यादवाद्रिदर्शनम् Part 2

यादवाद्रिदर्शनम् Part 2

श्रीयदुगिरिनायकीस्तवः

वाधूलश्रीनिवासार्यकृपासंपन्नवैभवम्

कौशिकश्रीनृसिंहार्यं कल्याणगुणमाश्रये ।।

श्रियं देवीमशरणश्श्रये संश्रित-वत्सलाम् ।

पत्न्या यया भगवतः पारम्यमवगम्यते ।। (१)

ईषदुन्मिषितापाङ्गायत्त-तत्त्वत्रयोदयाम् ।

यतिराजस्नुषामिडे यदुशैलेशवल्लभाम् ।। (२)

क्षीराम्भोधितपःफलं कमलिनी-सौगन्ध्य-सारोदयः

सर्वस्वं पुरुषोत्तमस्य शरणं चास्माकमार्द्रागसाम् ।

माङ्गल्यं भुवनोदरस्य महिमा वात्सल्यकारुण्ययोः

क्षेमायास्तु सदा समस्तजगतां श्रीर्यादवाद्रीश्वरी ।। (३)

मादृक्षशिक्ष्यजनतत् क्षणरक्षणाय

प्रेयोनि-योजनचणप्रणयावलोकाम् ।

नारायणप्रणयिनीं यदुशैलनेत्रीं

देवीमनन्यशरणः शरणं प्रपद्ये ।। (४)

हे श्रीः श्रीयादवाद्रीश्वरि तवशिशिरापाङ्ग-संपर्कधन्याः

त्रय्यान्तैः सेतिहासैः नयपथि युवयोस्तत्त्वमध्यक्षयन्ति ।

सिद्धोपायोऽनपायो हरिरितरसहायासह स्त्वन्तुतस्य

स्वातन्त्र्यं न्यञ्चयन्ती जननि पुरुषकारोऽसि तद्वल्लभेति ।। (५)

उद्घोषयत्पूरुषकारभावम् उपेयभावं सहजं भवत्याः ।

तन्मन्त्ररत्नं यदुशैलबन्धावेकान्तमिन्दे त्वदनन्यबन्धात् ।। (६)

म्रदिमसुशीलतासुलभताश्रितवत्सलता

प्रणयदयाप्रसाद ऋजुतादि महार्घगुणान् ।

अयि जननि त्वदेकनियतानुपजीव्य विभुः

यदुगिरिदीपिके भजति संश्रयणीयदशाम् ।। (७)

मातः श्रीयदुभूभृदङ्कणमणीमञ्जर्ययन्ते पतिः

फुल्लत्त्वत्पदपद्म-संभृतरजस्सौगन्ध्य-सन्धुक्षितः ।

श्रीमानस्तसमाधिकः प्रतिहतावद्यो गरीयान् गुणैः

भूमा मङ्गळमङ्गळं ननु परं ब्रह्मेति जोघुष्यते ।। (८)

परव्यूहभेद-प्रभिन्नात्मकान्तानुरूप-स्वरूपस्वभावानुभावा ।

सदाभोगली लेसमुल्लासयन्ती प्रियङ्गाहसे लक्ष्मि भद्रायनस्त्वम् ।। (९)

नित्यापूर्वनिमेषनिस्सहमिथो लावण्यसारोदया

स्वादप्रस्तुत-निस्तरङ्गजलधिस्तेमित्यमत्यद्भुतम् ।

द्वन्द्वस्तद्यदुशैलनेत्रि युवयोरद्वन्द-मंक्ष्णांशतैः

दिव्ये धामनि सूरयश्चुलकयन्त्याबद्ध-दास्योत्सवाः ।। (१०)

प्रच्छायस्मितकंबुकंधर-लसद्दोर्वल्लितुङ्गस्तन-

प्रक्षीणोदरबन्धुरोरुयुगळप्रोन्निद्रपादांबुजम् ।

कौमाराञ्चितयौवनाङ्कुरदशं लावण्य-सारन्तरां

इन्दे श्रीयदुशैलनाधरमणि त्वद्गात्रमीषन्नतम् ।। (११)

चूडोत्तंस-किरीटरत्न-मकुटी-लालाटनासामणी

ताटङ्कां गद-हार-कङ्कणकणत्काञ्चीरणन्नूपुराः ।

दिव्यस्रग्वसनाङ्ग-राग-मकरीपत्रादयो वा यदु-

क्ष्माभृन्मङ्गळ-देवते तव वपुर्वाऽलङ्क्रियाशंसनः ।। (१२)

