[highlight_content]

91 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकनवतितमः सर्गः

रामेण लक्ष्मणमुखाद्वसिष्ठाद्याह्वानेन तैःसहाश्वमेधकरणनिर्धारणपूर्वकं लक्ष्मणंप्रति यज्ञशाला निर्मापणसुग्रीवविभीषणाद्यानयनयागीयसामग्रीसंपादनादिचोदना ॥ १ ॥

एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।

लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ १ ॥

भ्रातृभ्यामिति चतुर्थी ॥ १ ॥

 

वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् ।

द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। २ ।।

द्विजांश्च सर्वप्रवरानिति गुरुवैषम्यमार्षं । अश्वमेधपुरस्कृतानिति । अश्वमेधप्रयोगकुशलानित्यर्थः ॥ २ ॥

 

एतान्त्सर्वान्त्समानीय मन्त्रयित्वा च लक्ष्मण ।

हयं लक्षणसंपन्नं विमोक्ष्यामि समाधिना ॥ ३ ॥

तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।

द्विजान्त्सर्वान्त्समाहूय दर्शयामास राघवम् ॥ ४ ॥

ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् ।

राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ५ ॥

मन्त्रयित्वा विचार्य ॥ ३-५ ।।

 

प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।

आचचक्षेऽश्वमेघस्य ह्यभिप्रायं महायशाः ॥ ६ ॥

अश्वमेधस्येति । अनुष्ठानविषयकमिति शेषः । उवाच धर्मसंयुक्तमश्वमेधाश्रितं वच इति च पाठः ॥ ६ ॥

 

ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।

अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७ ॥

स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।

अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा ॥ ८ ॥

विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।

प्रेषयस्व द्रुतं दूतासुग्रीवाय महात्मने ॥ ९ ॥

वृषध्वजं नमस्कृत्वेति । सोल्लुण्ठनं वचः इलवद्रुद्राराधनं विहायेत्यर्थः । कर्दमकृतयागस्येवास्य रुद्रात्प्रयोजनगन्धाभावात् परदेवतामुद्दिश्याश्वमेधं कर्तुमुद्युक्ता इति भावः । रुद्रस्तु सर्वयज्ञानर्हः शूद्राराध्यः । यज्ञमध्ये च तत्प्रसङ्गे अबुपस्पर्शनादिप्रायश्चित्तस्य प्रसिद्धत्वात् । इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने इत्यादिश्रुतिस्तु अग्नेरेव यज्ञान्वयप्रतिपादिका । कर्दमकृतयज्ञस्य नाराध्यो रुद्रः । किंतु स्वाभिमतदेवतारूपविष्ण्वाराधनत्वेन प्रीतो रुद्र इत्युच्यते । उपक्रमे तत्पूर्वसर्गेषु यज्ञो वै विष्णुः इत्युक्तरीत्या विष्णोराराध्यत्वसमर्थनात् । यद्वा विष्णुदत्तवरत्वाद्रुद्रस्य । विष्णुमपूजयन् । रामस्त्वश्वमेधं यथापूर्वमकरोत् ॥ ७-९ ॥

 

यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।

सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥ १० ॥

विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।

अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥ ११ ॥

राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।

सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ १२ ॥

देशान्तरगता ये च द्विजा धर्मसमाहिताः ।

आमन्त्रयस्व तान्त्सर्वानश्वमेधाय लक्ष्मण ॥ १३ ॥

महद्भिर्हरिभिः हनुमदङ्गदादिभिः । बहुभिश्चेति । भ्रात्रभिप्रायेण अनुभोक्तुं द्रष्टुमित्यर्थः ।। १०-१३ ।।

 

ऋषयश्च महावाहो आहूयन्तां तपोधनाः ।

देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।

तथैव तालावचरास्तथैव नटनर्तकाः ॥ १४ ॥

तालं गृहीत्वावचरन्तीति तालावचराः सूत्रधाराः ॥ १४ ॥

 

यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।

आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ १५ ॥

शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥ १६ ॥

गोमत्या नद्यास्तीर इति शेषः ।। १५-१६ ॥

 

शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।

अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥ १७ ॥

धर्मज्ञाः शतशः अनेके नैमिशे महायज्ञमश्वमेधमनुभूयानुष्ठाय कृतार्था इति शेषः । यद्वा धर्मज्ञ इति पाठे अनुभूय दृष्ट्वा प्रीतिं यास्यतीत्युत्तरेणान्वयः ॥ १७ ॥

 

तुष्टः पुष्टश्च सर्वोसौ मानितश्च यथाविधि ।

प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥ १८ ॥

प्रतियास्यतीति च पाठः ॥ १८ ॥

 

शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।

अयुतं तिलमुगानां प्रयात्वग्रे महाबल ॥ १९ ॥

वपुष्मतामिति । अखण्डानामित्यर्थः । शतं वाहसहस्राणीति । लक्षं बलीवर्दा इत्यर्थः॥ १९ ॥

 

चणकानां कुलस्थानां माषाणां लवणस्य च ।

अतोनुरूपं स्नेहं च गन्धं संक्षिप्तमेव च ॥ २० ॥

अतोनुरूपं उक्तब्राह्मणभोजनसंविधानानुरूपं । स्नेहं घृततैलपयोदध्यादिकमित्यर्थः । संक्षिप्तमेव गन्धमिति । अघृष्टमेवेत्यर्थः ।। २० ।।

 

सुवर्णकोट्यो बहुला हिरण्यस शतोत्तराः ।

अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ २१ ॥

हिरण्यस्य रजतस्येत्यर्थः । शतोत्तरा इति । कोट्य इत्यर्थः । समाधिना सावधानतया ।। २१ ।।

 

अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।

सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ २२ ॥

भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।

नैगमा बलवृद्धाश्र द्विजाश्च सुसमाहिताः ॥ २३ ॥

अन्तरा मार्गमध्ये । तत्रलचापेक्षिताः आपणवीथ्यः । तत्प्रवर्तका वणिजश्चेत्यर्थः ।। २२-२३ ।।

 

कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।

मम मातृस्तथा सर्वाः कुमारान्तः पुराणि च ॥ २४ ॥

कर्मान्तिकाः किङ्कराः । कुमारान्तःपुराणीति । भरतलक्ष्मणशत्रुघ्नपत्न्य इत्यर्थः ॥ २४ ॥

 

काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।

अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥ २५ ॥

उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।

सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ २६ ॥

काञ्चनीं मम पत्नीमिति । स्वर्णमयीं सीताप्रतिमामित्यर्थः । पत्न्याश्च प्रतिनिधिसद्भावादिकं सर्वं युद्धकाण्डे सप्रकारं निरूपितं, तत्रैव द्रष्टव्यं ॥ २५-२६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकनवतितमः सर्गः ॥ ९१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.