यादवाद्रिदर्शनम् Part 8

श्रीरस्तु

श्रीमते नारायणाय नमः

श्रीमते रामानुजाय नमः

श्रीनारदपुराणान्तर्गत-श्रीमद्यादवागिरिमाहात्म्यम्

अथ षष्ठोध्यायः

श्रीरामस्य नारायणमूर्तिलाभः

मुनयः –

उक्तं हि भवता सर्वं भगवन्मुनिपुङ्गव ।

अस्माकं कर्णयोरासीदमृतस्यन्दिसेचनम् ।। (१)

तथाऽप्यस्माकमपरं वक्तुं त्वं किञ्चिदर्हसि ।

वासुदेवकथां वक्तुं त्वत्तः कोऽन्यो विशारदः ।। (२)

नारदः –

मुनयः पृच्छताशेषं यद्युष्माकं विवक्षितम् ।

अविवक्षितवक्तृत्वं विदुषां हि न युज्यते ।। (३)

मुनयः –

यद्रूपं ब्रह्मणे दत्तं हरिणा पूर्वमद्भुतम् ।

किमास्ते ब्रह्मलोके तत्किं वाऽत्र धरणीतले ।। (४)

एतदिच्छामहे श्रोतुं महत्कौतूहलं हि नः ।

नारदः –

स्मारितोऽस्मि मुनिश्रेष्ठा मम लोचनपारणाम् ।। (५)

रूपं तदिह युष्माभिर्युक्तकालानुयोगिभिः ।

पुण्यं किञ्चित्प्रवक्ष्यामि पूर्ववृत्तं मुनीश्वराः ।। (६)

भवद्भिरवधातव्यं भगवद्भक्तिभाजनैः ।

पत्न्या सह विशालाक्ष्या नित्यं नारायणार्चनम् ।। (७)

अकरोद्धि पुरा रामश्श्रीमान् काकुत्स्थवंशजः ।

स खल्वरण्यमासाद्य वसन्प्राप कदाचन ।। (८)

नारायणाचलं देव्या साकं सौमित्रिणापि च ।

निवसन्तं गिरेस्सानौ सीतया सह राघवम् ।। (९)

उवाच लक्ष्मणः श्रीमानुल्लसद्विस्मयाननः ।

अस्त्येतस्य गिरेरग्रे सरो मानसनिर्मलम् ।। (१०)

तस्य चास्ति तटे दिव्यं विमानं सुमनोहरम् ।

मध्ये विमानं महती विष्णोर्मूर्तिश्च दृश्यते ।। (११)

समाभ्यधिकनिर्मुक्तं तस्यास्सौन्दर्यमीक्ष्यते ।

भवता सदृशं तस्य मया रूपं विलोक्यते ।। (१२)

यदि ते द्रष्टुमिच्छाऽस्ति भवानीक्षितुमर्हति ।

ततः प्रीतमना भूत्वा सहसोत्थाय राघवः ।। (१३)

जगाम सीतया सार्धं कल्याणसरसस्तटम् ।

तत्रापश्यज्जगन्नाथं नलिनायतलोचनम् ।। (१४)

राकाचन्द्रमुखाम्भोजं रत्नकुण्डलमण्डितम् ।

किरीटमकुटाद्यैश्च भूषणैः भूषिताकृतिम् ।। (१५)

अञ्जनाचलसङ्काशं रञ्जकं पश्यतां दृशोः।

सौभाग्यं सर्वलोकनां भूषणानाञ्च भूषणम् ।। (१६)

आयुधैरद्भुताकारैरभितः परिवारितम् ।

दृष्ट्वा नारायणं देवं ववन्दे रघुनन्दनः ।। (१७)

विस्मयोत्फुल्लनयना वैदेही तं रमापतिम् ।

आकर्णपूर्णया दृष्टया निर्निमेषं व्यलोकत ।। (१८)

लक्ष्मणेनोपनीतैश्च कमलैः कमलेक्षणम् ।

अर्चयन्कतिचिन्मासाननैषीत्तत्र राघवः ।। (१९)

प्राह नारायणश्श्रीमान् राममाहवपुङ्गवम् ।

रक्षो वंशस्य निधनं कृत्वा साकेतमागते ।। (२०)

त्वयि राघव तत्राहमायास्याम्यंशतो मम ।

इति तेन समादिष्टो रामो रक्षः कुलान्तकः ।। (२१)

चतुर्दशसु वर्षेषु व्यतीतेषु निजां पुरीम् ।

अविशत्कपिशार्दूलैः अमरांशसमुद्भवैः ।। (२२)

