[highlight_content]

99 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनशततमः सर्गः

प्रभाते रामचोदनयाकुशलवाभ्यांसभायांब्रह्मर्ष्यादिपुरतउत्तरकथागानम् ॥ १ ॥ सीताऽदर्शन विषण्णेनरामेण सर्वपार्थिवविसर्जनेन विप्रेभ्योवित्तवितरणेनच यज्ञसमापनपूर्वकं पुत्रद्वयेनसहायोध्याप्रवेशः ॥ २ ॥ श्रीरामे काञ्चनमय्याजानकीप्रतिकृत्याऽश्वमेधादिभि -र्यजनपूर्वकं धर्मेणराज्यंप्रशासतिसतिदुर्भिक्षादीनांदूरतोपसरणम् ॥ ३ ॥ चिरकालात्परंराममान्ना -दिषु कालधर्मंगतेषु तेन तदुद्देशेनब्राह्मणेभ्योद्रव्यादिवितरणम् ॥ ४ ॥

रजन्यां तु प्रभातायां समानीय महामुनीन् ।

गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ॥ १ ॥

ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु ।

भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ॥ २ ॥

गीयतामित्युवाच । अविशङ्काभ्यां मत्पुत्रत्वविषयशङ्कारहिताभ्यां । मातृवियोगदुः खरहिताभ्यां वा ॥ १-२ ।।

 

प्रविष्टायां तु सीतायां भूतलं सत्यसंपदा ।

तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ॥ ३ ॥

अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।

शोकेन परमायस्तो न शान्तिं मनसागमत् ॥ ४ ॥

सत्यसंपदा सत्यवैभवेन । तस्यावसाने यज्ञस्येति । सीतानिर्याणासन्नपूर्वकालइत्यर्थः ॥ ३-४ ।।

 

विसृज्य पार्थिवान्त्सर्वानृक्षवानरराक्षसान् ।

जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ॥ ५ ॥

एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ।

ततो विसृज्य तान्त्सर्वान्रामो राजीवलोचनः ॥ ६ ॥

हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह ।

इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ॥ ७ ॥

वित्तपूर्वं वित्तदानपूर्वमित्यर्थः ।। ५-७ ॥

 

न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।

यज्ञे यज्ञे च पत्त्न्यर्थं जानकी काञ्चनी भवत् ॥ ८ ॥

न सीताया इत्यनेन रामस्य एकदारव्रतं सीताप्रतिनिधिनैव यज्ञनिर्वर्तनं च दर्शितं ॥ ८ ॥

 

दश वर्षसहस्राणि वाजिमेधानथाकरोत् ।

वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ ९ ॥

दश वर्षसहस्राणीत्यनेन प्रथमयज्ञ एव सीताया भूप्रवेश इत्युक्तं । बहुसुवर्णकान् बहुसुवर्णकयागान् ॥ ९ ॥

 

अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ।

ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ॥ १० ॥

एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।

धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ ११ ॥

अनुरञ्जन्ति राजानमहन्यहनि राघवम् ।

ऋक्षवानररक्षांसि स्थिता रामस्य शासने ॥ १२ ॥

गोसवैः गोसवाख्ययागैः । अश्वमेधसंक्षेपैरिति संक्षेपवचनमेतत्परं वेदितव्यं शतशब्दस्य बहुसंख्यावचनत्वात् । गोशतैश्चेति पाठः ।। १०-१२ ।।

 

काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।

हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ॥ १३ ॥

नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ।

नाऽनर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ॥ १४ ॥

अथ दीर्घस्य कालस्य राममाता यशस्विनी ।

पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ॥ १५ ॥

अन्वियाय सुमित्रा च कैकेयी च यशस्विनी ।

धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ १६ ॥

सुभिक्षमिति । अभवदिति शेषः ।। १३-१६ ।।

 

सर्वा: प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ।

समागता महाभागाः सर्वधर्मं च लेभिरे ॥ १७ ॥

तासां रामो महादानं काले काले प्रयच्छति ।

मातृणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ १८ ॥

सर्वधर्मं चेति । सर्वधर्मसाध्यभोगमित्यर्थः ॥ १७-१८ ॥

 

पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् ।

चकार रामो धर्मात्मा पितृन्देवान्विवर्धयन् ॥ १९ ॥

पित्र्याणि पितृकर्मापेक्षितानि । ब्रह्मरत्नानि ब्राह्मणदेयवस्तूनि । प्रयच्छति स्मेत्यनुकर्षः । पितॄन् देवान् विवर्धयन् यज्ञांश्चकारेति । पिण्डपितृयज्ञानित्यर्थः ॥ १९ ॥

 

एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ।

यज्ञे बहुविधं धर्मं वर्धयानस्य सर्वदा ॥ २० ॥

वर्धयानस्य वर्धमानस्येत्यर्थः ॥ २० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनशततमः सर्गः ॥ ९९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.