प्रतीकाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥

प्रतीकाधिकरणम् ॥ ३ ॥

   *मनो ब्रह्मेत्युपासीते*(छान्.३-१८-१)ति प्रतीकोपासनस्यापि ब्रह्मोपासन-त्वाविशेषात् ब्रह्मणश्च उपासितुरात्मत्वेन आत्मत्वेनैवोपासनम् कार्यमिति पूर्वपक्षे प्राप्त उच्यते ।

न प्रतीके न हि सः ॥४-१-४॥

मनोविशेष्यकब्रह्मविशेषणकोपासने ब्रह्मणः दृष्टिविशेषणत्वेन विशेष्य-भूतमनसः उपासकम् प्रत्यात्मत्वासम्भवेन अब्रह्माणि मनसि ब्रह्मदृष्ट्या-नुसन्धानमेवेदम् ।
ननु अत्रापि ब्रह्मण एवोपास्यत्वमस्तु अचेतनस्य अल्पशक्तेर्मन आदेरुपास्यत्वासम्भवात् मनसः दृष्टिविशेषणत्वमङ्गीकृत्य ब्रह्मण एवोपास्यत्वस्य न्याय्यत्वादित्यत्राह –

ब्रह्मदृष्टिरुत्कर्षात् ॥ ४-१-५

मन आदिषु ब्रह्मदृष्टिरेव न्याय्या । उत्कृष्टे राज्ञि भृत्यदृष्टेरिव उत्कृष्टे ब्रह्मणि मन आदि दृष्टेरन्याय्यत्वात् । न च अचेतनानाम् कथमुपास्य-त्वमिति वाच्यम् । मन आदिशब्दानामभिमानि देवतावाचकत्वेन उपास्यत्वसम्भवात् ॥

इति प्रतीकाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.