ब्राह्माधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य चतुर्थः पादः

ब्राह्माधिकरणम् ॥३॥

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ४-४-५

*स्वेन रूपेणाभिनिष्पद्यत*(छान्.८-१२-२) इत्युच्यमानम् स्वरूपम् किमित्याकाङ्क्षायाम् अस्मिन्प्रकरणे अपहतपाप्मत्वादिगुणानामेवो-पन्यासात् सत्यसङ्कल्पत्वकार्यजक्षणादिभ्यश्च ब्रह्मसम्बन्धिना अपहत-पाप्मत्वादिगुणलक्षणेन रूपेणाविर्भवतीति जैमिनिराचार्यो मन्यत इति ।

चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः॥४-४-६॥

*प्रज्ञानघन एव*(बृह.६-५-१३), *विज्ञानघन एवे*(बृह.४-४-१२)ति ज्ञानैकरसत्वाम्नानेन निर्धर्मकत्वप्रतिपादनात् ज्ञानमात्रस्वरूपोणावि-र्भवतीति ।

एवमप्युपन्यासात्पूर्वभावादाविरोधम् बादरायणः॥४-४-७॥

तस्य चायमर्थः एवमपि विज्ञानघनत्वेऽपि अपहतपाप्मत्वाद्युपन्यासेन “ब्राह्मेण जैमिनिरुपन्यासादिभ्य*(ब्र.सू.४-४-५) इति पूर्वसूत्रोक्तब्रह्मरूप-स्यापि सम्भवात् सैन्धवघनस्य कृत्स्नस्य रसनेन्द्रियावगतरसघनत्वस्य चक्षुराद्यवगतरूपकाठिन्यादेश्चाविरोधवत् मानान्तरावगतब्राह्मरूपस्य च मानान्तरावगतविज्ञानघनत्वस्य चाविरोध इति बादरायण आचार्यो मन्यते । *विज्ञानघन एवे*(बृह.४-४-१२)त्ये वकारस्य स्वप्रकाशत्वा-व्याप्ताम्शनिषेधमात्रपरत्वादिति ॥

इति ब्राह्माधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.