अनुशासनपर्वम् अध्यायः 134-154

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 134-अध्यायः महेश्वर उवाच|| परावरज्ञे धर्मज्ञे तपोवननिवासिनि | साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे ||१|| दक्षे शमदमोपेते निर्ममे धर्मचारिणि | पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ||२|| सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती | मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ||३|| वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला | रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ||४|| अदितिः […]

अनुशासनपर्वम् अध्यायः 111-133

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 111-अध्यायः शौचानुपृच्छा युधिष्ठिर उवाच|| यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह | यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि ||१|| भीष्म उवाच|| सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् | यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ||२|| अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे | स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ||३|| तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् | अहिंसा सर्वभूतानामानृशंस्यं दमः […]

अनुशासनपर्वम् अध्यायः 95-110

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 095-अध्यायः शपथाध्यायः भीष्म उवाच|| अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः | व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ||१|| अथापश्यन्सुपीनांसपाणिपादमुखोदरम् | परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् ||२|| अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा | भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ||३|| वसिष्ठ उवाच|| नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् | सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ||४|| अत्रिरुवाच|| नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् […]

अनुशासनपर्वम् अध्यायः 66-94

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 066-अध्यायः पानीयदानफलम् युधिष्ठिर उवाच|| श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् | अन्नं तु ते विशेषेण प्रशस्तमिह भारत ||१|| पानीयदानं परमं कथं चेह महाफलम् | इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ||२|| भीष्म उवाच|| हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ | गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ||३|| पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ||३|| यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः | न तस्मात्परमं […]

अनुशासनपर्वम् अध्यायः 43-65

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 043-अध्यायः भीष्म उवाच|| तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् | देवशर्मा महातेजा यत्तच्छृणु नराधिप ||१|| देवशर्मोवाच|| किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने | ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च ||२|| विपुल उवाच|| ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो | ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि ||३|| देवशर्मोवाच|| यद्वै […]

अनुशासनपर्वम् अध्यायः 18-42

श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 018-अध्यायः शिवस्तुतिमाहात्म्यम् वैशम्पायन उवाच|| महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः | पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ||१|| पुरा पुत्र मया मेरौ तप्यता परमं तपः | पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ||२|| लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन | तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ||३|| चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा | आलम्बायन इत्येव विश्रुतः करुणात्मकः ||४|| […]

अनुशासनपर्वम् अध्यायः 01-17

श्रीः श्रीमहाभारतम् ||१३ अनुशासनपर्वम् || 001-अध्यायः -दानधर्मपर्व मृत्युगौतम्यादिसंवादः युधिष्ठिर उवाच|| शमो बहुविधाकारः सूक्ष्म उक्तः पितामह | न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् ||१|| अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ | स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ||२|| शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च | शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ||३|| रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् | त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ||४|| […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.