ततो रघुपतिः श्रीमान् त्राता भक्तिमुपेयुषाम् ।

विभीषणस्य भक्तस्य स्ववियोगासहिष्णुताम् ।। (२३)

दृष्ट्वा प्रादित रङ्गेशं आत्मनाराधितं तदा ।

मदभ्यर्चितमेनं त्वमर्चयेति महामनाः ।। (२४)

विभीषणे गते रामो रङ्गनाथे च दूरगे ।

विषीदन्निव तत्रत्यैः पौरैः क्षणमदृश्यत ।। (२५)

अत्रान्तरे विमानेन ब्रह्मलोकादुपागतः ।

अब्रवीत् रघुशार्दूलं ब्रह्मा लोकपितामहः ।। (२६)

नारायणाचलस्थेन काकुत्स्थ-कुलनन्दन ।

अर्चितस्य त्वया पूर्वं विष्णोरंशोऽयमद्भुतः ।। (२७)

मा विषीद गृहाण त्वं रूपमेतन्ममार्पितम् ।

सहसोत्थाय परया भक्त्या कौतूहलान्वितः ।। (२८)

गृहीत्वा रघुनाथस्तां मूर्ति पद्मासनार्चिताम् ।

अर्चयामास सुचिरं सुमित्रानन्दनान्वितः ।। (२९)

सस्मितं राघवः प्राह सौमित्रिं सविधस्थितम् ।

तात लक्ष्मण सौमित्रे पुण्यारण्ये मयार्चिताम् ।। (३०)

मूर्तिमेनाञ्च मन्येऽहमेकामेव न संशयः ।

निशम्य राघवस्यैतद्वचनं पवनात्मजः ।। (३१)

पप्रच्छ कुत्र सा मूर्तिरिति काकुत्स्थसोदरम् ।

ततो यादवशैलाग्र अब्रवीत् स च लक्ष्मणः ।। (३२)

आकर्ण्य लक्ष्मणस्यैतद्वचनं पवनात्मजः ।

आजगाम ततो वेगाद्गत्वा दृष्ट्वा च मारुतिः ।। (३३)

रामं प्राह रघुश्रेष्ठमाञ्जनेयस्ततः परम् ।

एतद्रूपञ्च तद्रूपं त्वां चैकं मन्यते मनः ।। (३४)

ततो रामश्च तं प्राह पवनस्य सुतं मुदा ।

यथा मां सेवसे वीर तथा तत्रापि सेवय ।। (३५)

काले काले च लक्ष्मीशं परितोषय मारुते ।

नियोगं रघुनाथस्य धारयन् पवनात्मजः ।। (३६)

अद्यापि कुरुते सेवाम् आञ्जनेयस्तु तद्गिरौ ।

उपेतकौतुको नित्यमुपचारैस्सहस्रशः ।। (३७)

सिषेवे रघुनाथस्तां मूर्ति विष्णोर्मुदान्वितः ।

साकं लक्ष्म्या च भूम्या च साकेतकुलदैवतम् ।। (३८)

चराचरं यदा नैषीद्दिव्यं धाम स राघवः ।

तदा हनुमतो हस्ते प्रादादादिमदैवतम् ।। (३९)

कुशाय रामपुत्राय ततः पवनसम्भवः ।

अदिशद्दिव्यरूपं तदर्चितं पद्मयोनिना ।। (४०)

कनकमालिन्युपाख्यानम्

ततः कुशोऽपि तद्राजा राघवेण समर्चितम् ।

रूपमभ्यर्थयामास पित्र्यं धनमिति स्मरन् ।। (४१)

लक्षणैर्गुणतश्चापि तस्य कन्याभवत्ततः ।

सा च कण्ठस्थया साकं जाता कनकमालया ।। (४२)

अतस्तां बान्धवाः प्राहुर्नाम्ना कनकमालिनीम् ।

सुकेशीमसितापाङ्गां सुभ्रुवं शुभदर्शनाम् ।। (४३)

सुनासां सुस्मितां रम्यां सुमध्यां हंसगामिनीम् ।

पद्मपर्यायचरणां तरुणीमरुणाधराम् ।। (४४)

नतनाभिं वराङ्गीं तां मधुरां मधुरस्वनाम् ।

विष्णुभक्तिपरां नित्यं कन्यकां धन्यरूपिणीम् ।। (४५)

अवलोक्य कुशः प्रीतमुपलेभे महत्तराम् ।

कुशस्य कुलदैवं तत्कुशेशयविलोचनम् ।। (४६)

