनुना |

शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् ||३||

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे |

असूनिव विचिन्वन्तो देहे तस्य महात्मनः ||४||

पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना |

रणे वराहकर्णेन राजानं हृदि विव्यधे ||५||

अथापरेण भल्लेन केतुं तस्य महात्मनः |

रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ||६||

केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः |

पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः ||७||

ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः |

यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः ||८||

क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः |

प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ||९||

सर्वेषां चैव भूतानामिदमासीन्मनोगतम् |

त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै ||१०||

ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् |

लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ||११||

स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् |

दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् ||१२||

ततः सर्वाणि सैन्यानि तावकानि विशां पते |

निराशान्यभवंस्तत्र जीवितं प्रति भारत ||१३||

स तु धैर्येण तं कोपं संनिवार्य महायशाः |

श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः ||१४||

अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे |

निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ||१५||

सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः |

निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ||१६||

हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् |

विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ||१७||

तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे |

दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् ||१८||

एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः |

व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ||१९||

चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् |

प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ||२०||

संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि |

चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः ||२१||

अथापरेण भल्लेन धनुश्चिच्छेद मारिष |

सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ||२२||

हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी ||२२||

सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः |

स तया वीरघातिन्या गदया गदिनां वरः ||२३||

गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ||२३||

भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश |

ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् ||२४||

चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् |

गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः ||२५||

तामापतन्तीं विमलामश्मगर्भां महागदाम् |

शरैरनेकसाहस्रैर्वारयामास गौतमः ||२६||

चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत |

लाघवं परमास्थाय गौतमं समुपाद्रवत् ||२७||

गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् |

वेगेन महता राजंश्चेकितानमुपाद्रवत् ||२८||

तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ |

निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः ||२९||

निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ |

धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ||३०||

मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ ||३०||

ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया |

चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् ||३१||

रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः ||३१||

तथैव शकुनिः शूरः स्यालस्तव विशां पते |

आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ||३२||

सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः |

नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ||३३||

सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत |

मध्यंदिने महाराज रश्मिभिस्तपनो यथा ||३४||

भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् |

हतसूतहयं चक्रे विरथं सायकोत्तमैः ||३५||

विरथं चैनमालोक्य हताश्वं हतसारथिम् |

महता शरवर्षेण छादयामास संयुगे ||३६||

स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः |

आरुरोह ततो यानं शतानीकस्य मारिष ||३७||

चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा |

रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः ||३८||

अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत |

शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ||३९||

विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे |

न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ||४०||

ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः |

संवृतं समरे भीष्मं देवैरपि दुरासदम् ||४१||

प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव |

अभिमन्युं समुद्दिश्य बालमेकं महारथम् ||४२||

वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ||४२||

चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः |

एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ||४३||

यथा न हन्युर्नः सेनां तथा माधव चोदय ||४३||

एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा |

रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ||४४||

निष्टानको महानासीत्तव सैन्यस्य मारिष |

यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ||४५||

समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः |

सुशर्माणमथो राजन्निदं वचनमब्रवीत् ||४६||

जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् |

पर्यायस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् ||४७||

अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ||४७||

एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः |

श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ||४८||

न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाशुभम् ||४८||

अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः |

पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ||४९||

परिवार्यार्जुनं सङ्ख्ये तव पुत्रैः सहानघ |

शरैः सञ्छादयामास मेघैरिव दिवाकरम् ||५०||

ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः |

तावकानां च समरे पाण्डवानां च भारत ||५१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

081-अध्यायः

सञ्जय उवाच||

स तुद्यमानस्तु शरैर्धनञ्जयः; पदा हतो नाग इव श्वसन्बली |

बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य ||१||

सञ्छिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन |

विव्याध बाणैर्युगपन्महात्मा; निःशेषतां तेष्वथ मन्यमानः ||२||

निपेतुराजौ रुधिरप्रदिग्धा; स्ते ताडिताः शक्रसुतेन राजन् |

विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश्छिन्नतनुत्रकायाः ||३||

महीं गताः पार्थबलाभिभूता; विचित्ररूपा युगपद्विनेशुः |

दृष्ट्वा हतांस्तान्युधि राजपुत्रां; स्त्रिगर्तराजः प्रययौ क्षणेन ||४||

तेषां रथानामथ पृष्ठगोपा; द्वात्रिंशदन्येऽब्यपतन्त पार्थम् |

तथैव ते सम्परिवार्य पार्थं; विकृष्य चापानि महारवाणि ||५||

अवीवृषन्बाणमहौघवृष्ट्या; यथा गिरिं तोयधरा जलौघैः ||५||

सम्पीड्यमानस्तु शरौघवृष्ट्या; धनञ्जयस्तान्युधि जातरोषः |

षष्ट्या शरैः संयति तैलधौतै; र्जघान तानप्यथ पृष्ठगोपान् ||६||

षष्टिं रथांस्तानवजित्य सङ्ख्ये; धनञ्जयः प्रीतमना यशस्वी |

अथात्वरद्भीष्मवधाय जिष्णु; र्बलानि राज्ञां समरे निहत्य ||७||

त्रिगर्तराजो निहतान्समीक्ष्य; महारथांस्तानथ बन्धुवर्गान् |

रणे पुरस्कृत्य नराधिपांस्ता; ञ्जगाम पार्थं त्वरितो वधाय ||८||

अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनञ्जयं वीक्ष्य शिखण्डिमुख्याः |

अभ्युद्ययुस्ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथमर्जुनस्य ||९||

