अग्निहोत्राद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥

अग्निहोत्राद्यधिकरणम् ॥ १० ॥

      विद्योत्पत्त्यनन्तरभाविनामाश्रमधर्माणाम् सुकृतत्वाविशेषेण विद्योत्प-त्तिकार्यार्थत्वाभावेन च अनारब्धकार्यस्य विद्याननुगुणकारीर्यादिकर्मवद-श्लेषस्यैव वक्तव्यत्वात् आश्रमकर्मत्वेनानुष्ठानेऽपि विद्यार्थतया अनुष्ठानमेव युक्तमिति प्राप्तेऽभिधीयते –

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥४-१-१६॥

अग्निहोत्राद्याश्रमकर्म विद्योत्पत्त्याख्यकार्यायैव आप्रयाणादनुष्ठेयमेव । *तमेतम् वेदानु वचनेने*(बृह.६-४-२२)त्यादिना विद्योत्पत्तिकार्यार्थत्व-दर्शनात् । न च विद्याया निष्पन्नतया न तदर्थमनुष्ठानमावश्यकमिति वाच्यम् । आप्रयाणादनुवर्तनीयाया अहरहरभ्यासाधेयातिशयाया विद्याया अहरहरुत्पत्त्यर्थमनुष्ठानस्यावश्यकत्वात् ।
नन्वेवमग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्था । तदतिरिक्ता साधु-कृत्या अनुभूतफला प्रारब्धफला वा तर्हि *सुहृदस्साधुकृत्यामि*  ति वचनस्य को विषय इत्यत्राह –

अतोऽन्यापि ह्येकेषामुभयोः ॥ ४-१-१७ ॥

विद्योत्पादिकाया अग्निहोत्रादिसाधुकृत्याया अन्या विद्याया: पूर्वोत्तर-कालानुष्ठिता प्रबलकर्मप्रतिबद्धफला अनन्ता साधुकृत्या सम्भवत्येव । तद्विषया सुहृदस्साधुकृत्यामिति श्रुतिः अश्लेषविनाशश्रुतिश्चातो न विरोध: ।

यदेव विद्ययेति हि ॥ ४-१-१८ ॥

*यदेव विद्यया करोती*(छान्.१-१-१०)ति उद्गीथविद्यायाः क्रतुफलाप्रति-बन्धफलत्वप्रतिपादनेन अनुष्ठितस्य कर्मणः फलप्रतिबन्धसूचनात् अनु-ष्ठितप्रतिबद्धफलविषयत्वम् *सुहृदस्साधुकृत्यामि* ति वनचस्येति पृथग्घ्यप्रतिबन्धः फलमिति सूत्रप्रतिपादितोऽर्थः अनेन सूत्रेण स्मारितः ॥

इति अग्निहोत्राद्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.