अभावाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः

अभावाधिकरणम् ॥ ४ ॥


अभावम् बादरिराह ह्येवम् ॥ ४-४-१० ॥

शरीरेन्द्रियाणामभावम् बादरिराचार्यो मन्यते । *न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती*(छान्.८-१२-१)त्येव श्रुतिराहेत्यर्थः ।

भावम् जैमिनिर्विकल्पामननात् ॥ ४-४-११ ॥

मुक्तस्य देहेन्द्रियादिसद्भावम् जैमिनिराचार्यो मन्यते । कुतः । विकल्पामननात् । विविधःकल्पः विकल्पः वैविध्यमित्यर्थः । *स एकधा भवति त्रिधा भवति पञ्चधा सप्तधे*(छान्.७-२६-२)त्यादिश्रुतेः । आत्मन एकस्याच्छेद्यस्यानेकधाभावासम्भवात् त्रिधाभावादयश्शरीर-निबन्धना इत्यवगम्यते । अशरीरत्ववचनम् तु कर्मकृतशरीराभावपरम् ।

द्वादशाहदुभयविधम् बादरायणोऽतः ॥ ४-४-१२ ॥

*सङ्कल्पादेवे*(छान्.८-२-१)ति पूर्वनिर्दिष्टस्सङ्कल्पोऽतश्शब्देन परामृश्यते । अतः सङ्कल्पवशादेव मुक्तस्य सशरीरत्वाशरीरत्व-लक्षणविधाद्वयमप्यस्ति । सङ्कल्पवशात्सशरीरोऽशरीरश्च भवतीति भगवान् बादरायणो मन्यते इत्यर्थः । द्वादशाहवत् यथा *द्वादशाह-मृद्धिकामा उपेयुः*(आप.श्रौत.सोम.प्र.) *द्वादशाहेन प्रजाकामम् याजयेदि* ति उपेतियजतिचोदनाभ्याम् द्वादशाहस्य सत्रत्वाहीनत्वरूपविधाद्वयवत्त्वम् एवमित्यर्थः ।

तन्वभावे सन्ध्यवदुपपत्तेः ॥ ४-४-१३ ॥

मुक्तस्य स्वतनुप्रभृतिभोगोपकरणसृष्टिसङ्कल्पाभावे स्वप्ने परमात्म-सृष्टैर्भोगोपकरणैर्यथा भोगान् भुङ्क्ते एवम् मुक्तस्सत्यसङ्कल्पोऽपि परमात्मसृष्टैर्भोगोपकरणैर्भोगाननुभवति ।

भावे जाग्रद्वत् ॥ ४-४-१४ ॥

मुक्तस्य स्वभोगोपकरणतनुभवनादिसृष्टिसङ्कल्पसत्त्वे यथा जाग्रत्पु-रुषः स्वार्जितैर्भोगोपकरणैर्भोगाननुभवति एवम् मुक्तोऽपि स्वसङ्कल्पसृष्टै-र्भोगोपकरणैर्भोगाननुभवति ।
नन्वणुपरिमाणस्य जीवस्य कथमनेकशरीरेष्वात्माभिमानसम्भवः तत्राह –

प्रदीपवदावेशस्तथाहि दर्शयति ॥ ४-४-१५ ॥

यथा प्रदीपस्यैकदेशस्थितस्य स्वप्रभया देशान्तरव्याप्तिः, एवमेक-देशस्थितस्यात्मनः धर्मभूतज्ञानादहमित्यात्माभिमानानुगुणा सर्वदेशेषु व्याप्तिरुपपद्यते । तथा हि दर्शयति श्रुतिः *बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयस्सचानन्त्याय कल्पते*(श्वेत.५-९
) इति । आनन्त्याय धर्मभूतकृतानन्त्यायेत्यर्थः । इयाम्स्तु विशेष: बद्धस्य कर्माधीनश्शरीरपरिग्रहः मुक्तस्य स्वेच्छायत्त इति ।
ननु *प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यम् किञ्चन वेद नान्तरमि* (बृह.६-३-२१)ति मुक्तस्य ज्ञानाभाव प्रतिपादनात् कथमनेकशरीरेष्वात्मा-भिमानानुगुणज्ञानव्याप्तिः तत्राह ।

स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतम् हि ॥ ४-४-१६ ॥

*न बाह्यम् किञ्चन वेद*(बृह.६-३-२१) इति ज्ञानाभावश्रुतेस्सुषुप्ति-मरणान्यतरविषयत्वात्सुषुप्तिमरणयोर्निस्सम्बोधत्वस्य *नाह खल्वय-मेवम् सम्प्रत्यात्मानम् जानाति*(छान्.८-११-२) *विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति*(बृह.४-४-१२) इति श्रुतिभ्या-माविष्कृतत्वात् । अनुविनश्यति – न पश्यतीत्यर्थः । मुक्तस्य *मनसैतान्कामान्पश्यन्रमते*(छान्.८-१२-५) इति सार्वज्ञ्यस्याविष्कृतत्वा- च्चेति ॥

इति अभावाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.