[highlight_content]

34 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुस्त्रिंशः सर्गः

वालिजिगीषयाकिष्किन्धामेत्यरावणेन रणायवालिसमाह्वानम् ॥ १ ॥ तारेण वालिनो -दक्षिणसागरंनिवेदितेनतेन पुष्पकारोहणेनवेगाद्दक्षिणसमुद्रगमनम् ॥ २ ॥ वालिना स्वजिघृक्षया -समीपोपसर्पिणोरावणस्य स्वकक्षनिक्षेपेण पश्चिमादिसागरत्रयप्रापणेन तत्रतत्रसंध्योपासन -पूर्वकंकिष्किन्धोपवनमेत्य तत्रकक्षाद्रावणोत्सर्जनम् ॥ ३ ॥ वालिबलविज्ञानविस्मितेनरावणेन तत्प्रशंसनपूर्वकं तेनसहाग्निसाक्षिकंसख्यकरणम् ॥ ४ ॥

अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।

चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ १ ॥

राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् ।

रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ २ ॥

ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।

गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ।। ३ ।।

युद्धे युद्धनिमित्तं । ह्वयति आह्वयति स्म ॥ २-३ ॥

 

ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ।

उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ४ ॥

वानरामात्यः वालिनोमात्यः मन्त्री तार उवाच । तथा तारापिता सुषेणश्चोवाच । प्रभुः युवराज: सुग्रीवश्चोवाच ॥ ४ ॥

 

राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् ।

कोऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥ ५ ॥

चतुर्भ्योपि समुद्रेभ्य: संध्यामन्वास्य रावण ।

इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ६ ॥

ते तुभ्यं । प्रतिबल इति । युद्धं दातुमिति शेषः ।। ५-६ ॥

 

एतानस्थिचयान्पश्य य एते शङ्खपण्डुराः ।

युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥ ७ ॥

युद्धार्थिनामिति । वानराधिपतेजसा मृतानां युद्धार्थिनामिमे । एवं त्वमपि भविष्यसीति भावः ॥ ७ ॥

यद्वामृतरसः पीतस्त्वया रावण राक्षस ।

तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ८ ॥

तदा तथापि वालिनमासाद्य तव जीवितं तदन्तं तत्समीपप्राप्तिपर्यन्तमित्यर्थः ॥ ८ ॥

 

पश्येदानीं जगच्चित्रमिमं विवसः सुत ।

इदं मुहर्तं तिष्ठस्व दुर्लभं ते भविष्यति ॥ ९ ॥

अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।

वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥ १० ॥

जगच्चित्रं जगतः सर्वस्याप्याश्चर्यभूतं व्यापारमिदानीं पश्य । दुर्लभं जीवितमिति शेष: ।। ९-१० ।।

 

स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः ।

पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ ११ ॥

तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।

रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् ॥ १२ ॥

पुष्पकादवरुह्याथ रावणोञ्जनसन्निभः ।

ग्रहीतुं वालिनं तूर्णं निश्शब्दपदमाव्रजत् ॥ १३ ॥

तारं तारादीन् । यद्वा पूर्वं तार एवोक्तवान् तस्य तारापितृत्वं संबन्धविशेषात् । नि:- शब्दं निःशब्दचरणविन्यासं ॥ १३ ॥

 

यदृच्छया तदा दृष्टो वालिनाऽपि स रावणः ।

पापाभिप्रायवान्दृष्ट्वा चकार न तु संभ्रमम् ॥ १४ ॥

पापाभिप्रायवान् बन्धनाभिप्रायवान् ॥ १४ ॥

 

शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।

न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥ १५ ॥

सिंहो वा सिंह इव ॥ १५ ॥

 

जिघृक्षमाणमायान्तं रावणं पापचेतसम् ।

कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥ १६ ॥

जिघृक्षमाणमित्यारभ्य इत्येवमित्यन्तं वालिविचारः ॥ १६ ॥

 

द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् ।

लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥ १७ ॥

द्रक्ष्यन्ति देवादय इति शेषः । ममाङ्कस्थं कक्षस्थमिति यावत् । गरुडस्येवेति । अङ्कस्थमित्यनुकर्षः ॥ १७ ॥

 

इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।

जपन्वै नैगमान्मन्त्रांतस्थौ पर्वतराडिव ॥ १८ ॥

तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।

प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ १९ ॥

कर्णमुपाश्रितः पादशब्दश्रवणार्थं कर्णमुपाश्रितमनाः । नैगमान् वैदिकान् । देवकुमारत्वान्मत्रवत्वं ।। १८-१९ ।।

 

हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् ।

पराङ्मुखोपि जग्राह वाली सर्पमिवाण्डजः ॥ २० ॥

ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।

खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ २१ ॥

हस्तग्राहं हस्तैर्ग्रहणाभिप्रायवन्तं । पादशब्देन सूक्ष्मपादशब्देन ।। २०-२१ ।।

 

तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः ।

जहार रावणं वाली पवनस्तोयदं यथा ॥ २२ ॥

अथ ते राक्षसामात्या ह्रियमाणं दशाननम् ।

मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥ २३ ॥

अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः ।

अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥ २४ ॥

आपीड्यमानं णिचश्च इत्यात्मनेपदं ॥ २२-२४ ॥

 

तेऽशक्नुवन्तः संप्राप्तुं वालिनं राक्षसोत्तमाः ।

तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥ २५ ।।

तेऽशक्नुवन्त इति ॥ अशक्नुवन्त इति पदं ॥ २५ ॥

 

वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः  ।

किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥ २६ ॥

हि यस्मात्पर्वतेन्द्रा अपि वालिमार्गादपाक्रामन् । मांसादिमान् जीवितप्रेप्सुः प्राणी गच्छतस्तस्य मार्गादपाक्रामतीति किं पुनः । पर्वतेन्द्रा हीति च पाठः ॥ २६ ॥

 

अपक्षिगणसंपातान्वानरेन्द्रो महाजवः ।

क्रमशः सागरान्सर्वान्संध्याकालमवन्दत ॥ २७ ॥

अपक्षिगणसंपातान् पक्षिगणैरप्यशक्यसंपातान् सागरान् । क्रमशोऽगच्छन्निति शेषः । संध्याकालं प्रातःसंध्याकालदेवतारूपमवन्दत ॥ २७ ॥

 

सभाज्यमानो भूतैस्तु खेचरैः खेचरोत्तमः ।

पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥ २८ ॥

तस्मिन्संध्यामुपासित्वा स्न्नात्वा जाप्त्वा च वानरः ।

उत्तरं सागरं प्रायाद्वहमानो दशाननम् ।। २९ ।।

बहुयोजनसाहस्रं वहमानो महाहरिः ।

वायुवच्च मनोवच्च जगाम सह शत्रुणा ॥ ३० ॥

उत्तरे सागरे संध्यामुपासित्वा दशाननम् ।

वहमानोऽगमद्वाली पूर्वं वै स महोदधिम् ॥ ३१ ॥

सभाज्यमानः पूज्यमानः । पश्चिममित्यादि । दक्षिणे संध्याङ्गशौचं । पश्चिमे मन्त्रपूर्वकसंध्याङ्गस्नानं । उत्तरे प्रोक्षणादिकं । पूर्वेऽर्घ्यप्रदानादिकमिति । अन्यथा संध्याचतुष्टयाभावात् तदङ्गस्यापि तत्त्वेन व्यपदेशात् ।। २८-३१ ।।

 

तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः ।

किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥ ३२ ॥

चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः ।

रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥ ३३ ॥

वासवस्यापत्यं वासविः ॥ ३२-३३ ।।

 

रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।

कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ॥ ३४ ॥

विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः ।

राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥ ३५ ॥

प्रहसन्निति मां जिघृक्षुः स्वयमेव दुरात्मा निगृहीत इति प्रहसन् ।। ३४-३५ ।।

 

वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोस्मि रावणः ।

युद्धेप्सुरिह संग्राप्तः स चाद्यासादितस्त्वया ।। ३६ ।।

अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ।

येनाहं पशुवद्गृह्य भ्रमितश्चतुरोर्णवान् ॥ ३७ ॥

त्वयासादित इति कक्षनिक्षेपं प्रापित इत्यर्थः ।। ३६-३७ ॥

 

एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् ।

मां चैवोद्वहमानस्तु कोन्यो वीरः क्रमिष्यति ॥ ३८ ॥

[ ये सुरा दानवा लोके दैत्यराक्षसपन्नगाः ।

सर्वेषामेव तेषां त्वं बलादभ्यधिको ह्यसि ॥ ३९ ॥ ]

त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम ।

मनोनिलसुपर्णानां तव चात्र न संशयः ॥ ४० ॥

अश्रान्तवत् अश्रान्तः सन् । मां चैव महाद्रिसमानभारमित्यर्थः ॥ ३८-४० ॥

 

सोहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव ।

त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥ ४१ ॥

दारा: पुत्राः पुरं राष्ट्र भोगाच्छादनभोजनम् ।

सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ४२ ॥

ततः प्रज्वालयित्वाऽग्निं तावुभौ हरिराक्षसौ ।

भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥ ४३ ॥

अन्योन्यं लम्भितकरौ ततस्तौ हरिराक्षसौ ।

किष्किन्धां विशतुर्हष्टौ सिंहौ गिरिगुहामिव ॥ ४४ ॥

तुभ्यं तवेत्यर्थः ॥ ४१-४४ ॥

 

स तत्र मासमुषितः सुग्रीव इव रावणः ।

अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ॥ ४५ ॥

सुग्रीव इवेति भ्रातृभावेनेत्यर्थः । आगतैरिति । सहेति शेषः ॥ ४५ ॥

 

एवमेतत्पुरा वृत्तं वालिना रावणः प्रभो ।

धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ॥ ४६ ॥

बलमप्रतिमं राम वालिनोऽभवदुत्तभम् ।

सोपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥ ४७ ॥

भ्राताकृतः सोदरभावतया स्नेहीकृतः ॥ ४६-४७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.