पार्थोऽपि तानापततः समीक्ष्य; त्रिगर्तराज्ञा सहितान्नृवीरान् |

विध्वंसयित्वा समरे धनुष्मा; न्गाण्डीवमुक्तैर्निशितैः पृषत्कैः ||१०||

भीष्मं यियासुर्युधि संददर्श; दुर्योधनं सैन्धवादींश्च राज्ञः ||१०||

आवारयिष्णूनभिसम्प्रयाय; मुहूर्तमायोध्य बलेन वीरः |

उत्सृज्य राजानमनन्तवीर्यो; जयद्रथादींश्च नृपान्महौजाः ||११||

ययौ ततो भीमबलो मनस्वी; गाङ्गेयमाजौ शरचापपाणिः ||११||

युधिष्ठिरश्चोग्रबलो महात्मा; समाययौ त्वरितो जातकोपः |

मद्राधिपं समभित्यज्य सङ्ख्ये; स्वभागमाप्तं तमनन्तकीर्तिः ||१२||

सार्धं स माद्रीसुतभीमसेनै; र्भीष्मं ययौ शान्तनवं रणाय ||१२||

तैः सम्प्रयुक्तः स महारथाग्र्यै; र्गङ्गासुतः समरे चित्रयोधी |

न विव्यथे शान्तनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः ||१३||

अथैत्य राजा युधि सत्यसन्धो; जयद्रथोऽत्युग्रबलो मनस्वी |

चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण ||१४||

युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि सञ्जातकोपः |

दुर्योधनः क्रोधविषो महात्मा; जघान बाणैरनलप्रकाशैः ||१५||

कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ |

विद्धाः शरैस्तेऽतिविवृद्धकोपै; र्देवा यथा दैत्यगणैः समेतैः ||१६||

छिन्नायुधं शान्तनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः |

अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम् ||१७||

उक्त्वा तथा त्वं पितुरग्रतो मा; महं हनिष्यामि महाव्रतं तम् |

भीष्मं शरौघैर्विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा ||१८||

त्वया न चैनां सफलां करोषि; देवव्रतं यन्न निहंसि युद्धे |

मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश्च ||१९||

प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस्तपन्तं मम सैन्यसङ्घान् |

शरौघजालैरतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन ||२०||

निकृत्तचापः समरानपेक्षः; पराजितः शान्तनवेन राज्ञा |

विहाय बन्धूनथ सोदरांश्च; क्व यास्यसे नानुरूपं तवेदम् ||२१||

दृष्ट्वा हि भीष्मं तमनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणमेवम् |

भीतोऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णोऽप्रहृष्टः ||२२||

आज्ञायमानेऽपि धनञ्जयेन; महाहवे सम्प्रसक्ते नृवीर |

कथं हि भीष्मात्प्रथितः पृथिव्यां; भयं त्वमद्य प्रकरोषि वीर ||२३||

स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम् |

प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय राजन् ||२४||

तमापतन्तं महता जवेन; शिखण्डिनं भीष्ममभिद्रवन्तम् |

आवारयामास हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जयेन ||२५||

स चापि दृष्ट्वा समुदीर्यमाण; मस्त्रं युगान्ताग्निसमप्रभावम् |

नासौ व्यमुह्यद्द्रुपदस्य पुत्रो; राजन्महेन्द्रप्रतिमप्रभावः ||२६||

तस्थौ च तत्रैव महाधनुष्मा; ञ्शरैस्तदस्त्रं प्रतिबाधमानः |

अथाददे वारुणमन्यदस्त्रं; शिखण्ड्यथोग्रं प्रतिघाताय तस्य ||२७||

तदस्त्रमस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश्च ||२७||

भीष्मस्तु राजन्समरे महात्मा; धनुः सुचित्रं ध्वजमेव चापि |

छित्त्वानदत्पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः ||२८||

ततः समुत्सृज्य धनुः सबाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम् |

गदां प्रगृह्याभिपपात सङ्ख्ये; जयद्रथं भीमसेनः पदातिः ||२९||

तमापतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम् |

विव्याध घोरैर्यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात् ||३०||

अचिन्तयित्वा स शरांस्तरस्वी; वृकोदरः क्रोधपरीतचेताः |

जघान वाहान्समरे समस्ता; नारट्टजान्सिन्धुराजस्य सङ्ख्ये ||३१||

ततोऽभिवीक्ष्याप्रतिमप्रभाव; स्तवात्मजस्त्वरमाणो रथेन |

अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः ||३२||

भीमोऽप्यथैनं सहसा विनद्य; प्रत्युद्ययौ गदया तर्जमानः |

समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात् ||३३||

विहाय सर्वे तव पुत्रमुग्रं; पातं गदायाः परिहर्तुकामाः |

अपक्रान्तास्तुमुले संविमर्दे; सुदारुणे भारत मोहनीये ||३४||

अमूढचेतास्त्वथ चित्रसेनो; महागदामापतन्तीं निरीक्ष्य |

रथं समुत्सृज्य पदातिराजौ; प्रगृह्य खड्गं विमलं च चर्म ||३५||

अवप्लुतः सिंह इवाचलाग्रा; ज्जगाम चान्यं भुवि भूमिदेशम् ||३५||

गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य सङ्ख्ये |

जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्बराद्गामिव सम्पतन्ती ||३६||

आश्चर्यभूतं सुमहत्त्वदीया; दृष्ट्वैव तद्भारत सम्प्रहृष्टाः |

सर्वे विनेदुः सहिताः समन्ता; त्पुपूजिरे तव पुत्रं ससैन्याः ||३७||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