अवलोक्य विशालाक्षी नित्यं परिचचार सा ।

तदा कुशलवौ नित्यं कुशीलवकुलैर्युतौ ।। (४७)

रामप्रियस्य तस्याग्रे रामायणमगायताम् ।

अथ राघववंशस्य कर्ता स खलु भूपतिः ।। (४८)

अलसापाङ्गसन्दर्भाम् अङ्कुरत्कुचकुड्मलाम् ।

अपरां कान्तिमापन्नामधिकारुणिताधराम् ।। (४९)

अङ्गेष्वाविर्विलासां तामनङ्गस्येव देवतां ।

सम्प्रेक्ष्य तनयामेनां कुशः संज्ञातयौवनाम् ।। (५०)

भर्तारमुचितं तस्यास्साकं पत्न्या व्यचारयत् ।

तद्गुणानुगुणं किञ्चिन्नोपलेभे रघूद्वहः ।। (५१)

एवं चिन्तयतस्तस्य निशि निद्रा व्यजायत ।

ददर्श राघवं स्वप्ने कुशस्सौमित्रिणान्वितम् ।। (५२)

भरतं सहशत्रुघ्नं जननीं चापि जानकीम् ।

ततः परमया भक्त्या कुशः कौतूहलान्वितः ।। (५३)

सानुजं सहितं देव्या ववन्दे रघुनन्दनम् ।

तं प्राह रघुनाथोऽपि ताराधिपनिभाननः ।। (५४)

तापापहारिभिः वाक्यैस्सस्मितं चन्द्रिकामलैः ।

कुशाग्रबुद्धे बुध्यस्व हितं च कुरु मद्वचः ।। (५५)

कन्यां प्रयच्छ ते वत्स तस्मै कल्याणरूपिणी ।

यस्तु नारायणपरो नाम्ना च यदुशेखरः ।। (५६)

जननी चापि तं प्राह पुत्रं जनकनन्दिनी ।

यदिच्छेत् स्त्रीधनं तन्वी तत्प्रयच्छ कुमारक ।। (५७)

पित्रा दत्तं हि पुत्रीणां प्रीतेः परमकारणम् ।

अबुध्यत ततस्सद्यः स राजा रघुकुञ्जरः ।। (५८)

पत्न्यै निवेदयामास तत्सर्वं स्वप्नदर्शनम् ।

सापि सम्फुल्लनयना सर्वं श्रुत्वा पुनः पुनः ।। (५९)

प्रतिपेदे परां प्रीतिं पार्थिवेन्द्र-कुटुम्बिनी ।

अत्रान्तरे मुनिश्रेष्ठास्सोऽहं कल्याणकौतुकी ।। (६०)

अगच्छ राजधानीं तां यदुशेखररक्षिताम् ।

स खल्वाराध्य लक्ष्मीशं पुरा नारायणाचले ।। (६१)

सार्वभौमपदं प्राप सर्वैः मुनिभिरावृतः ।

पिता तस्य च भूपालो नाम्ना यादवभूषणः ।। (६२)

तद्गुणानुगुणां कन्यामन्वियेष तदा पुनः ।

अहं तस्य च भूषस्य सन्निधिं प्राप्य सादरम् ।। (६३)

रघुनायककन्यां तामवोच तद्गुणोचिताम् ।

अन्वेषयितुमागच्छदयोध्यां स च भूपतिः ।। (६४)

अन्विष्यान्विष्य बहवो भूपालाः पूर्वमागताः ।

न लेभिरे च तां कन्यां कुशात्कुशलचेतसः ।। (६५)

पितोर्वाक्यप्रमाणेन कन्यां कनकमालिनीम् ।

यदुशेखरनाम्ने तां प्रदाद्राघवनन्दनः ।। (६६)

यौवनं च ततो दातुं प्रमोदादुपचक्रमे ।

शतं रथाणां रम्याणां दासीनां त्रिशतानि च ।। (६७)

सहस्रं वारणेन्द्राणामयुतं वाजिनामपि ।

नियुतं नवरत्नानां कोटिं जाम्बूनदस्य च ।। (६८)

शतयोजनविस्तीर्णां वसुधां सस्यशालिनीम् ।

तस्यै कनकमालिन्यै कौतुकाददिशत्कुशः ।। (६९)

ततः कन्या च तं प्राह वैदहीनन्दनं नृपम् ।

अहं वाञ्छामि नैतानि तात दत्तानि मे त्वया ।। (७०)

