तदधिगमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥

तदधिगमाधिकरणम् ॥ ७ ॥

*नाभुक्तम् क्षीयते कर्म कल्पकोटिशतैरपी*(ब्रह्मवैवर्त प्रकृतिखण्ड.२६-अ.७० श्लो)ति भोगादेव कर्मक्षयश्रवणात् अश्लेषविनाशश्रुतिः कथञ्चित् विद्यास्तुत्यर्थतया नेयेति प्राप्त उच्यते –

तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ

तद्व्यपदेशात् ॥ ४-१-१३

उपासने प्रारब्धे तत्समार्थ्यादेव पूर्वाघविनाशः उत्तराघाश्लेषश्च भवति तद्व्यपदेशात् । *एवम् हास्य सर्वे पाप्मानः प्रदूयन्ते*(छान्.५-२४-३)। *एवमेवम् विदि पापम् कर्म न श्लिष्यत*(छान्.४-१४-३) इति श्रुतेः । न च *नाभुक्तम् क्षीयते कर्मे*(ब्रह्मवैवर्त प्रकृतिखण्ड.२६-अ.७० श्लो)ति वचनविरोधः । तस्य प्रारब्धफलकर्मणाम् फलजननसामर्थ्यदार्ढ्य-विषयत्वात् अश्लेषविनाशश्रुत्योश्च तद्भिन्नकर्मणाम् तत्सामर्थ्यनिवारण-शक्तिप्रतिपादनपरत्वात् । अन्यथा कर्ममात्रस्य भोगैकनाश्यत्वाभ्युपगमे भोगम् विना कर्म न नश्यतीति भोगार्थम् शरीरमवर्जनीयम् तस्मिन्नपि शरीरे पापार्जनम् भवतीति अनिर्मोक्षप्रसङ्ग इति मोक्षशास्त्रैरैव पापाश्लेष-विनाशयोरपेक्षितत्वादिति ॥

इति तदधिगमाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.