082-अध्यायः

सञ्जय उवाच||

विरथं तं समासाद्य चित्रसेनं मनस्विनम् |

रथमारोपयामास विकर्णस्तनयस्तव ||१||

तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् |

भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ||२||

ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः |

मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ||३||

यिधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः |

महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ||४||

ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि |

भीष्मं सञ्छादयामास यथा मेघो दिवाकरम् ||५||

तेन सम्यक्प्रणीतानि शरजालानि भारत |

पतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः ||६||

तथैव शरजालानि भीष्मेणास्तानि मारिष |

आकाशे समदृश्यन्त खगमानां व्रजा इव ||७||

निमेषार्धाच्च कौन्तेयं भीष्मः शान्तनवो युधि |

अदृश्यं समरे चक्रे शरजालेन भागशः ||८||

ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः |

नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ||९||

असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः |

चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ||१०||

तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् |

निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ||११||

हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः |

आरुरोह रथं तूर्णं नकुलस्य महात्मनः ||१२||

यमावपि सुसङ्क्रुद्धः समासाद्य रणे तदा |

शरैः सञ्छादयामास भीष्मः परपुरञ्जयः ||१३||

तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ |

जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया ||१४||

ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् |

भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ||१५||

ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् |

महता रथवंशेन परिवव्रुः पितामहम् ||१६||

स समन्तात्परिवृतः पिता देवव्रतस्तव |

चिक्रीद धनुषा राजन्पातयानो महारथान् ||१७||

तं चरन्तं रणे पार्था ददृशुः कौरवं युधि |

मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ||१८||

तर्जयानं रणे शूरांस्त्रासयानं च सायकैः |

दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ||१९||

रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् |

अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ||२०||

शिरांसि रथिनां भीष्मः पातयामास संयुगे |

तालेभ्य इव पक्वानि फलानि कुशलो नरः ||२१||

पतद्भिश्च महाराज शिरोभिर्धरणीतले |

बभूव तुमुलः शब्दः पततामश्मनामिव ||२२||

तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे |

सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ||२३||

भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् |

एकमेकं समाहूय युद्धायैवोपतस्थिरे ||२४||

शिखण्डी तु समासाद्य भरतानां पितामहम् |

अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ||२५||

अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे |

प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ||२६||

सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् |

सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् ||२७||

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |

अपरां दिशमास्थाय स्थिते सवितरि प्रभो ||२८||

धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः |

पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ||२९||

शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ||२९||

ते हन्यमानाः समरे तावकाः पुरुषर्षभ |

आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ||३०||

यथोत्साहं च समरे जघ्नुर्लोकं महारथाः ||३०||

तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् |

वध्यतां समरे राजन्पार्षतेन महात्मना ||३१||

तं श्रुत्वा निनदं घोरं तावकानां महारथौ |

विन्दानुविन्दावावन्त्यौ पार्षतं पत्युपस्थितौ ||३२||

तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ |

छादयामासतुरुभौ शरवर्षेण पार्षतम् ||३३||

अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः |

आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः ||३४||

ततो युधिष्ठिरो राजा महत्या सेनया वृतः |

आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ ||३५||

तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष |

विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् ||३६||

अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभ |

अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान् ||३७||

द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव |

व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ||३८||

दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते |

परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ||३९||

ततो दुर्योधनो राजा लोहितायति भास्करे |

अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ||४०||

युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् |

अस्तं गिरिमथारूढे नप्रकाशति भास्करे ||४१||

प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी |

गोमायुगणसङ्कीर्णा क्षणेन रजनीमुखे ||४२||

शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् |

घोरमायोधनं जज्ञे भूतसङ्घसमाकुलम् ||४३||

राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः |

समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ||४४||

अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् |

विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ||४५||

युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा |

ययौ स्वशिबिरं राजा निशायां सेनया वृतः ||४६||

भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् |

अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ||४७||

दुर्योधनोऽपि नृपतिः परिवार्य महारणे |

भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ||४८||

द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः |

परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति ||४९||

तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः |

परिवार्य रणे योधान्ययतुः शिबिरं प्रति ||५०||

एवमेते महाराज तावकाः पाण्डवैः सह |

पर्यवर्तन्त सहिता निशाकाले परन्तपाः ||५१||

ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा |

न्यविशन्त महाराज पूजयन्तः परस्परम् ||५२||

रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि |

अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः ||५३||

कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः |

गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ||५४||

मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् |

न हि युद्धकथां काञ्चित्तत्र चक्रुर्महारथाः ||५५||

ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप |

हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः ||५६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

083-अध्यायः

अष्टमयुद्धदिवसः

सञ्जय उवाच||

परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः |

कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ||१||

ततः शब्दो महानासीत्सेनयोरुभयोरपि |

निर्गच्छमानयोः सङ्ख्ये सागरप्रतिमो महान् ||२||

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः |

भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ||३||

एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः |

व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः ||४||

भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते |

सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ||५||

अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ |

मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ||६||

ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् |

पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ||७||

द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् |

मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते ||८||

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः |

मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः ||९||

बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः |

काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ||१०||

द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत |

प्रययौ सिंहनादेन नादयानो धरातलम् ||११||

तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा |

द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ||१२||

दुर्योधनादनु कृपस्ततः शारद्वतो ययौ |

एवमेष महाव्यूहः प्रययौ सागरोपमः ||१३||

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो |

अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च ||१४||

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः |

युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ||१५||

पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् |

प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् ||१६||

ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् |

शृङ्गाटकं महाराज परव्यूहविनाशनम् ||१७||

शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः |

रथैरनेकसाहस्रैस्तथा हयपदातिभिः ||१८||

नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः |

मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ||१९||

अथेतरे महेष्वासाः सहसैन्या नराधिपाः |

व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ||२०||

अभिमन्युस्ततः पश्चाद्विराटश्च महारथः |

द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ||२१||

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः |

अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ||२२||

भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः |

क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् ||२३||

ततः शूराः समासाद्य समरे ते परस्परम् |

नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः ||२४||

मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् |

युद्धाय समवर्तन्त समाहूयेतरेतरम् ||२५||

ततः प्रववृते युद्धं घोररूपं भयावहम् |

तावकानां परेषां च निघ्नतामितरेतरम् ||२६||

नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत |

व्यात्तानना भयकरा उरगा इव सङ्घशः ||२७||

निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः |

अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ||२८||

गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः |

पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः ||२९||

निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः ||२९||

आर्षभाणि च चर्माणि शतचन्द्राणि भारत |

अशोभन्त रणे राजन्पतमानानि सर्वशः ||३०||

तेऽन्योन्यं समरे सेने युध्यमाने नराधिप |

अशोभेतां यथा दैत्यदेवसेने समुद्यते ||३१||

अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ||३१||

रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे |

युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ||३२||

दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत् |

दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ||३३||

प्रासैरभिहताः केचिद्गजयोधाः समन्ततः |

पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ||३४||

पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् |

चित्ररूपधराः शूरा नखरप्रासयोधिनः ||३५||

अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः |

शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ||३६||

ततः शान्तनवो भीष्मो रथघोषेण नादयन् |

अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् ||३७||

पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् |

अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ||३८||

ततः प्रववृते युद्धं तव तेषां च भारत |

नराश्वरथनागानां व्यतिषक्तं परस्परम् ||३९||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

