[highlight_content]

42 Sarga उत्तरकाण्डः  

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशःसर्गः

कदाचनसीतयासहक्रीडावनंगर्तनरामेण तांप्रति गर्भिणीत्वादीप्सितदौर्ह्रदनिवेदनचोदने तयातंप्रति पुनरेकवारंगङ्गातीरवर्तिमुन्याश्रमदिदृक्षानिवेदने रामेण तांप्रति तत्करणप्रतिज्ञानम् ।। १ ॥

स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।

प्रविवेश महाबाहुरशोकवनिकां तदा ॥ १ ॥

अशोकवनिकां अन्तःपुरगतं लीलोद्यानं ॥ १ ॥

 

चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि ।

देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥

चम्पकाशोकपुन्नागमधूकपनसासनैः ।

शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ ३ ॥

लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ।

मन्दारकदलीगुल्मलताजालसमावृताम् ॥ ४ ॥

प्रियङ्गुभिः कदम्बैश्च तथा च बकुलैरपि ।

जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ ५ ॥

[ बिल्वैरामलकैश्चैव तमालकुटजार्जुनैः ।

मल्लिकाजाजिकुन्दैश्च पारिभद्रैश्च शोभिताम् ॥ ६ ॥ ]

सर्वदाकुसुमै रम्यैः फलवद्भिर्मनोरमैः ।

दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥ ७ ॥

तुङ्गः पुन्नागविशेषः । कालेयो रक्तचन्दनवृक्षः ॥ २-७ ।।

 

तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ।

चारुल्लवपपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः ॥ ८ ॥

दिव्यैः शिल्पिभिरिति । ऋतुमिरित्यर्थः । दोहलकादिभिर्वा ॥ ८ ॥

 

कोकिलैर्भृंङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।

शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥ ९ ॥

शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।

नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ॥ १० ॥

सुरभीणि च पुष्पाणि माल्यानि विविधानि च ॥ ११ ॥

चूतवृक्षावतंसकैः चूतवृक्षाग्रस्थैरित्यर्थः ।। ९-११ ॥

 

दीर्घिका विविधाकाराः पूर्णा: परमवारिणा ।

माणिक्यवृतसोपानाः स्फटिकान्तरकुट्टिमाः ॥ १२ ॥

फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।

दात्यूहशुकसंघुष्टा हंससारसनादिताः ॥ १३ ॥

तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।

प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ॥ १४ ॥

स्फाटिकान्तरकुट्टिमाः स्फटिकमयसोपानप्रान्तस्नानार्हाः निबद्धभूमयः । अन्यथा सर्वत्रान्तरे स्फटिककुट्टिमत्वे पद्माद्युत्पत्तिविरोधात् ॥ १२-१४ ॥

 

तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।

शाद्बलैः परमोपेतां पुष्पितद्रुमकाननाम् ॥ १५ ॥

परमोपेतां अत्यन्तसंयुक्तां ॥ १५ ॥

 

तत्र संघर्षजातानां वृक्षाणां पुष्पशालिनाम् ।

प्रस्तराः पुष्पशबला नभस्तारागणैरिव ॥ १६ ॥

संघर्षजातानां स्पर्धयैव जातानां । जातपुष्पाणामित्यर्थः । प्रस्तराः वृक्षमूलेषु शयनार्थं स्थापिताः श्लक्ष्णशिलाः ॥ १६ ॥

 

नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।

तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ १७ ॥

[ नीलवैदूर्यवर्णाश्च पद्मिन्यो बहुविस्तराः ।

हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः] ॥ १८ ॥

ब्राह्मं ब्रह्मनिर्मितं । सन्निवेशनं समीचीनसंस्थानोपेतं ॥ १७-१८ ॥

 

बह्वासनगृहोपेतां लतागृहसमावृताम् ।

अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ १९ ॥

बह्वासनगृहोपेतां । अनेकावस्थानयोग्यगृहोपेतामित्यर्थः । लतागृहसमावृतां लतामयगृहसमावृतां ॥ १९ ॥

