अविभागेनदृष्टत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः

अविभागेनदृष्टत्वाधिकरणम् ॥ २ ॥

     किमयम् मुक्तः परञ्ज्योतिरुपसम्पन्नः स्वात्मानम् परमात्मनः पृथग्भूतमनुभवति उत परमात्मप्रकारतया परमात्मनः अविभागेन अनुभवतीति विशये *सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता*(तै. आन.१-२), *परमम् साम्यमुपैति*(मुण्ड.३-१-३) *मम साधर्म्यमागता*   (गी.१४-२) इत्यादिश्रुतिस्मृतिभ्याम् मुक्तस्य परेण साम्यसाहित्यसाधर्म्य प्रतिपादनात् तेषाम् भेदगर्भत्वात् पृथग्भावेनैवानुभवतीति पूर्वपक्षे प्राप्त उच्यते –

अविभागेन दृष्टत्वात् ॥४-४-५॥

परब्रह्मणः स्वात्मानम् अविभागेन अनुभवति । परब्रह्मोपसम्पत्त्या निवृत्ताऽऽविद्यस्य स्वात्मनः परमात्मापृथक्सिद्धविशेषणत्वेन साक्षात्कृ-तत्वात् । साम्यसाधर्म्यादिशब्दानाम् ब्रह्मापृथक्सिद्ध विशेषणस्य प्रत्यगात्मनः देवादिप्राकृतरूपप्रहाणेन ब्रह्मसमानशुद्धिप्रतिपादकत्वेना-विरोधात् ॥

इति अविभागेनदृष्टत्वाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.