मत्वा नालमिति प्रोक्तमिति तद्द्विगुणं ददौ ।

राजा राघवशार्दूलो धनेन धनदाधिकः ।। (७१)

सा कन्या पुनरप्याह तात नैतन्ममेप्सितम् ।

किन्ते वाञ्छितमित्याह स राजा कन्यकाञ्च ताम् ।। (७२)

काङ्क्षितं तु वदिष्यामि यदि मे दास्यसि ध्रुवम् ।

किमदेयं तवेत्याह तां कन्यां जानकीसुतः ।। (७३)

अयाचत च सा पुत्री पितरं प्रीतमानसा ।

अर्चितं रघुनाथेन रम्यं किमपि तद्धनम् ।। (७४)

जनकश्च ततस्तस्या जानकीवचनं स्मरन् ।

दिदेश दिव्यां तां मूर्तिं दिनकृद्वंशवर्धनः ।। (७५)

प्राक्प्रदत्तं च यच्चान्यद्-दातव्यमदिशच्च तत् ।

लब्ध्वा कन्यां ततो राज्ञां शेखरो यदुपुङ्गवः ।। (७६)

निर्जगाम पुरा तस्मान्निर्जराधिपविक्रमः ।

रुरुधुर्नृपशार्दूलं रुष्टा दुष्टा महीक्षितः ।। (७७)

वधूरत्नं तदाहर्तुं मध्ये मार्गं मदोद्धताः ।

समराङ्गणदीप्ते न तस्य तेजो दवाग्निना ।। (७८)

दग्धपक्षा विपक्षास्ते सर्वे शलभतां ययुः ।

अपि चाहवसन्नाहे रक्षन् राघवदैवतम् ।। (७९)

ताडयामास तान् सर्वान् लङ्कादहनवानरः ।

आसीदासेदुषी तत्र मम लोचनपारणा ।। (८०)

तद्धि सर्वं मुनिश्रेष्ठास्तस्य विष्णोः प्रभावतः ।

दैवं नारायणो येषां तेषां परिभवः कुतः ।। (८१)

रत्नान्दोळिकया देवं राजा यादवभूषणः ।

निन्ये धन्यमना भूत्वा दम्पत्योरग्रतस्स्थितः ।। (८२)

आसेदुरथ सर्वेऽपि मधुरां मधुराकृतिम् ।

ततस्समागमं श्रुत्वा विष्णोरमिततेजसः ।। (८३)

उद्वाहमङ्गलं चापि निर्ययुः पौरयोषितः ।

कङ्कणध्वनिसम्भिन्नैर्मणिनूपुरशिञ्जितैः ।। (८४)

स्त्रीणामन्योन्यसल्लापास्तिरोधानं प्रपेदिरे ।

कोणाभिघातसंक्षुब्ध-भेरीकुहरसम्भ्रमैः ।। (८५)

मर्दलध्वनयो वीणावेणुनिस्वनकर्बुराः ।

विष्णुक्षुश्रुविरे विष्णोरागमोत्सवसम्भवाः ।। (८६)

वैकुण्ठसेवां कुर्वाणा वैताळिककुलोद्भवाः ।

प्रशशंसुः प्रभावं च रघुयादववंशयोः ।। (८७)

काहळी-चिह्ननिक्वाण-मिळत्कळकळां पुरीम् ।

प्रावेशयत्तदा राजा दम्पतीभ्यां जगत्पतिः ।। (८८)

ततः कनकमालिन्या सहितो यदुशेखरः ।

अर्चयामास देवेशमर्थिताधिकदायिनम् ।। (८९)

प्रसादात्तस्य देवस्य प्रभावं जग्मुषोस्तयोः ।

आसीदखण्डमैश्वर्यमभवन्नभिताः सुताः ।। (९०)

यदुवंशक्रमेणाथ भगवान्भक्तवत्सलः ।

वसुदेवस्य भवने वासं चक्रे ततः परम् ।। (९१)

देवकीजठरे वासं स्वोदरे विश्वदर्शनम् ।

बन्धच्छेदनमन्येषां स्वबन्धनमुलूखले ।। (९२)

पुत्रार्थं कुत्रचिद्यानं घण्टाकर्णस्य मोक्षणम् ।

पलायनं च यवनान्मुचुकुन्दस्य मोक्षणम् ।। (९३)

परिष्वङ्गं च गोपीनां ब्रह्मचर्यस्य पालनम् ।

अपालनं स्वपुत्राणाम् अन्यपुत्राभिरक्षणम् ।। (९४)