084-अध्यायः

सञ्जय उवाच||

भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः |

न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ||१||

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् |

अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ||२||

स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान् |

पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ||३||

ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह |

भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ||४||

स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि |

चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ||५||

विरथान्रथिनश्चक्रे पिता देवव्रतस्तव |

पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ||६||

निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् |

अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् ||७||

न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते |

अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् ||८||

स हि भीष्मं समासाद्य ताडयामास संयुगे |

ततो निष्टानको घोरो भीष्मभीमसमागमे ||९||

बभूव सर्वसैन्यानां घोररूपो भयानकः |

तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ||१०||

ततो दुर्योधनो राजा सोदर्यैः परिवारितः |

भीष्मं जुगोप समरे वर्तमाने जनक्षये ||११||

भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः |

विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ||१२||

सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा ||१२||

क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि |

हते तस्मिन्महाराज तव पुत्रे महारथे ||१३||

नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे ||१३||

आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः |

अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ||१४||

पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः |

अभ्यद्रवन्त सङ्ग्रामे योद्धुकामारिमर्दनाः ||१५||

महोदरस्तु समरे भीमं विव्याध पत्रिभिः |

नवभिर्वज्रसङ्काशैर्नमुचिं वृत्रहा यथा ||१६||

आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः |

नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः ||१७||

अपराजितो महाराज पराजिष्णुर्महारथः |

शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् ||१८||

रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् |

स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे ||१९||

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः |

शिरश्चिच्छेद समरे शरेण नतपर्वणा ||२०||

अपराजितस्य सुनसं तव पुत्रस्य संयुगे |

पराजितस्य भीमेन निपपात शिरो महीम् ||२१||

अथापरेण भल्लेन कुण्डधारं महारथम् |

प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ||२२||

ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम् |

प्रेषयामास समरे पण्डितं प्रति भारत ||२३||

स शरः पण्डितं हत्वा विवेश धरणीतलम् |

यथा नरं निहत्याशु भुजगः कालचोदितः ||२४||

विशालाक्षशिरश्छित्त्वा पातयामास भूतले |

त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ||२५||

महोदरं महेष्वासं नाराचेन स्तनान्तरे |

विव्याध समरे राजन्स हतो न्यपतद्भुवि ||२६||

आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे |

भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा ||२७||

बह्वाशिनं ततो भीमः शरेण नतपर्वणा |

प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ||२८||

प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते |

मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ||२९||

ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः |

अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् ||३०||

एवमेते महेष्वासाः पुत्रास्तव विशां पते |

भ्रातॄन्संदृश्य निहतान्प्रास्मरंस्ते हि तद्वचः ||३१||

यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् |

तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ||३२||

लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप |

न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ||३३||

तथैव हि वधार्थाय पुत्राणां पाण्डवो बली |

नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ||३४||

ततो दुर्योधनो राजा भीष्ममासाद्य मारिष |

दुःखेन महताविष्टो विललापातिकर्शितः ||३५||

निहता भ्रातरः शूरा भीमसेनेन मे युधि |

यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ||३६||

भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते |

सोऽहं कापथमारूढः पश्य दैवमिदं मम ||३७||

एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव |

दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् ||३८||

उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च |

गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ||३९||

समयश्च मया पूर्वं कृतो वः शत्रुकर्शन |

नाहं युधि विमोक्तव्यो नाप्याचार्यः कथञ्चन ||४०||

यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे |

हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते ||४१||

स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् |

योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ||४२||

न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः |

तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत ||४३||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

085-अध्यायः

धृतराष्ट्र उवाच||

दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन सञ्जय |

भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ||१||

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय |

मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् ||२||

यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत |

यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ||३||

सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः |

अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् ||४||

अन्येषां चैव वीराणां मध्यगास्तनया मम |

यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः ||५||

न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत |

वार्यमाणो मया तात भीष्मेण विदुरेण च ||६||

गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया |

नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् ||७||

यद्भीमसेनः समरे पुत्रान्मम विचेतसः |

अहन्यहनि सङ्क्रुद्धो नयते यमसादनम् ||८||

सञ्जय उवाच||

इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् |

न बुद्धवानसि विभो प्रोच्यमानं हितं तदा ||९||

निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च |

सुहृदां हितकामानां ब्रुवतां तत्तदेव च ||१०||

न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् |

तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् ||११||

विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् |

अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ||१२||

तदेतत्समतिक्रान्तं पूर्वमेव विशां पते |

तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत ||१३||

मध्याह्ने सुमहारौद्रः सङ्ग्रामः समपद्यत |

लोकक्षयकरो राजंस्तन्मे निगदतः शृणु ||१४||

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् |

संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया ||१५||

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः |

युक्तानीका महाराज भीष्ममेव समभ्ययुः ||१६||

अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे |

दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ||१७||

अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः |

भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् ||१८||

त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि |

तथैव कौरवे राजन्नवध्यन्त परे रणे ||१९||

द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह |

अभ्यद्रवत सङ्क्रुद्धः प्रेषयिष्यन्यमक्षयम् ||२०||

तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् |

वध्यतां समरे राजन्भारद्वाजेन धन्विना ||२१||

द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे |

विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव ||२२||

कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे |

अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव ||२३||

तथैव कौरवेयाणां भीमसेनो महाबलः |

चकार कदनं घोरं क्रुद्धः काल इवापरः ||२४||

वध्यतां तत्र सैन्यानामन्योन्येन महारणे |

प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी ||२५||

स सङ्ग्रामो महाराज घोररूपोऽभवन्महान् |

कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः ||२६||

ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः |

गजानीकं समासाद्य प्रेषयामास मृत्यवे ||२७||

तत्र भारत भीमेन नाराचाभिहता गजाः |

पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः ||२८||

छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष |

क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे ||२९||

नकुलः सहदेवश्च हयानीकमभिद्रुतौ |

ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ||३०||

वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ||३०||

पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी |

निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ||३१||

हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ||३१||

अर्जुनेन हतैः सङ्ख्ये तथा भारत वाजिभिः |

प्रबभौ वसुधा घोरा तत्र तत्र विशां पते ||३२||

रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः |

हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ||३३||

उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः |

अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः ||३४||

सञ्छन्ना वसुधा भाति वसन्ते कुसुमैरिव ||३४||

एवमेष क्षयो वृत्तः पाण्डूनामपि भारत |

क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ||३५||

अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि |

तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ||३६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

