अनारब्धकार्याधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥

अनारब्धकार्याधिकरणम् ॥ ९ ॥

     *एवम् हास्य सर्वे पाप्मानः प्रदूयन्त*(छान्.५-२४-३)ति सर्वकर्म-प्रदाहश्रवणात् ब्रह्मविद्योत्पत्त्यनन्तरमेव सर्वकर्मणाम् नाशः । देहस्थि-तिस्तु चक्रभ्रमणादिवत्सम्स्कारवशादप्युपपद्यत इति प्राप्ते उच्यते –

अनारब्धकार्ये एव तु पूर्वे तदवधेः॥४-१-१५॥

विद्योत्पत्तेः प्राचीने अनारब्धकार्ये एव सुकृतदुष्कृते नश्यतः नत्वा-रब्धकार्ये । *तस्य तावदेव चिरम् यावन्न विमोक्ष्य*(छान्.६-१४-२) इति शरीरपातविलम्बावधिश्रवणाद्यावच्छरीरधारणम् प्रारब्धकर्मानुवृत्तेरवश्य-म्भावात्, कर्मव्यतिरिक्तस्य देहधारकसम्स्कारस्य सद्भावे प्रमाणाभावा-दित्युक्तम् ॥

 

इति अनारब्धकार्याधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.