हारिद्रचूर्णकलितोल्लसदिन्दुलेखा-

सौभाग्यशालितिलकं सुवसन्नतभ्रु ।

आकर्ण-नेत्र-मनिशोदित-मन्दहास-

मम्ब त्वदानन-मनुक्षण-मीक्षिषीय ।। (१३)

नेतुर्विभूतियुग संसृतिसारखण्डाः

तत्पुण्डरीक-नयनत्वयशोनिदानम् ।

मादृक्षदोषगणनावसरानन्तयाः

जीयासुरम्ब तव वीक्षणयोर्विलासाः ।। (१४)

श्रीमत्याङ्गिक-सौष्ठवे जननि वा लावण्यपूरे मनो

वाग्दूरे तव सौकुमार्य-विभवे सौन्दर्यसंपद्यपि ।

यद्वद्रीश्वरि विभ्रमभ्रमिषुवा का वा दशा मज्जतः

कान्तान्तःकरणस्य तावकदृशोः प्रान्ते पुनः कूणिते ।। (१५)

शीलादेकरसं द्रुतं करुणया स्वामित्त्वतस्सत्त्वरं

व्रेम्णाक्षुब्धमनीश-मुत्सुकतया वात्सल्यपर्याकुलं

मातस्स्वामिनि यादवाद्रि-रमण-प्राणप्रिये ते मनः

शंसत्येवदृशोर्युगं श्रितजने सौहार्द-कूलङ्कषम् ।। (१६)

मन्दस्मितेन मम चेतयसीव जीवं

आलोकितै-रमृतवर्षण-मिवादधासि ।

मय्याश्रिते यदुगिरीश्वरि किन्नु धत्से

वात्सल्य संभ्रममथोत्सुकितेव धेनुः ।। (१७)

निस्सीमभूमकरुणापरिणाहवद्भिः

निम्नोन्नत-क्रमनिसर्ग-पराङ्मुखीनैः ।

वात्सल्यसार-मतिवाङ्मनसं वहद्भिः

मातर्निरन्तरयमां मधुरैरपाङ्गैः ।। (१८)

अभयवरदहस्ता-वस्मदाश्वासहेतोः

इतरकमलहस्तावीश्वरावर्जनाय ।

द्वयमिदमभिनन्दन्त्यम्ब नूनं तवैते

स्मितवदनविशालापाङ्गसुभ्रूविलासाः ।। (१९)

यदुगिरिरमणोरस्सौध-सौभाग्यमेतत्

निखलनिगमशाखापल्लवोल्लासि-कल्पम् ।

शरणमशरणानां शाश्वतं दैवतं नः

तव चरणयुगं श्रीस्सन्ततं सन्निधत्ताम् ।। (२०)

निखिलचिदचिद्व्यापिन्यात्मेश्वरेप्यनपायिनी

सुरनरसमे देवे तत्तद्विहारसहायिनी ।

दशमुखपुरीबन्दीभावे किमित्यकृथामतिं

द्रवयसि मनो येनार्याणां जनन्यतिवत्सला ।। (२१)

कूपोपान्तचरे शिशाविव महापायैकताने चिरात्

जीवे संसरति त्वमम्ब चकिता कृत्वाऽवतारान्बहून् ।

तत्तत्कालिक-गोपनौपयिकता माभूदितीवान्वहं

नाथेनानुगता यदुक्षितिधरे बध्नासि नस्सन्निधिम् ।। (२२)

अभिमतिमनयन्निमां देशिकाः

प्रभवति भवतीति विस्त्रम्भिताः ।

अहमहह सुदुर्भरस्तद्भृशं

जननि जयति सांप्रतं तेदया ।। (२३)

अस्माकं जननी जगत्रयगुरोः रामानुजस्य स्नुषा

विश्वं यस्य वशे स एष भवति भ्रूकिङ्करो नः पिता ।

इत्थं बद्धशतैश्च वत्सलतयाप्येतत्परं प्रार्थ्यते

यत्स्यामत्र परत्र चापियुवयोरेकान्त-विस्रंभभूः ।। (२४)

 

इति श्रीकौशिककुलतिलकश्रीशैलसूरिकृतिषु यदुगिरिनायकीस्तवः संपूर्णः

 