प्रकाशं विश्वरूपस्य पाण्डवस्यन्दने स्थितिम् ।

अनिरुद्धकिरीटस्य पिञ्छस्यापि च धारणम् ।। (९५)

सत्यप्रतिष्ठारूपत्वं नवनीतस्य मोक्षणम् ।

नित्याव्याहतमैश्वर्यमुग्रसेननियाम्यताम् ।। (९६)

ब्रह्मरुद्रार्चितत्वं च कुन्त्यादीनां नमस्क्रियाम् ।

एवमादीनि चित्राणि चरितानि विलोकयन् ।। (९७)

वसुदेवस्य भवने वासं चक्रे रमापतिः ।

मुनयः –

सर्वं जानीमहे ब्रह्मन्निदमेकं त्वयोच्यताम् ।। (९८)

अनिरुद्धकिरीटस्य कथं कृष्णेन धारणम् ।

अनिरुद्ध किरीटवैभम्

नारदः –

पुरा प्रह्लादतनयो नाम्ना योऽभूद्विरोचनः ।। (९९)

स तु क्षीरांबुधेर्मध्ये चकाराच्युतसेवनम् ।

कदाचिद्योगनिद्रायां निर्जग्मुः मुनयः परे ।। (१००)

प्रह्लादान्वययोगेन प्रभूतां भक्तिमुद्वहन् ।

अन्तरंगत्वमास्थाय सिषेवे स विरोचनः ।। (१०१)

अवकाशे किरीटश्च विष्णोरपजहार सः ।

पलायिष्ट च वेगेन पाताळोदरगह्वरे ।। (१०२)

प्राबुध्यत ततः पश्चाद्भगवान् रमया सह ।

आजग्मुस्सहसा सर्वे भगवत्सेवका जनाः ।। (१०३)

ददृशुः पुण्डरीकाक्षं किरीटं नोपलेभिरे ।

भगवन्तं च पप्रच्छुः भक्त्या भीत्या च विह्वलाः ।। (१०४)

भगवानपि तान् प्राह निद्राळुः किं नु वेद्म्यहम् ।

इति तद्वचनं श्रुत्वा सर्वे ते विष्णुकिङ्कराः ।। (१०५)

प्रायो विरोचनेनैव लुण्टाकेनात्र भूयते ।

अन्ये वयममी सर्वे वसामो ह्यत्र सेवकाः ।। (१०६)

स खल्वसुरवंश्योऽभूत् सर्वदा वाममीक्षते ।

अधुना च पलायिष्ट तस्मात् चोरो विरोचनः ।। (१०७)

इति सर्वेऽपि निश्चित्य वैनतेयं वभाषिरे ।

त्वं हि सर्वेषु चास्मासु वेगवान् बलवत्तरः ।। (१०८)

गत्वा विरोचनं जित्वा किरीटं सहसानय ।

इति तैश्चोदितः श्रीमान् विनतानन्दनो ययौ ।। (१०९)

त्रिभिर्मुहूर्तैः वनं पर्यटनं पक्षिपुङ्गवः ।

पाताळोदरकोणस्थं ददर्श स विरोचनम् ।। (११०)

द्वयोरायोधनं तत्र बभूव सुमहत्तरम् ।

तीक्ष्णेन शङ्कुलाकोटिवक्रेण विहगेश्वरः ।। (१११)

तुण्डाग्रेण शिरस्तस्य ताडयामास वेगतः ।

ततो विरोचनं जित्वा समरे विहगाधिपः ।। (११२)

आदाय तु किरीटं तदाजगाम नभस्थले ।

अग्रतो ददृशे किञ्चित् धामश्यामळमद्भुतम् ।। (११३)

आब्रह्मलोकविततं गच्छता हि गरुत्मता ।

विस्मयाविद्धनयनः परितोऽयं व्यलोकयन् ।। (११३)

अथ बृन्दावने कञ्चित् कर्णोपान्तस्स्वलद्दृशम् ।

व्यत्यस्तन्यस्तचरणं विमलाननपङ्कजम् ।। (११४)

पिञ्छावतं स सुभगं गुञ्जाहारविभूषणम् ।

लाङ्गलीकर्णपूरन्तं कलितस्मितशालिनम् ।। (११५)

उत्पलारण्यकान्तीनां उपदेशविधायिमिः ।

अलोकनैश्च गोपीनाम् अधिकश्यामविग्रहम् ।। (११६)

अश्रान्तमपि सन्तोषादधरामृतपायिनः ।

रन्ध्रे रन्ध्रे च वंशस्य व्यापृताङ्गुलिपल्लवम् ।। (११७)

