सङ्कल्पाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः

सङ्कल्पाधिकरणम् ॥ ४ ॥

     सत्यसङ्कल्पत्वेन व्यवह्रियमाणानामपि राजादीनामभिलषितसृष्टेः प्रयत्नान्तरसापेक्षत्व दर्शनात् मुक्तस्यापि सिसृक्षितपितृलोकादिसृष्टिः सङ्कल्पव्यतिरिक्तप्रयत्नान्तरसापेक्षवैति प्राप्त उच्यते –

 

सङ्कल्पादेव तच्छ्रुतेः ॥ ४-४-८॥

सङ्कल्पमात्रादेव सृष्टिः । न प्रयत्नान्तरसापेक्षा कुतः । *सङ्कल्पादेव पितरस्समुत्तिष्ठन्ती*(छान्.८-२-१)ति एवकारश्रुतेः । न च एवकारस्य अयोगव्यवच्छेदकत्वमत्यन्तायोगव्यवच्छेदकत्वम् वाऽर्थः । विशेषण-क्रियासङ्गतयोरेव एवकारयोरयोगात्यन्तायोगव्यवच्छेदार्थकत्वेन एतस्य चातथात्वेन अन्ययोगव्यवच्छेदपरत्वस्यैव न्याय्यत्वात् ।

अत एव चानन्याधिपतिः॥४-४-९॥

अत एव – सत्यसङ्कल्पत्वादेव अनन्याधिपतिः – अन्याधिपतित्वम् विधिनिषेधयोग्यत्वम् विधिनिषेधयोग्यत्वे प्रतिहतसङ्कल्पत्वम् भवेत् । अतः सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वम् च सिद्धम् । अत एव *स स्वराड्भवती*(छान्.७-२५-१)त्युच्यते । अकर्मप्रतिहतज्ञानो मुक्तः विकारलोकान् ब्रह्मविभूतिभूताननुभूय स यथाकामम् तृप्यतीति सर्वेषु लोकेषु कामचारो भवतीति वाक्येनोच्यते ॥

 

इति सङ्कल्पाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.