 

 

 

 

 

यदुगिरिनारायणस्तवः

आशासे षट्पदा मोदवहां गुरुपरम्पराम् ।

श्रीनारायण-पादाब्ज-मधुधारामिवापराम् ।। (१)

एधतां यतिराजस्य साम्राज्यं सर्वतोमुखम् ।

यत्र संपत्कुमारोऽपि युवराजपदास्पदम् ।। (२)

वन्दे भगवत: पादूंवकुळामोदमेदुराम् ।

तत्पदामर्श-संपन्न-मञ्जुशिञ्जामनोरमाम् ।। (३)

स्वामी सुशीलस्सुलभः सर्वज्ञः सर्वशक्तिधृत् ।

वत्सलो यत्सहायस्तां वन्दे यदुगिरीश्वरीम् ।। (४)

अस्ति स्वस्तिवहं लक्ष्मी संस्तुतं वस्तु निस्तुलम् ।

भूनिळास्तनकस्तूरी भूषितं यदुभूधरे ।। (५)

समिन्धे श्रीतनुलतास्वर्णसंबन्ध बन्धुरः ।

यदुभूधर-कोटीर-स्फुरमरकताङ्कुरः ।। (६)

ईक्षे प्रतिक्षणं लक्ष्मीपदलाक्षारसोक्षितम् ।

श्रीयादवाचलशिखाशेखर-श्यामलोत्पलम् ।। (७)

परेषां शङ्खचक्राद्यैः स्वेषामभयमुद्रया ।

हितं प्रियं च कलयन् पायाद्यदुगिरीश्वरः ।। (८)

यदभ्यस्तानन्दाऽमृतजलधिकल्लोलकणिका

रसास्वादाध्माता श्रुतिरपि विहस्तानिविवृते ।

स्वकीयं सार्वज्ञं प्रभवति नयस्य स्वविषये

यदुक्ष्माभृन्नाथं तमहह वयं स्तोतुमुदिताः ।। (९)

गन्तुं वर्त्मगरुत्मतः प्रयततां खञ्जस्वयं जानुना

वोढुं वल्गतु दुन्दुभः स्वशिरसा शैषीमशेषान्धुरम् ।

स्वैरं प्रक्रमतां वितस्ति विमितस्त्रैविक्रमान्विक्रमान्

आचार्यैः स्तुतमास्तुमोवयममी श्रीयादवाद्रीश्वरम् ।। (१०)

अहहगणनांन्यक्कुर्वाणा गुणा यदुभूमिभृत्

परिबृढकथं सोढारस्ते पुनस्स्तुतिसाहसम् ।

अपि तु भगवन्नेते स्वैरं यतीशवशंवदाः

सरस-मधुरस्मेरा-संपत्यतोयमुपक्रमः ।। (११)

वार्क्षं माक्षिक-माजिघृक्षति न किं खर्वोनवादित्सते

बालः किं शशिनं सिषाधयिषति श्रेयो न किं वालसः।

तुष्टूषामितरां तथा यतिपतेः संपत्स्तुतं किन्तु तत्

सर्वं प्राप्य रुचिप्रकर्षजमिति प्राज्ञस्समाधित्सतु ।।(१२)

अपि च मम वचांसि प्रायशो वेदवादात्

अपि यदुकुलनाथं स्वैरमावर्जयन्ति ।

न किमु मृगमदेन्दुस्मेर-काश्मीरलेपा

दपि रमयति गोष्ठापान्त-जम्बालचर्चा ।। (१३)

प्रियं कुलधनं प्रभुं पितरमीश्वरं मातरं

गुरुं प्रणतवत्सलं परमबन्धुमापत्सखम् ।

यदुक्षितिधरोपरि व्यवसितात्मदानं न को

यतिप्रवरनन्दनं हृदयचन्दनं वन्दते ।। (१४)

महसान्निधये त्रयीशिखामणये मङ्गळमङ्गळात्मने ।

यदुभूधर-शृङ्ग-बन्धवे स्पृहयामद्भुत शीलसिन्धवे ।। (१५)

अस्मै नमो यदुगिरिप्रवराय सूरि-

सेव्याङ्घ्रये विमलसत्वगुणोत्तराय ।

यश्श्वेतमृत्तिलकितोधृत-वैष्णवश्रीः

श्रीकान्त-मव्यवहितं जगतां व्यनक्ति ।। (१६)