086-अध्यायः

सञ्जय उवाच||

वर्तमाने तथा रौद्रे राजन्वीरवरक्षये |

शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ||१||

तथैव सात्वतो राजन्हार्दिक्यः परवीरहा |

अभ्यद्रवत सङ्ग्रामे पाण्डवानामनीकिनीम् ||२||

ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् |

आरट्टानां महीजानां सिन्धुजानां च सर्वशः ||३||

वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् |

ये चापरे तित्तिरजा जवना वातरंहसः ||४||

सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः |

हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ||५||

अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपः ||५||

अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् |

सुतायां नागराजस्य जातः पार्थेन धीमता ||६||

ऐरावतेन सा दत्ता अनपत्या महात्मना |

पत्यौ हते सुपर्णेन कृपणा दीनचेतना ||७||

भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् |

एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ||८||

स नागलोके संवृद्धो मात्रा च परिरक्षितः |

पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ||९||

रूपवान्वीर्यसम्पन्नो गुणवान्सत्यविक्रमः |

इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ||१०||

सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् |

अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ||११||

इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो ||११||

मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् |

तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ||१२||

परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः |

प्रीतिमानभवत्पार्थो देवराजनिवेशने ||१३||

सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप |

प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ||१४||

युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो ||१४||

बाढमित्येवमुक्त्वा च युद्धकाल उपागतः |

कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप ||१५||

ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः |

उत्पेतुः सहसा राजन्हंसा इव महोदधौ ||१६||

ते त्वदीयान्समासाद्य हयसङ्घान्महाजवान् |

क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ||१७||

निपेतुः सहसा राजन्सुवेगाभिहता भुवि ||१७||

निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् |

शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ||१८||

तथैव च महाराज समेत्यान्योन्यमाहवे |

परस्परवधं घोरं चक्रुस्ते हयसादिनः ||१९||

तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् |

उभयोरपि संशान्ता हयसङ्घाः समन्ततः ||२०||

प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः |

विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ||२१||

ततः क्षीणे हयानीके किञ्चिच्छेषे च भारत |

सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि ||२२||

वायुवेगसमस्पर्शा जवे वायुसमांस्तथा |

आरुह्य शीलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् ||२३||

गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः |

षडेते बलसम्पन्ना निर्ययुर्महतो बलात् ||२४||

वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः |

संनद्धा युद्धकुशला रौद्ररूपा महाबलाः ||२५||

तदनीकं महाबाहो भित्त्वा परमदुर्जयम् |

बलेन महता युक्ताः स्वर्गाय विजयैषिणः ||२६||

विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ||२६||

तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् |

अब्रवीत्समरे योधान्विचित्राभरणायुधान् ||२७||

यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः |

हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ||२८||

बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः |

जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः ||२९||

तदनीकमनीकेन समरे वीक्ष्य पातितम् |

अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ||३०||

इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ||३०||

ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् |

ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ||३१||

इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः |

स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः ||३२||

उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः |

एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ||३३||

इरावानथ सङ्क्रुद्धः सर्वांस्तान्निशितैः शरैः |

मोहयामास समरे विद्ध्वा परपुरञ्जयः ||३४||

प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः |

तैरेव ताडयामास सुबलस्यात्मजान्रणे ||३५||

निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् |

पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि ||३६||

ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः |

भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् ||३७||

इरावानपि खड्गेन दर्शयन्पाणिलाघवम् |

अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः ||३८||

लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः |

अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ||३९||

भूमिष्ठमथ तं सङ्ख्ये सम्प्रदृश्य ततः पुनः |

परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ||४०||

अथाभ्याशगतानां स खड्गेनामित्रकर्शनः |

उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत ||४१||

आयुधानि च सर्वेषां बाहूनपि च भूषितान् |

अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः ||४२||

वृषकस्तु महाराज बहुधा परिविक्षतः |

अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ||४३||

तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः |

अभ्यभाषत सङ्क्रुद्धो राक्षसं घोरदर्शनम् ||४४||

आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम् |

वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ||४५||

पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली |

मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् ||४६||

त्वं च कामगमस्तात मायास्त्रे च विशारदः |

कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ||४७||

बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः |

प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ||४८||

स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः |

वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः ||४९||

निहन्तुकामः समरे इरावन्तं महाबलम् ||४९||

इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी |

हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् ||५०||

तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः |

त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ||५१||

तेन मायामयाः कॢप्ता हयास्तावन्त एव हि |

स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः ||५२||

ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः |

अचिराद्गमयामासुः प्रेतलोकं परस्परम् ||५३||

तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ |

सङ्ग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ ||५४||

आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् |

इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः ||५५||

समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः |

चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् ||५६||

स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् |

इरावन्तमभिक्रुद्धं मोहयन्निव मायया ||५७||

ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् |

विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः ||५८||

चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ||५८||

तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः |

सम्बभूव महाराज समवाप च यौवनम् ||५९||

माया हि सहजा तेषां वयो रूपं च कामजम् |

एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत ||६०||

इरावानपि सङ्क्रुद्धो राक्षसं तं महाबलम् |

परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ||६१||

स तेन बलिना वीरश्छिद्यमान इव द्रुमः |

राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् ||६२||

परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु |

ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे ||६३||

आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् |

कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ||६४||

सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ||६४||

तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः |

इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे ||६५||

तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः |

योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ||६६||

स नागैर्बहुशो राजन्सर्वतः संवृतो रणे |

दधार सुमहद्रूपमनन्त इव भोगवान् ||६७||

ततो बहुविधैर्नागैश्छादयामास राक्षसम् ||६७||

छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः |

सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् ||६८||

मायया भक्षिते तस्मिन्नन्वये तस्य मातृके |

विमोहितमिरावन्तमसिना राक्षसोऽवधीत् ||६९||

सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् |

इरावतः शिरो रक्षः पातयामास भूतले ||७०||

तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे |

विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ||७१||

तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः |

महान्व्यतिकरो घोरः सेनयोः समपद्यत ||७२||

हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः |

रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ||७३||

तथा पत्तिरथौघाश्च हयाश्च बहवो रणे |

रथिभिर्निहता राजंस्तव तेषां च सङ्कुले ||७४||

अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् |

जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ||७५||

तथैव तावका राजन्सृञ्जयाश्च महाबलाः |

जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ||७६||

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः |

बाहुभिः समयुध्यन्त समवेताः परस्परम् ||७७||

तथा मर्मातिगैर्भीष्मो निजघान महारथान् |

कम्पयन्समरे सेनां पाण्डवानां महाबलः ||७८||

तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः |

दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ||७९||

तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् |

अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ||८०||

तथैव भीमसेनस्य पार्षतस्य च भारत |

रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः ||८१||

दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् |

एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् ||८२||

किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः |

इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ||८३||

वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ |

उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ||८४||

आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः |

तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ||८५||

न स्म पश्यामहे कञ्चिद्यः प्राणान्परिरक्षति |

सङ्ग्रामे दैत्यसङ्काशे तस्मिन्योद्धा नराधिप ||८६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

087-अध्यायः

धृतराष्ट्र उवाच||

इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः |

सङ्ग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ||१||

सञ्जय उवाच||

इरावन्तं तु निहतं सङ्ग्रामे वीक्ष्य राक्षसः |

व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ||२||

नदतस्तस्य शब्देन पृथिवी सागराम्बरा |

सपर्वतवना राजंश्चचाल सुभृशं तदा ||३||

अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ||३||

तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत |

ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ||४||

सर्व एव च राजेन्द्र तावका दीनचेतसः |

सर्पवत्समवेष्टन्त सिंहभीता गजा इव ||५||

निनदत्सुमहानादं निर्घातमिव राक्षसः |

ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ||६||

नानाप्रहरणैर्घोरैर्वृतो राक्षसपुङ्गवैः |

आजगाम सुसङ्क्रुद्धः कालान्तकयमोपमः ||७||

तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् |

स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ||८||

ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् |

प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ||९||

पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः |

कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ||१०||

तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम् |

पुत्रं तव महाराज चुकोप स निशाचरः ||११||

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |

राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ||१२||

गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोद्यतम् |

अभ्यधावन्त सङ्क्रुद्धा राक्षसाः शस्त्रपाणयः ||१३||

नदन्तो विविधान्नादान्मेघा इव सविद्युतः |

शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ||१४||

भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः |

पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ||१५||

भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् |

अपश्याम महाराज वध्यमानान्निशाचरैः ||१६||

तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु |

दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ||१७||

अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः |

मुमोच निशितान्बाणान्राक्षसेषु महाबलः ||१८||

जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् |

सङ्क्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ||१९||

वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् |

शरैश्चतुर्भिश्चतुरो निजघान महारथः ||२०||

ततः पुनरमेयात्मा शरवर्षं दुरासदम् |

मुमोच भरतश्रेष्ठ निशाचरबलं प्रति ||२१||

तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष |

क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ||२२||

विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् |

अभिदुद्राव वेगेन दुर्योधनमरिंदमम् ||२३||

तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् |

न विव्यथे महाराज पुत्रो दुर्योधनस्तव ||२४||

अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः |

ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ||२५||

यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ||२५||

यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला |

सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ||२६||

तव च प्रियकामेन आश्रमस्था दुरात्मना |

सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम ||२७||

एतेषामवमानानामन्येषां च कुलाधम |

अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ||२८||

एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् |

संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ||२९||

शरवर्षेण महता दुर्योधनमवाकिरत् |

पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ||३०||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