अर्धदष्टतृणाङ्गुरैः गोभिरालोकितं मुदा ।

गोपालकुलसम्भूतैः बालैश्च परिवारितम् ।। (११८)

गायन्तं कुहनागोपं ददर्श विनतासुतः ।

द्विलक्षार्धप्रमाणस्य योजनानां महीयसाम् ।। (११९)

क्षीराब्धिशायिनो विष्णोः किरीटं तन्महत्तरम् ।

मूर्ध्नि तस्यैव बालस्य मुदितो विनतासुतः ।। (१२०)

निचिक्षेप ततस्तस्य किरीटं शिरसि स्थितम् ।

समप्रमाणमभवत् सह पिञ्छविभूषणैः ।। (१२१)

ततः प्रणम्य गरुडो भक्त्या गोपालबालकम् ।

जगाम वेगाद् दुग्धाब्धिं जगाद च कृतं तदा ।। (१२२)

श्रोतृणां मुनिमुख्यानां मध्ये शंसन्मुरद्विषः ।

श्रुत्वा तत्कलशांभोधिशायी कारुण्यवारिधिः ।। (१२३)

सस्मितं गरुडं वीक्ष्य सन्तोषं परमं ययौ ।

अनिरुद्धकिरीटं तदद्भुतं यदुकुञ्जरः ।। (१२४)

समर्प्य कमलाभर्तुः समाराधयदन्वहम् ।

इति नारदवाक्येन श्रुतवृत्ता मुनीश्वराः ।। (१२५)

उत्फुल्लनयनास्सर्वे सन्तोषं प्रतिपेदिरे ।

कृष्णबलभद्रयोः श्रीनारायणाद्रिगमनम् ।। (१२६)

नारदः –

कदाचित्तीर्थयात्रार्थं गतस्तीर्थीकृताभिलः ।

रेवतीपतिरद्राक्षीद्रुचिरं यादवाचलम् ।। (१२७)

तस्य शृङ्गं समासाद्य तीर्थे कल्याणसंज्ञिते ।

स्नात्वा मुनिगणैस्सार्धं कञ्चित्कालमुवास सः ।। (१२८)

भेजे नारायणं तत्र भेषजं भवरोगिणाम् ।

चक्षुषा मनसा वाचा केवलं सेव्यमद्भुतम् ।। (१२९)

द्वारकामथ संप्राप्य पोतपात्रीं भवाम्बुधेः ।

बलभद्रो यदुश्रेष्ठं बभाषे बलिनां वरः ।। (१३०)

अस्ति कृष्णदिशायां हि दक्षिणस्यां महीधरः ।

कश्चिद्विपश्चितामासीद्यत्र धीर्नित्यसङ्गिनी  ।। (१३१)

तस्याग्रे भगवानास्ते भवसन्तापनाशनः ।

तस्य रूपन्तु पश्यामि देवेऽप्यस्मत्कुलार्चिते ।। (१३२)

तयोरन्योन्यवैषम्यं नैव पश्यामि किंचन ।

एवंवादिनमालोक्य प्राह यादवकुञ्जरः ।। (१३३)

भगवन् रेवतीजाने मैवं वादीः कदाचन ।

अस्मत्कुलधनस्यास्य को वा तुल्यो भविष्यति ।। (१३४)

अग्रजाभिनवं वाक्यं किमिदं श्रूयते त्वयि ।

बलभद्रश्च तं प्राह ततो बलवतां वरः ।। (१३५)

नाहं वदामि वितथं स्पृष्ट्वा कृष्णं त्वया शपे ।

एवं कलहसंयुक्तौ बलभद्रवलानुजौ  ।। (१३६)

द्रक्ष्याव इति तं देवं पुरस्कृत्य कुतूहलात् ।

शैलेन्द्रं प्रापतुर्यस्मिन्नास्ते नारायणश्श्रिया ।। (१३७)

तस्याग्रतस्स्वयं देवं स्थापयित्वा यदूद्वहौ ।

नापश्यतां तयोर्मत्योर्वैषम्यं कलयापि तौ ।। (१३८)

ततः प्रशान्तकलहौ मुदितौ यदुपुङ्गवौ ।

अन्योन्यसङ्गमादेवमधिकोर्जितवैभवम् ।। (१३९)

रूपं तदुभयं विष्णोरन्वभूतां चिराय तौ ।

ततो यादववंश्यास्तं गिरिं सर्वे सिषेविरे ।। ।। (१४०)