चाम्पेयान्यपचिन्वतामुपवने मालाकतां श्रीपतेः

आकृष्योपनयन्ति यत्र कवयस्स्वैरं दुरापान्यपि ।

ईडे क्रोडमुखावखात विततावालापटासेचन-

न्यञ्चत्कुञ्जर-पुष्कराम्बु शिशिरं श्रीयादवक्ष्माधरम् ।। (१७)

यत्रानुषङ्गिक-निवासलवोऽपि सूरि

संसद्धुरा-विनिमय-श्रियमातनोति ।

तासु प्रसन्न-हरिचन्दनशेखरासु

श्रीयादवाचलतटीषु कुटीमुपेयाम् ।। (१८)

इयमभिवन्द्यतां यदुधराधरमौळिधृता

नृहरिगृहान्त-गोपुर समुन्नतिरुन्मिषिता ।

परिणत-भूरिभाग्य जनलोचन भृङ्गकुलं

ललितवतंस-कैतकशिखै सुखाकुरुते ।। (१९)

रहसि सहरिरंसायात कंसारिकान्ता

चरणकमलसिक्तालक्तरक्तोपकठाः ।

यदुधरणि भृतोमी जन्मकान्तारपान्थ-

श्रमहरतरुमृष्टास्सानवो नः पुनीरन् ।। (२०)

रघुपति-चापकोटि-दृढकुट्टिन विस्फुटतोवलोच्चल-

द्विमलझरीषु कृष्णबलरोपित कल्पमहीजराजिषु ।

यतिपतिपादरेणु-परिमर्श-पवित्रशिलासु निर्भराः

यदुगिरिसानुसीमसु रमेमहि साभिमतास्समाश्शतम् ।। (२१)

कुरवकमल्लिका-वकुळ-चंपक-कुन्दलता

र्पितकुसुमावतंस-मकरन्दरसोपचिताः ।

यदुकुलदेवता पदसरोजपराग-धरा-

श्चिरमवगाहिषीय यदुशैलझरीलहरीः ।। (२२)

पदे तत्र विष्णोः परत्वानुभूत्या

परं निर्वृतास्तस्य सौलभ्यलोभात् ।

यदुक्षाभृदन्तेवसन्त्यत्रमुक्ता नुमस्तान्

समस्तान् चरस्थास्नुरूपान् ।। (२३)

अधूर्जटजटाटवी-तटकपालसंपूरणामजह्नु-

जठरानल-क्वथन-खिन्नयादः कुलाम् ।

असागरचितावनोपचितसास्थिभस्मोत्करा-

मनुज्झित यदुक्षमाधरपदां भजे स्वर्नदीम् ।। (२४)

निर्णीचोच्चभिदं निराकृतगुणावद्यावमर्शं जना-

नाप्लाव्यानुजिघृक्षतीं सुरुचिरा-गाध-प्रसन्नाद्भुताम् ।

श्रीमद्यादवभूधरे सुचरितोल्लासावहामन्वहं

कल्याणी-मवगाहिषीय करुणां नारायणस्यापराम् ।। (२५)

हरेर्वराहरूपिणः श्रमाम्बुसंभवं श्रमोपहम् ।

भविष्णु विष्णु पद्युपासितं सरश्चरीकरोतु मङ्गळम् ।। (२६)

सेयं वैष्णव-नर्म-हर्म्य-शिखरोदञ्चपताकावळी

सङ्घर्षक्षत-चन्द्र-निस्सृतसुधालिप्तेव देदीप्यते ।

श्वेतद्वीपविवर्त मूर्तिरनघ-श्रीभूमि नीळासख-

श्रीनारायण चित्तनिर्वृतिकरी नारायणाख्यापुरी ।। (२७)

अश्रान्तोत्सव-बद्ध-कौतुक-यतिक्षोणीशसंपत्सुत-

प्रस्थानोत्सुकपौरयौवत-सुसंमृष्टप्रतोलीमुखाम् ।

पुल्लत्पल्लवतोरणच्युत मधुस्यन्दापनीतश्रमा-

शेषागन्तु जनामि मामनिमिषं सेवेपुरीं यादवीम् ।। (२८)

