आवृत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थोऽध्यायः ॥

चतुर्थस्याध्यायस्य प्रथमःपादः ॥

आवृत्त्यधिकरणम् ॥ १ ॥

 

*ब्रह्मविदाप्नोति परमि*(तै.अ.१-२)त्यादिषु मोक्षसाधनम् वेदनम् सकृत्कृतमेव शास्त्रार्थः । *स यो ह वै तत्परमम् ब्रह्म वेद ब्रह्मैव भवती*(मुण्ड.३-२-९)ति ब्रह्मवेदनस्य परप्राप्त्युपायत्वश्रुतेः सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्तेः असकृदावृत्तौ ज्योतिष्टोमादेरिव फल-भूम्नः कल्पनीयतया अपुनरावृत्तिलक्षण मोक्षरूपफलभेदस्याभावाच्चेति पूर्वःपक्षः । सिद्धान्तस्तु –

आवृत्तिरसकृदुपदेशात् ॥ ४-१-१ ॥

 

असकृदावृत्तम् वेदनमित्यर्थः । *विद्यादुपासीते*ति विद्युपास्योरुपक्रमो-पसम्हारयोर्व्यतिकरेण उपदेशात् *ब्रह्मविदाप्नोति परम्*(तै.अ.१-२  *निदिध्यासितव्य*(बृह.६-५-६) इति वेदनध्यानयोश्च व्यतिकरेण उपदेशात् वेदन ध्यानोपासनादिशब्दानामभिन्नार्थत्वात् स्मृतिसन्तानरूपध्यानात्मकवेदनस्य आवृत्तिमन्तरेण ध्यानरूपत्वानुपपत्तेः वेदान्तविहितस्य आप्रयाणादनुवर्तनीयस्य एकोपायत्वेन फलभेदकल्पना-नुपपत्तेश्च असकृदावृत्तम् वेदनमेव शास्त्रार्थः ।

लिङ्गाच्च ॥४-१-२॥

 

लिङ्गम् – स्मृतिः । स्मर्यते – *माम् ध्यायन्त उपासते*(गी.१२-६) *अव्यक्तम् पर्युपासते*(गी.१२-३) *तद्रूपप्रत्यये चैकासन्ततिश्चान्यनिस्पृहा तद्ध्यानमि*(वि.पु.६-७-११)त्यादिना ॥

इति आवृत्त्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.