नारायणगिरिः पूर्व स गिरिमुनिसत्तमाः ।

तदाप्रभृति तस्यासीद्यादवाद्रिरिति प्रथा ।। (१४१)

यश्चेममागमं विष्णोराकर्णयति वक्ति वा ।

लप्स्यते गुणिनं पुत्रं धनिनं धर्मचारिणम् ।। (१४२)

उत्तारकश्च पित्रादेर्नारायणपरायणम् ।

तुलया कनकमालिन्या लप्स्यते स च कन्यकाम् ।। (१४३)

अन्ते च लप्स्यते लक्ष्म्या सह वैकुण्ठदैवतम् ।

बहुना किमिहोक्तेन रघुनायक-कृष्णयोः ।। (१४४)

कटाक्षैरभिवर्धेरन् सद्यस्तस्य हि सम्पदः ।

तस्माद्भिभ्यति दैतेयाः प्रणमन्ति च देवताः ।। (१४५)

तस्योपचारः कर्तव्यो नापचारः कथञ्चन ।

स चोद्धरति संसाराद्दशपूर्वान् दशापरान् ।। (१४६)

इति शिखरिकुलानां शेखरे यादवाद्रौ

कनकरजतमुख्यैः धातुभिः कान्तशृङ्गे ।

उदितविरहमादावुत्सकीकर्तुमस्मान्

उभयमपि च विष्णोदिव्यरूपं चकाशे ।। (१४७)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये श्रीरामस्य श्रीनारायणमूर्तिलाभादिकथनं नाम षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः

हरिरातोपाख्यानम्

मुनयः –

भगवन्नारद त्वत्तः श्रुतो विष्णोरिहागमः ।

अस्माकं चक्षुषोरग्रे भवानिव विलोक्यते ।। (१)

कृतिनश्चापि धन्याश्च कृतास्त्वद्वाक्यतो वयम् ।

अथापि पृच्छ्यते किञ्चिदभिधातुं त्वमर्हसि ।। (२)

अकर्तव्यं भवानाह यदुशैलनिवासिनाम् ।

हरिकीर्तिप्रसक्तानामपराधं महात्मनाम् ।। (३)

अपराद्ध्यन्ति ये लोके यादवाद्रिनिवासिनाम् ।

आकर्णयितुमिच्छामस्तेषां किन्नु भविष्यति ।। (४)

नारदः –

मुनयः शृणुताशेषमत्रोदन्तं पुरातनम् ।

मुहुरुक्तं गुणैस्सर्वैर्गुरुणा भृगुणा मम ।। (५)

बभूव हि पुरा प्राज्ञः कश्चिद्राजपुरोहितः ।

चतुर्वेदीति विख्यातः कर्मस्वपि विचक्षणः ।। (६)

नारायणैकनिष्ठेषु भक्ति नापि चकार सः ।

नानादैवतसङ्कीर्णान् सर्वदा बहुमन्यते ।। (७)

नित्यं च नियताहारान्निनिन्द धरणीतले ।

सर्वातिथ्य इति ख्यातिमकरोत्सर्वतोऽपि सः ।। (८)

राजाश्रयेण तस्यासीदैश्वर्यं च महत्तरम् ।

तस्य पुत्रोऽभवत्कश्चिन्मेधावीति च विश्रुतः ।। (९)

त्रयश्चाप्यपरे पुत्रास्तादृशैरेव नामभिः ।

नामवन्तः पितृगुणैर्गुणवन्तस्ततोऽभवन् ।। (१०)

राज्ञो राजभटानाञ्च द्रव्यमादाय भूयसा ।

इयाज डम्भमात्रेण वत्सरे वत्सरेऽपि सः ।। (११)

कदाचित्पैतृकं कर्म कर्तुं स तु कृतोद्यमः ।

स्वगृहे ब्राह्मणैस्तस्थौ स्वगुणानुगुणैस्सह ।। (१२)

अत्रान्तरे महाभागो विष्णुभक्तिपरायणः ।

नित्यं वर्णाश्रमाचारनिष्ठो नियतमानसः ।। (१३)

हरिभक्तेषु भक्तिञ्च कुर्वन् सर्वदशास्वपि ।

नारायणाद्रिवासेन नन्तव्यस्त्रिदशैरपि ।। (१४)

हरिरात इति ख्यातो नामतोऽपि च भूतले ।

मानावमानयोस्तुल्यस्तद्ग्रामं ब्राह्मणोऽविशत् ।। (१५)

