[highlight_content]

55 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः

रामेणलक्ष्मणंप्रति महदपराधस्यानर्थहेतुत्वेउदाहरणतया कथान्तरोदाहरणारंभः ।। १ ।। निमिनाम्नाइक्ष्वाकुवंश्येनराज्ञा स्वयाजनायस्वप्रार्थितेनवसिष्ठेन इन्द्रेणस्वस्यपूर्ववरणोक्त्याप -श्चाद्याजनोक्तौविलंबासहनेन गौतमवरणेनयागनिर्वर्तनम् ॥ २ ॥ पश्चादागतेनवासष्टेन निद्रापरवशतयास्वानभियायिनंनिर्मिंप्रतिविदेहत्वशापदानम् ॥ ३ ॥ निमिनावसिष्ठंप्रति स्वतः शापदानस्यानौचित्योक्त्या तस्यापिविदेहत्वशापदानम् ॥ ४ ॥

एष ते नृगशापस्य विस्तरोभिहितो मया ।

यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ १ ॥

इह राजापराधविषये ॥ १ ॥

 

एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ २ ॥

लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।

कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ३ ॥

आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।

पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ४ ॥

तृप्तिः कथानां संबन्धिनीत्यर्थः ॥ २-४ ॥

 

स राजा वीर्यसंपन्नः पुरं देवपुरोपमम् ।

निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ५ ॥

गौतमस्येति गौतमाश्रमस्येत्यर्थः ॥ ५ ॥

 

पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।

निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ ६ ॥

तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।

यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७ ॥

ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।

वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ ८ ॥

अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।

अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ९ ॥

वैजयन्तं इन्द्रप्रासादं । सादृश्यात्तद्व्यपदेशः ।। ६-९ ।।

 

तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।

वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ १० ॥

प्रतिपालय प्रतीक्षस्व । प्रतीक्ष त्वं तदन्तरमिति च पाठः । तदनन्तरं त्वां याजयिष्य इति शेषः ।। १० ।।

 

अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।

वसिष्ठोपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ११ ॥

गौतमः प्रत्यपूरयत् । वसिष्ठकर्तव्यं हौत्रमिति शेषः ।। ११ ॥

 

निमिस्तु राजा विप्रांस्तान्तसमानीय नराधिपः ।

अयजद्धिमत्पार्श्वे स्वपुरस्य समीपतः ।

पञ्च वर्षसहस्राणि राजा दीक्षामुपागमत् ॥ १२ ॥

इन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः ।

सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ १३ ॥

तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।

कोपेन महताऽऽविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ १४ ॥

तान् अत्र्यादीन् ।। १२-१४ ।।

 

स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।

तस्मिन्नहनि राजर्षिर्निद्रयाऽपहृतो भृशम् ॥ १५ ॥

ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।

अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ १६ ॥

यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।

चेतनेन विनाभूतो देहस्तव भविष्यति ।। १७ ।।

ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।

ब्रह्मयोनिमथोवाच संरम्भात्क्रोधमूर्च्छितः ॥ १८ ॥

अजानतः शयानस्य क्रोधेन कलुषीकृतः ।

मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। १९ ।।

स इति । असमाप्तसत्र इतिशेषः ।। १५-१९ ॥

 

तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।

देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ २० ॥

इति रोपवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ।

सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ २१ ॥

चेतनेन विना कृत इति । मृत इत्यर्थः । सुरुचिरप्रख्यः सुरुचिरकान्तिः ॥ २०-२१ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.