088-अध्यायः

सञ्जय उवाच||

ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि |

दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ||१||

ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः |

संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ||२||

मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् |

तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ||३||

आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ||३||

स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः |

दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ||४||

जग्राह च महाशक्तिं गिरीणामपि दारणीम् ||४||

सम्प्रदीप्तां महोल्काभामशनीं मघवानिव |

समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ||५||

तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् |

कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् ||६||

स नागप्रवरेणाजौ बलिना शीघ्रगामिना |

यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत ||७||

रथं च वारयामास कुञ्जरेण सुतस्य ते ||७||

मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता |

घटोत्कचो महाराज क्रोधसंरक्तलोचनः ||८||

उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ||८||

स तयाभिहतो राजंस्तेन बाहुविमुक्तया |

सञ्जातरुधिरोत्पीडः पपात च ममार च ||९||

पतत्यथ गजे चापि वङ्गानामीश्वरो बली |

जवेन समभिद्रुत्य जगाम धरणीतलम् ||१०||

दुर्योधनोऽपि सम्प्रेक्ष्य पातितं वरवारणम् |

प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ||११||

क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् |

प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ||१२||

सन्धाय च शितं बाणं कालाग्निसमतेजसम् |

मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ||१३||

तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम् |

लाघवाद्वञ्चयामास महाकायो घटोत्कचः ||१४||

भूय एव ननादोग्रः क्रोधसंरक्तलोचनः |

त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ||१५||

तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः |

आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् ||१६||

यथैष निनदो घोरः श्रूयते राक्षसेरितः |

हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ||१७||

नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् |

तत्र गच्छत भद्रं वो राजानं परिरक्षत ||१८||

अभिद्रुतं महाभागं राक्षसेन दुरात्मना |

एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः ||१९||

पितामहवचः श्रुत्वा त्वरमाणा महारथाः |

उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ||२०||

द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः |

कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ||२१||

अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः |

रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ||२२||

अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ||२२||

तदनीकमनाधृष्यं पालितं लोकसत्तमैः |

आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ||२३||

नाकम्पत महाबाहुर्मैनाक इव पर्वतः ||२३||

प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः |

शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ||२४||

ततः समभवद्युद्धं तुमुलं लोमहर्षणम् |

राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ||२५||

धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् |

अश्रूयत महाराज वंशानां दह्यतामिव ||२६||

शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् |

शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ||२७||

वीरबाहुविसृष्टानां तोमराणां विशां पते |

रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ||२८||

ततः परमसङ्क्रुद्धो विस्फार्य सुमहद्धनुः |

राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ||२९||

आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् |

सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ||३०||

बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे |

कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ||३१||

पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च |

जत्रुदेशे समासाद्य विकर्णं समताडयत् ||३२||

न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ||३२||

ततः पुनरमेयात्मा नाराचान्दश पञ्च च |

भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ ||३३||

ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ||३३||

विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् |

तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ||३४||

सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् |

उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ||३५||

चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः |

जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ||३६||

पूर्णायतविसृष्टेन पीतेन निशितेन च |

निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ||३७||

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||३७||

भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः |

चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् ||३८||

बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ||३८||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

089-अध्यायः

सञ्जय उवाच||

विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः |

जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ||१||

तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् |

अभ्यधावज्जिघांसन्तस्तावका युद्धदुर्मदाः ||२||

तालमात्राणि चापानि विकर्षन्तो महाबलाः |

तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ||३||

अथैनं शरवर्षेण समन्तात्पर्यवारयन् |

पर्वतं वारिधाराभिः शरदीव बलाहकाः ||४||

स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः |

उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ||५||

व्यनदत्सुमहानादं जीमूत इव शारदः |

दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ||६||

राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः |

उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ||७||

युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः |

यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ||८||

अतिभारं च पश्यामि तत्र तात समाहितम् ||८||

पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः |

तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ||९||

एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् |

गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ||१०||

भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः |

प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ||११||

वेगेन महता राजन्पर्वकाले यथोदधिः ||११||

तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः |

श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ||१२||

अभिमन्युमुखाश्चैव द्रौपदेया महारथाः |

क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ||१३||

अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः |

महता रथवंशेन हैडिम्बं पर्यवारयन् ||१४||

कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः |

अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ||१५||

सिंहनादेन महता नेमिघोषेण चैव हि |

खुरशब्दनिनादैश्च कम्पयन्तो वसुन्धराम् ||१६||

तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् |

भीमसेनभयोद्विग्नं विवर्णवदनं तथा ||१७||

परिवृत्तं महाराज परित्यज्य घटोत्कचम् ||१७||

ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् |

तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ||१८||

नानारूपाणि शस्त्राणि विसृजन्तो महारथाः |

अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ||१९||

व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ||१९||

हया गजैः समाजग्मुः पादाता रथिभिः सह |

अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः ||२०||

सहसा चाभवत्तीव्रं संनिपातान्महद्रजः |

रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ||२१||

धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् |

नैव स्वे न परे राजन्समजानन्परस्परम् ||२२||

पिता पुत्रं न जानीते पुत्रो वा पितरं तथा |

निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ||२३||

शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् |

सुमहानभवच्छब्दो वंशानामिव दह्यताम् ||२४||

गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी |

प्रावर्तत नदी तत्र केशशैवलशाद्वला ||२५||

नराणां चैव कायेभ्यः शिरसां पततां रणे |

शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ||२६||

विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः |

अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा ||२७||

नानाविधानि शस्त्राणि विसृजन्तो महारथाः |

अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ||२८||

हया हयान्समासाद्य प्रेषिता हयसादिभिः |

समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ||२९||

नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् |

उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ||३०||

प्रेषिताश्च महामात्रैर्वारणाः परवारणाः |

अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ||३१||

ते जातरुधिरापीडाः पताकाभिरलङ्कृताः |

संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ||३२||

केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः |

विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ||३३||

केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे |

निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ||३४||

पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः |

मुमुचुः शोणितं भूरि धातूनिव महीधराः ||३५||

नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः |

हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ||३६||

केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः |

रथान्हयान्पदातांश्च ममृदुः शतशो रणे ||३७||

तथा हया हयारोहैस्ताडिताः प्रासतोमरैः |

तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ||३८||

रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः |

परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ||३९||

स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् |

प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ||४०||

तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे |

धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् ||४१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