तत्तादृक्षगजेन्द्रमोक्षण-रथारोहक्षण-स्वर्धुनी-

तीर्थाध्यक्षण पूर्वपर्वमहिते यस्मिन्यतीन्द्राज्ञया ।

आमातङ्ग-वसिष्ठ-मेति जनतामुक्तैकरस्यां श्रियं

सोयं प्रत्यहमस्तु वज्रमकुटी दिव्योत्सवो वात्सरः ।। (२९)

स्वाङ्गीकारोपहारी कृतनतदुरिता स्वाङ्ग्घ्रि रेणुप्रभाव-

प्रेक्षा साक्षीकृतास्मत्सह-पठित चतुर्वेदिसर्वापराधाः ।

श्रीमन्नारायणाङ्घ्रिद्वय परिचरणैश्वर्य गर्वादुदस्त-

श्रीवैकुण्ठोपकण्ठा यदुगिरि-कटक-स्वामिनो मे स्वदन्ताम् ।। (३०)

शुचि-रुचिरं मनोज्ञ-चरितं नळिनाक्षदया-

मृतसरसीरसार्द्र-मनुरञ्जित-मञ्जुरवम् ।

इदमिह पक्षपात-मनिमित्तक-माद्रियते

यदुगिरिहेमसानुरसिकं मयि हंसकुलम् ।। (३१)

क्रेतुं नः प्रभवन्ति हन्त यतिराड्जन्मोत्सवोन्मस्तक-

प्रेमव्युत्क्रम-नृत्यदार्यचरणोत्क्षिप्ता यदुक्ष्माभृतः ।

धूळ्यो याः किल रङ्गवेङ्कटमुख-श्रीदिव्यदेशाश्रितैः

अर्च्चन्ते नियमेन तीर्थवटिकारूपेण गोपायिताः ।। (३२)

मधुरिपुजलनिधिदृगमृतवीची

कृतपरिचितमुरुमणिगणकीर्णाम् ।

परिसर-नतसुर-सदसमुपासे

यदुगिरितट-भुवितदजिरवेलाम ।। (३३)

तांबूलदर्पण-पतद्ग्रहताळवृन्त-

भृङ्गारधौत-वसनाभरणस्रगादीन् ।

आभिभ्रतो यतिपति प्रणिधीन्विभोः

द्विपञ्चाशतः परिजनप्रवरान् भजामः ।। (३४)

द्रुहिणि सनकयोगि-नारायणात्रेयसंरक्षितं

यतिपतिकृपयेह सर्वात्मसेव्यां दशां प्रापितम् ।

निगमशिखरवत्परब्रह्मगर्भं यदुक्ष्माधर-

प्रवणमनुभवेय-मानन्दसञ्ज्ञंविमानं मुहुः ।। (३५)

शुभोदारस्निग्धाद्भुतमहितसंस्थानमभित

स्सरन्तीभिर्भाभिर्हरित यदशेषाश्चहरितः ।

परंज्योतिस्साक्षादकरवमिहानन्दनिलये

विमाने मञ्जूषोन्मिषितमिवशातं मरकतम् ।। (३६)

युगपदुदितभास्वत्कोटिधामासुधाब्धि-

स्नपित इव सुजात-स्निग्धदिव्यामृतश्रीः ।

भुवन भवनभूषा ज्योतिषां ज्योतिरेष-

स्सुरति यदुमहीभृन्मौळिरत्न-प्रदीपः ।। (३७)

जगत्संभवक्षेमशिक्षादिदक्षं

परंक्षोणिलक्ष्मीकटाक्षैकलक्ष्यम् ।

यदुक्ष्माधरे मोक्षदानैकदीक्षं

महः पुण्डरीकाक्ष मधक्षयामः ।। (३८)

अये श्यामोदारः किमय-ममृताध्मातजलदः

तमालद्रुः किं वा पृथुल-ललितोद्धामविटपः ।

यदुक्ष्माभृत्सानु-प्रगुणितविलासोनुकलभः

किमु क्रीडाशैलश्श्रिय इह महानील महितः ।। (३९)

दरीधर्ति-नीलाद्रि-लीलां मुकुन्दो बरीभर्ति हेमस्नुतां पीतवासः ।

वरीवर्ति चक्रांबुजं पुष्पवत्तां चरीकर्ति शृङ्गश्रियं रत्नमौळिः ।। (४०)