 

आसने च शुभाकारे पुष्पप्रकरभूषिते ।

कुथास्तरणसंवीते रामः सन्निषसाद ह ॥ २० ॥

कुथास्तरणसंवीते उपर्यास्तरणावृते ।। २० ।।

 

सीतामादाय हस्तेन मधु मैरेयकं शुचि ।

पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ २१ ॥

मांसानि च समृष्टानि फलानि विविधानि च ।

रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् ।। २२ ।।

मैरेयकं धातकीगुडमिश्रवारिभिः कृतं मद्यं । मैरेयमासवे धात्रीधातकीगुडवारिभिः इति वैजयन्ती ॥ २१-२२ ॥

 

उपानृत्यंश्च राजानं नृत्तगीतविशारदाः ।

बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ २३ ॥

[ अप्सरोगणसङ्घाश्च किन्नरीपरिवारिताः ।

दक्षिणा रूपवत्यश्च स्त्रियः पानवशं गताः ।

उपानृत्यन्त काकुत्स्थं नृत्तगीतविशारदाः ॥ २४ ॥]

मनोभिरामा रामास्ता रामो रमयतांवरः ।

रमयामास धर्मात्मा नित्यं परमभूषितः ॥ २५ ॥

स तया सीतया सार्धमासीनो विरराज ह ।

अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ २६ ॥

एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।

रमयामास वैदेहीमहन्यहनि देववत् ॥ २७ ॥

उपानृत्यन्निति । उपनृत्यन्तीति वा पाठः । राजानमिति । राजानमुपराज्ञः समीपे । पानवशं पानजमदवशं ॥ २३-२७ ॥

 

तथा तयोर्विहरतोः सीताराघवयोश्चिरम् ।

अत्यक्रामच्छुभः कालः शिशिरो भोगदः सदा ॥ २८ ॥

दश वर्षसहस्राणि गवानि सुमहात्मनोः ।

प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ २९ ॥

शिशिरः शुभोत्यकामदिति । पुनश्च संवत्सरोतीत इत्यर्थः । वानरादिसुहृत्संल्लापादिना क्रीडावसराभावात्तैः सह एकसंवत्सरो गतः । तद्विसर्जनानन्तरं क्रीडया पुनरेकः संवत्सरो गतः । तथा चाभिषेकानन्तरं वर्षद्वयं जातं ॥ २८-२९ ॥

 

पूर्वाह्ने धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ।

शेषं दिवसभागार्धमन्तः पुरगतोऽभवत् ॥ ३० ॥

सीताऽपि देवकार्याणि कृत्वा पौर्वान्हिकानि वै ।

श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ ३१ ।।

अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा ।

त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ ३२ ॥

दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।

प्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत् ।

अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् ॥ ३३ ॥

शेषं दिवसभागार्धं अपराह्न इत्यर्थः ॥ ३०-३३ ॥

 

अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।

किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ ३४ ॥

स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।

तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ ३५ ॥

गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।

फलमूलाशिनां देव पादमूलेषु वर्तितुम् ।। ३६ ॥

एष मे परमः कामो यन्मूलफलभोजिनाम् ।

अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ ३७ ॥

अपत्येति । ममायमपत्यलाभस्त्वयि समुपस्थितः । तव गर्भलक्षणं दृश्यत इत्यर्थः ॥ ३४-३७ ॥

 

तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।

विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ ३८ ॥

एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।

मध्यकक्ष्यान्तरं रामो निर्जगाम सुहृद्वृतः ॥ ३९ ॥

विस्रब्धा भव । महाराजो महिषीं मां कथमाश्रमं प्रति नेष्यतीति शङ्कां मा कुर्वित्यर्थः ॥ ३८-३९ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशःसर्गः॥४२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.