090-अध्यायः

सञ्जय उवाच||

स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् |

अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ||१||

प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् |

महता शरवर्षेण पाण्डवं समवाकिरत् ||२||

अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् |

भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ||३||

तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः |

संदधे निशितं बाणं गिरीणामपि दारणम् ||४||

तेनोरसि महाबाहुर्भीमसेनमताडयत् ||४||

स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् |

समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ||५||

तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः |

क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ||६||

अभिमन्युमुखाश्चैव पाण्डवानां महारथाः |

समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः ||७||

सम्प्रेक्ष्य तानापततः सङ्क्रुद्धाञ्जातसम्भ्रमान् |

भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ||८||

क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत |

संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ||९||

एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः |

भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ||१०||

नानाविधानि शस्त्राणि विसृजन्तो जये रताः |

नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ||११||

तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः |

तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ||१२||

कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः |

चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ||१३||

आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ||१३||

ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे |

पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ||१४||

एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् |

भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ||१५||

भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् |

पर्वतं वारिधाराभिः शरदीव बलाहकः ||१६||

तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः |

त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ||१७||

स गाढविद्धो व्यथितो वयोवृद्धश्च भारत |

प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् ||१८||

गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् |

द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ ||१९||

तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ |

भीमसेनो महाबाहुर्गदामादाय सत्वरः ||२०||

अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः |

समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ||२१||

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |

कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ||२२||

तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ |

अभ्यधावत वेगेन त्वरमाणो वृकोदरः ||२३||

तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् |

समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ||२४||

भारद्वाजमुखाः सर्वे भीमसेनजिघांसया |

नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ||२५||

सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ||२५||

तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् |

अभिमन्युप्रभृतयः पाण्डवानां महारथाः ||२६||

अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ||२६||

अनूपाधिपतिः शूरो भीमस्य दयितः सखा |

नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्ययात् ||२७||

स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ||२७||

स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा |

यथा शक्रो महाराज पुरा विव्याध दानवम् ||२८||

विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् |

येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ||२९||

तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा |

सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ||३०||

स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् |

दध्रे नीलविनाशाय मतिं मतिमतां वरः ||३१||

ततः सन्धाय विमलान्भल्लान्कर्मारपायितान् |

जघान चतुरो वाहान्पातयामास च ध्वजम् ||३२||

सप्तमेन च भल्लेन नीलं विव्याध वक्षसि |

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||३३||

मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् |

घटोत्कचोऽपि सङ्क्रुद्धो भ्रातृभिः परिवारितः ||३४||

अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् |

तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ||३५||

तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम् |

अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ||३६||

निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् |

योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ||३७||

विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः |

अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ||३८||

प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् |

मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ||३९||

ततस्ते तावकाः सर्वे मायया विमुखीकृताः |

अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ||४०||

विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ||४०||

द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च |

प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ||४१||

विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः |

हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ||४२||

तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति |

मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ||४३||

युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे |

घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ||४४||

नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ||४४||

तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः |

घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ||४५||

शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ||४५||

एवं तव बलं सर्वं हैडिम्बेन दुरात्मना |

सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ||४६||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