मुखांबोजासक्तः किमलकतमः कोपकलुषः

किमु श्रीमच्चक्षुस्स्वजनिभवनोत्कः किमथवा ।

जगच्छक्षुस्सूक्ष्मान्मिषति यदुशैलेष मकुटी

मिषेणप्रत्यूषे तदिदमुपतिष्ठे महिमहः ।। (४१)

न्यञ्चन्मैळि-मणिप्रभाविनमितं प्रोद्यन्मुखेन्दुद्युति

प्रत्यावर्त्तित-मूर्ध्वपुण्ड्रविमलच्छायाविभक्ताकृति ।

पार्श्वोच्छृङ्खलशङ्खचक्ररुचिभिः प्रायो विशीर्णं यदु-

क्ष्माभृद्वल्लभ-चूर्णकुन्तलतमः फालान्त-मालंबते ।। (४२)

अमी यदुधराधरेश्वर किरीटरत्नाजन्किराः

परत्त्वमुखरामुहुर्मुहुरभीषयिष्यन्तनः।

मृदुस्मितसुधारसोक्षित-कटाक्षलीलायिता-

न्यकृत्रिमसुशीलतां सपदिनावदिष्यन्यदि ।। (४३)

अनिमित्त-दयामृतसिक्तमृदुस्मित-चन्द्रिकमस्तसमस्ततमः ।

यदुशैलपतेर्मुखमिन्दु-सखं प्रमदं ममदृक्कुमुदं कुरुते । (४४)

दृशोर्विशालमायितं भ्रुवोश्च नीलमानतं

स्मिते मृदूद्गतंसितं रदेषु सान्द्रमुज्वलम् ।

स्फुरद्विकासिगण्डयोश्वलं विलंबिकुंतले

यदुक्षमाधरे शिशुर्मुखं सुखं करोति नः ।। (४५)

नीलभ्रूमरुकाग्र-मायतदृगंभोजंमिषन्नासिका

चांपेयं धवलोर्ध्वपुण्ड्र-कपटोदं चच्छिकाकैतकम् ।

उत्फुल्लाधर-पल्लवं क्षितिरमाली लोचितं कन्धरा-

काण्दोदञ्चि यदुक्षमाधरपतेः मन्ये मुखं कन्तुकम् ।। (४६)

स्फुरच्चक्षुर्मीनाच्छ्रवणललितावर्त महितात्

यदुक्ष्माभृत्सानु-प्रणयिमुखलावण्य-जलधेः ।

सुधासूते रोष्ठद्वयरुचिर वीचीविषमितात्

उदेति भ्रूवेलावनपिहितभागोऽळिकशशी ।। (४७)

भ्रूमध्यतः प्रतिपदेन्दुकलावदात-

श्चेतो धिनोति तिलको यदुशैलबन्धोः ।

लालाटकान्त्यमृततसङ्ग्रहणाय लक्ष्मी-

निक्षिप्त-मौक्त-चषकत्रियमाददानः ।। (४८)

भ्रूसेतुबन्ध विधृताक्षि तटाककुल्या

कल्याकटाक्ष सरणिर्यदुशैलनेतुः ।

निम्मोन्नतस्थल जलादिभिदानपेक्षम्

आप्लावयत्यमुमिमं करुणासकुल्या ।। (४९)

अकस्मादस्माकं प्रचुरपरितापप्रशमनैः

कटाक्षोर्मिक्षेपै-रनवधिकृपासौरभवहैः ।

सुधसिन्धुस्साक्षादयमिह यदुक्षाधरतटे

स्वसेवासौम्याज्रिपयि कमभिकषें वितनुते ।। (५०)

तन्मन्दस्मित-विस्मितं तदलकावर्तानुवृत्तंमुहु

स्तद्बिंबाधर-रागरक्तमनुतत्सौगन्ध्यसम्मोदितम् ।

तद्भ्रू-विभ्रमलब्ध-विभ्रमशतं तद्रक्तरंगोर्मिळं

मच्चेतो यदुशैल-वल्लभ-मुखच्छायोन्मुखं वर्तते ।। (५१)

कर्णिका मकरयुग्रमुदग्रं कर्णपाश बडिशं विनिगीर्य ।

वेष्टते यदुगिरीश मुखांशूत्कृष्यमाणमिदमंसतटाकात् ।। (५२)