091-अध्यायः

सञ्जय उवाच||

तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा |

गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च ||१||

तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे |

घटोत्कचस्य विजयमात्मनश्च पराजयम् ||२||

कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः |

अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ||३||

भवन्तं समुपाश्रित्य वासुदेवं यथा परैः |

पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ||४||

एकादश समाख्याता अक्षौहिण्यश्च या मम |

निदेशे तव तिष्ठन्ति मया सार्धं परन्तप ||५||

सोऽहं भरतशार्दूल भीमसेनपुरोगमैः |

घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ||६||

तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः |

तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप ||७||

राक्षसापसदं हन्तुं स्वयमेव पितामह |

त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ||८||

एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम |

दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ||९||

शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव |

यथा त्वया महाराज वर्तितव्यं परन्तप ||१०||

आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम |

धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदानघ ||११||

अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः |

राजधर्मं पुरस्कृत्य राजा राजानमृच्छति ||१२||

अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः |

शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः ||१३||

तव च भ्रातरः शूरा दुःशासनपुरोगमाः |

त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् ||१४||

तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् |

अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः ||१५||

भगदत्तो महीपालः पुरंदरसमो युधि ||१५||

एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् |

समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ||१६||

गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् |

वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ||१७||

राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ||१७||

तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप |

समागमश्च बहुभिः पुराभूदसुरैः सह ||१८||

त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे |

स्वबलेन वृतो राजञ्जहि राक्षसपुङ्गवम् ||१९||

एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः |

प्रययौ सिंहनादेन परानभिमुखो द्रुतम् ||२०||

तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम् |

अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः ||२१||

भिमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः |

द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष ||२२||

चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा |

सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ||२३||

ततः समभवद्युद्धं घोररूपं भयानकम् |

पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ||२४||

प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः |

ते निपेतुर्महाराज नागेषु च रथेषु च ||२५||

प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः |

परस्परं समासाद्य संनिपेतुरभीतवत् ||२६||

मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे |

बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ||२७||

हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः |

चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् ||२८||

पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः |

न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ||२९||

रथिनश्च तथा राजन्कर्णिनालीकसायकैः |

निहत्य समरे वीरान्सिंहनादान्विनेदिरे ||३०||

तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे |

भगदत्तो महेष्वासो भीमसेनमथाद्रवत् ||३१||

कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् |

पर्वतेन यथा तोयं स्रवमाणेन सर्वतः ||३२||

किरञ्शरसहस्राणि सुप्रतीकशिरोगतः |

ऐरावतस्थो मघवान्वारिधारा इवानघ ||३३||

स भीमं शरधाराभिस्ताडयामास पार्थिवः |

पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ||३४||

भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान् |

निजघान महेष्वासः सङ्क्रुद्धः शरवृष्टिभिः ||३५||

तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् |

चोदयामास नागेन्द्रं भीमसेनरथं प्रति ||३६||

स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा |

अभ्यधावत वेगेन भीमसेनमरिंदमम् ||३७||

तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः |

अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ||३८||

केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः |

दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ||३९||

चेदिपश्चित्रकेतुश्च सङ्क्रुद्धाः सर्व एव ते ||३९||

उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः |

तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ||४०||

स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः |

सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ||४१||

दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् |

समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ||४२||

तमापतन्तं समरे गजं गजपतिः स च |

दधार सुप्रतीकोऽपि वेलेव मकरालयम् ||४३||

वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः |

साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् ||४४||

ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश |

प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ||४५||

तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् |

विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ||४६||

स गाढविद्धो व्यथितो नागो भरतसत्तम |

उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः ||४७||

प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् |

स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ||४८||

तस्मिन्पराजिते नागे पाण्डवानां महारथाः |

सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे ||४९||

ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् |

किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च ||५०||

तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम् |

श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः ||५१||

भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ||५१||

अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि |

तस्मिन्क्षणे समभवत्संवर्तक इवानलः ||५२||

रथसङ्घांस्तथा नागान्हयांश्च सह सादिभिः |

पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशः ||५३||

अमृद्नात्समरे राजन्सम्प्रधावंस्ततस्ततः ||५३||

तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत् |

सञ्चुकोच महाराज चर्मेवाग्नौ समाहितम् ||५४||

भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता |

घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् ||५५||

विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः |

रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ||५६||

जग्राह विपुलं शूलं गिरीणामपि दारणम् |

नागं जिघांसुः सहसा चिक्षेप च महाबलः ||५७||

सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् ||५७||

तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे |

चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः ||५८||

चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् ||५८||

निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् |

महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ||५९||

शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः |

रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् ||६०||

चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् ||६०||

तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव |

उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ||६१||

बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत |

पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ||६२||

तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा |

दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ||६३||

पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः |

साधु साध्विति नादेन पृथिवीमनुनादयन् ||६४||

तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् |

नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ||६५||

स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् |

अभिदुद्राव वेगेन पाण्डवानां महारथान् ||६६||

विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ||६६||

भीममेकेन विव्याध राक्षसं नवभिः शरैः |

अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा ||६७||

पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा |

बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे ||६८||

पपात सहसा तस्य सशरं धनुरुत्तमम् ||६८||

द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् |

भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् ||६९||

ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः |

निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ||७०||

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |

विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ||७१||

ततो भीमो महाराज विरथो रथिनां वरः |

गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् ||७२||

तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् |

तावकानां भयं घोरं समपद्यत भारत ||७३||

एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः |

आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः ||७४||

यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परन्तपौ |

प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ ||७५||

दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् |

त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् ||७६||

ततो दुर्योधनो राजा त्वरमाणो महारथः |

सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् ||७७||

तामापतन्तीं सहसा कौरवाणां महाचमूम् |

अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ||७८||

भगदत्तोऽपि समरे तेन नागेन भारत |

विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ||७९||

तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष |

पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः ||८०||

भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ |

आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् ||८१||

श्रीमहाभारतम्

|| भीष्मपर्वम् ||

092-अध्यायः

सञ्जय उवाच||

पुत्रं तु निहतं श्रुत्वा इरावन्तं धनञ्जयः |

दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ||१||

अब्रवीत्समरे राजन्वासुदेवमिदं वचः |

इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ||२||

कुरूणां पाण्डवानां च क्षयं घोरं महामतिः |

ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ||३||

अवध्या बहवो वीराः सङ्ग्रामे मधुसूदन |

निहताः कौरवैः सङ्ख्ये तथास्माभिश्च ते हताः ||४||

अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् |

धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः ||५||

अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् |

किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ||६||

दुर्योधनापराधेन शकुनेः सौबलस्य च |

क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ||७||

इदानीं च विजानामि सुकृतं मधुसूदन |

कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ||८||

राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ||८||

दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले |

निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ||९||

अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे |

युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ||१०||

सञ्चोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति |

प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ||११||

नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ||११||

एवमुक्तस्तु पार्थेन केशवः परवीरहा |

चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ||१२||

अथ शब्दो महानासीत्तव सैन्यस्य भारत |

मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ||१३||

अपराह्णे महाराज सङ्ग्रामः समपद्यत |

पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ||१४||

ततो राजंस्तव सुता भीमसेनमुपाद्रवन् |

परिवार्य रणे द्रोणं वसवो वासवं यथा ||१५||

ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः |

भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् ||१६||

हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ |

अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ||१७||

शेषास्त्वन्ये महाराज शेषानेव महारथान् |

ततः प्रववृते युद्धं घोररूपं भयावहम् ||१८||

भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर |

प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ||१९||

पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः |

प्रावृषीव महाराज जलदाः पर्वतं यथा ||२०||

स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते |

सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ||२१||

व्यूढोरस्कं ततो भीमः पातयामास पार्थिव |

क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ||२२||

अपरेण तु भल्लेन पीतेन निशितेन च |

अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ||२३||

ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् |

स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ||२४||

प्रेषिता भीमसेनेन शरास्ते दृढधन्वना |

अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ||२५||

अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् |

दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ||२६||

प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ |

वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ||२७||

ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते |

तं कालमिव मन्यन्तो भीमसेनं महाबलम् ||२८||

द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव |

यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ||२९||

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् |

द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ||३०||

यथा हि गोवृषो वर्षं सन्धारयति खात्पतत् |

भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ||३१||

अद्भुतं च महाराज तत्र चक्रे वृकोदरः |

यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्ययोधयत् ||३२||

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः |

मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ||३३||

यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः |

वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ||३४||

गाङ्गेयो भगदत्तश्च गौतमश्च महारथः |

पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ||३५||

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे |

प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ||३६||

अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् |

विरथं रथिनां श्रेष्ठं कारयामास सायकैः ||३७||

विरथो वध्यमानः स सौभद्रेण यशस्विना |

अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ||३८||

असिं चिक्षेप समरे सौभद्रस्य महात्मनः |

आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ||३९||

आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः |

लाघवाद्व्यंसयामास सौभद्रः परवीरहा ||४०||

व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा |

साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ||४१||

धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् |

तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ||४२||

तत्राक्रन्दो महानासीत्तव तेषां च भारत |

निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ||४३||

अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष |

नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ||४४||

बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः |

विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ||४५||

न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे |

व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः ||४६||

रणे चारूणि चापानि हेमपृष्ठानि भारत |

हतानामपविद्धानि कलापाश्च महाधनाः ||४७||

जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः |

तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ||४८||

हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् |

चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ||४९||

सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् |

जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ||५०||

अपकृत्ताश्च पतिता मुसलानि गुरूणि च |

परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ||५१||

पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः |

कुथाश्च बहुधाकाराश्चामरव्यजनानि च ||५२||

नानाविधानि शस्त्राणि विसृज्य पतिता नराः |

जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ||५३||

गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः |

गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ||५४||

तथैवाश्वनृनागानां शरीरैराबभौ तदा |

सञ्छन्ना वसुधा राजन्पर्वतैरिव सर्वतः ||५५||

समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः |

निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ||५६||

परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च |

शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ||५७||

निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः |

गतासुभिरमित्रघ्न विबभौ संवृता मही ||५८||

सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः |

हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ||५९||

बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः |

पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ||६०||

कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः |

रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ||६१||

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः |

विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ||६२||

रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः |

वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ||६३||

अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि |

प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ||६४||

स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही |

नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता ||६५||

दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः |

करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ||६६||

विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ||६६||

नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् |

वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ||६७||

घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः |

विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ||६८||

ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च |

यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ||६९||

अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः |

सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ||७०||

प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः |

उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ||७१||

विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः |

अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ||७२||

नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः |

छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ||७३||

पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः |

कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ||७४||

अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः |

ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा ||७५||

एवमेते महासेने मृदिते तत्र भारत |

परस्परं समासाद्य तव तेषां च संयुगे ||७६||

तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत |

रात्रिः समभवद्घोरा नापश्याम ततो रणम् ||७७||

ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः |

घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ||७८||

अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः |

न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ||७९||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.