पाञ्चजन्य मुपनीय-सरूपं रूपसौष्ठवविवेचनचुञ्चुः ।

यादवाचलपतिर्गळकंबु तारहारकलितं किमतानीत् ।। (५३)

पार्श्वोदञ्चन्न्यञ्चत् कुञ्चद्भुजकल्पविटमञ्जर्यः ।

शङ्खरथाङ्गगदाभयमुद्रा भद्राय यादवाद्रीन्दोः ।। (५४)

श्रीभूमी कुचकुंभनिर्भर परीरंभप्रमोदादिव

श्रीदिव्यायुधभव्यभूषण परावर्तावलेपादिव ।

तारुण्याद्भुतयौवनव्यतिकरोत्साहादिवामी यदु-

क्ष्माभृद्वल्लभबाहवस्सुपृथुलोदग्राः परं जाग्रति ।। (५५)

विटपाः किल कल्पपादपानां मधुपावर्जित पल्लवप्रसूनाः ।

यदुशैलपतेर्भुजास्सुवृताः फलवर्गान् सुवतेऽत्र सूरिभोग्यान् ।। (५६)

आभ्यामङ्कयतेतिवोपनयतश्श्रीशङ्खचक्रे उभा-

वेतावाश्रयतेति वक्ति गदया निर्पश्यपादौपरः ।

माभैषैत्यपरो व्यनक्ति यदुभूभृद्वल्लभास्मादृशाम्

आद्याचार्य चतुर्भुजैः प्रगुणयाचार्यकप्रक्रियाम् ।। (५७)

स्वतश्यामोदारं तरुणतुलसीवामहरितं

सितं मुक्ताहारैर्मणिवररुचा भास्वरमिदम् ।

रमापादालक्तारुणमिह यदुक्ष्माधरपते

रुरश्चित्ते धत्ते मम रुचिविभेदान्नवनवान् ।। (५८)

श्रीकान्त-कल्याणगुणानुषक्त-मुक्तावळी-संस्तुत-दिव्यधाम ।

वक्षो यदुक्षोणिधरेश्वरस्य मन्ये परं व्योमपरार्ध्यभूम ।। (५९)

निगिरदपि जगन्ति क्षाममुद्यद्बुभुक्षं

सुचरितसुत-भिक्षास्वाद-संपूर्णकामम् ।

यदुधरणिधरेन्दोस्तुन्दमादौ यशोदा

कलितकनकदाम-ग्रन्थिलक्ष्मप्रतीक्षे ।। (६०)

श्री यादवाचलपते: कलयेवलग्नं

कक्ष्यावनद्ध-कनकत्सरु-खड्गवल्लि ।

गाढं निकृन्तदिवनिष्टुरकर्मबन्ध-

निर्बन्ध-बन्धुर-चतुर्विध-देहबन्धम् ।। (६१)

विद्यद्भूम्ना तडित्त्वानिवनवतरणिच्छायये वाञ्जनाद्रिः

वेला हैमस्थलीभिजलधिरिवनभस्सान्द्रसान्ध्यश्रियेव ।

आक्रीडः कर्णिकारैरिव कनकुथेनेवदन्तावळोसौ

देवः पीतांबरेण प्रथयति सुषुमां यादवक्ष्माधरेन्दुः ।। (६२)

एवं प्रायानुपूर्वी यदपिकरिकरे स्निग्धतादूरदूरे

रंभास्तंभे प्रसक्ता यदपि चकियती स्निग्धताक्वानुपूर्वी ।

स्यातां स्नैग्ध्यानुपूश्व्यौकृतक-मरतकस्तंभके नो मृदुत्वम्

मन्ये मृग्योपमाने यदुशिखरि पेरूरुकाण्डप्रकाण्डे ।। (६३)

किंकाहळ्यौ किन्नु पूगीकुहळ्यौ श्रीभूवाह्ये किं समीच्यौ कळाच्यौ ।

मुग्धस्निग्धोदारदिव्यानुपूश्व्यौ किं वा जङ्घे यादवक्ष्माधरेन्दोः ।। (६४)

विभोः पादांभोजं तदिदमशरणैकशरणु-

वरं प्राप्यं प्राप्तं यदुगिरिशिखा-शेखरसखम् ।

यदा मर्शादाशु द्रवति भृशमाकाशमवशा-

वपि ग्रावाजीवत्यपि मिषति दग्धामिषमपि ।। (६५)

सुचरित-सुमति-सहित-परचरण-प्रणयमननुगुणमिव परिगणयन् ।

यदुगिरि परिवृढ-चरणमशरणः शरणमगम-मिह परिचरणपरः ।। (६६)

क्षमालक्ष्मि कल्पव्रतति विततां नाति शिशिरां

अनुष्णामभ्यर्णोन्मिषदमृतसौगन्ध्यसुभगाम् ।

भवव्यध्वभ्रान्ति प्रभवपरितापप्रशमनीं

श्रये पादच्छायां यदुगिरितटे कल्पतरोः ।। (६७)

उद्यन्मौळिमुदारफालमुचितश्वेठोर्ध्वपुण्ड्रं शुभो-

दञ्चद्भ्रूलतमायतायित-दृगंभोजं सुजातस्मितम् ।

कंबुग्रीवमुदग्रबाहुविपं लक्ष्मीलसद्वक्षसं

वन्दे सुन्दरमध्यमेरुचरणं श्रीयादवाद्रीश्वरम् ।। (६८)

उत्फुल्लपद्मपद मुल्लसदूरुकाण्डम् उद्दामकाञ्चिमुपनीतसुवर्णचेलम् ।

अजानुबाहुमरुणाधरमायताक्षम् आशास्महे सपदि यादवशैलनाथम् ।। (६९)

शमयति तमस्सूते सत्त्वं धिनोति शुभां धियं

घटयति सतां सक्तिं दत्ते सदार्यमाश्रयिम् ।

भवपथपरिभ्रान्तिं रुन्धे व्यनक्ति परं पदं

यदुगिरिशिखारूथं ज्योतिः किमप्यतिमानुषम् ।। (७०)

अव्याजं दयते स्मरत्युपनयित्यालोकतेऽङ्गीकरो-

त्युत्सङ्गे कुरुते प्रसीदति मुहुर्मूर्धानमाजघ्रति ।

आनन्दाननुभावयत्यभिमतैर्दास्यामृशैः प्लावय-

त्येष श्रीयदुशैल मङ्गळनिधिर्नारायणोऽस्मत्कुलम् ।। (७१)

प्रेमार्द्रया कमलयाक्षमयासमेतम्

अंसां सघट्टनरसोत्पुलकाङ्गभागम् ।

प्राग्दक्षिणे तदिह संयमि सार्वभौम

संसत्प्रसूतमपरं वपुराविरस्ति ।। (७२)

श्रीभूस्तन-श्रुतिरोयतिशेखराङ्क-

श्री यादवाचलशिखा-सुलभोपलंभम् ।

आपन्नतापहरमा श्रितकामधेनुम्

आशास्महे कमपि पूरुषनंबुजाक्षम् ।। (७३)

उत्तुङ्गमुकुटे विशालमळिके वक्रं भ्रुवोरायतं

नेत्रान्ते रुचिरं कपोलफलके स्मेरं मुखांभोरुहे ।

भीतं वक्षसि संस्थुलंभुजवने मृग्यं वलग्ने सुसं-

क्लिष्टं पादयुगे यतीन्द्रहृदयवासं महस्संश्रये ।। (७४)

हस्तारविन्द कलिताभय-शङ्खचक्रम्

अब्जासनाहितपदाब्ज-मुदग्रमौळिम् ।

आविस्मितं सुवदनं यतिराजसूनोः

संस्थानमेव शरणं शरणर्थिनां नः ।। (७५)

अञ्चत्किरीट मलकावृत फालमायन्

नेत्राब्जमङ्कुरितहासमुदग्रनासम् ।

विश्वग्भुजं विपुलवक्षसमीक्षषीय

संपत्सुतं तत इतः पुरतोऽभितश्च ।। (७६)

जनो यत्सीमान्ते यतिनृपतिवार्तामहिमवित्

कुटीं कुर्वन्नीष्टे परमपदवाटी वितरणे ।

तदार्यागारान्तावकरमपनेतुः किलसमाः

शतं भोगस्थानं भवतु मम नारायणपुरम् ।। (७७)

अचिन्तयित्वा मद्वृत्तमालोक्याचार्यसन्ततिम् ।

दयानिधे निधेहि त्वद्दासदास्य श्रियं मयि ।।

इति श्रीकौशिककुलतिलकश्रीशैलसूरिकृतिषु यदुगिरिनारायणस्तवः संपूर्णः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.