अध्वश्रान्तस्सपुत्रश्च दुर्बलश्च स्वभावतः ।

वृद्धश्चाप्यपरिज्ञानात् तद्गृहं ब्राह्मणोऽविशत् ।। (१६)

चतुर्वेदिनमालोक्य ब्राह्मणैः परिवारितम् ।

वेषमात्रेण तं मेने वैदिकं स द्विजोत्तमः ।। (१७)

नारायणपदाम्भोजवासितं तुलसीदलम् ।

करेणादाय तस्मै स दातुं समुपचक्रमे ।। (१८)

चतुर्वेदी च तं दृष्ट्वा ब्राह्मणं प्राह दुर्मदात् ।

चतुर्वेदी –

अहं स्नातो भवानद्य मार्गदोषेण दूषितः ।। (१९)

नाहमिच्छामि तुलसीं स्प्रष्टुं तव करे स्थिताम् ।

अथवानुपनीतोऽयं पुत्रो मे तत्करे स्पृश ।। (२०)

यद्वा तिष्ठतु ते हस्ते तुलसी सुलभा हि नः ।

तवागमनकार्यं मे सद्यो वक्तुमिहार्हसि ।। (२१)

अहं कर्मणि निष्णातो नानुष्ठानं निरुन्धि मे ।

नारदः –

इत्युक्तो ब्राह्मणस्तेन सडम्भं ब्रह्मबन्धुना ।। (२२)

बहुदूरादुपेतस्य बालस्य श्रान्तिमालपत् ।

चतुर्वेदी ततः प्राह पैतृकं कर्म वर्तते ।। (२३)

नान्नं ददामि तस्याहं गच्छ त्वं ब्राह्मणान्यतः ।

ब्राह्मणोऽपि ततः प्राह नान्नमिच्छामि ते गृहे ।। (२४)

अध्वश्रान्तस्य बालस्य तण्डुलं सम्प्रदीयताम् ।

यत्र कुत्रापि भवने पाचयिष्यति बालकः ।। (२५)

अवदब्राह्मणं पश्चात् सर्वातिथ्योऽतिगतिः ।

न च तण्डुलमप्यस्मै प्रदास्याम्यद्य भूसुर ।। (२६)

अब्रवीद्ब्राह्मणस्सीदन्नध्वश्रान्त्या पुनश्च तम् ।

सर्वातिथ्यचतुर्वे दिन्मैवं वक्तुमिहार्हसि ।। (२७)

विजानासि च धर्म त्वं व्यक्तं चिन्तय चेतसा ।

न प्रयच्छसि चेत्त्वं तु त्वद्गहे तस्य किञ्चन ।। (२८)

तव बन्धुगृहे वापि दापयैतस्य किञ्चन ।

अस्त्वेव तच्चतुर्वेदिन्नह्यास्था त्वद्गहे मम ।। (२९)

चतुर्वेदी ततः किञ्चित् क्रुद्धो ब्राह्मणमब्रवीत् ।

निरस्तोऽपि द्विवारं त्वं याचसे किं पिशाचिवत् ।। (३०)

भवनानि बहून्यत्र नगरे किं न पश्यसि ।

विचारय स्वयं गत्वा गच्छ गच्छ ममान्तिकात् ।। (३१)

अधिक्षिप्तस्ततस्तेन श्रान्त्या गन्तुमशक्नुवन् ।

असिष्टाङ्गेण भागे तु ब्राह्मणस्सहपुत्रकः ।। (३२)

ततः क्रोधसमाविष्टश्चतुर्वेदी स्वपुत्रकैः ।

ब्राह्मणं निर्गमय्यैनं बवन्ध च कवाटिकाम् ।। (३३)

कवाटवेगसम्भ्रान्तः पतितो भुवि बालकः ।

नष्टो भवेति तन्प्राह बाष्पगद्गदया गिरा ।। (३४)

रुदन्तं पुत्रमुत्थाप्य करेण भृशमामृशन् ।

एवं पुत्रक मावादीरित्यवोचद्विजोत्तमः ।। (३५)

विष्णुभक्तस्य न क्रोधो न लोभो नातिमानिता ।

न हि प्रदीपमाश्रित्य वर्तन्ते तमसां चयाः ।। (३६)

ततस्तस्य गृहद्वाराद्ययौ दूरं द्विजोत्तमः ।

वरं सर्पगृहे वासो वरं वह्निशिखास्वपि ।। (३७)

न वरं विष्णुभक्तानां परिभावि गृहे स्थितिः ।

इत्युक्त्वा सहसा धर्मस्सह तेनैव निर्ययौ ।। (३८)

पित्रर्थे कल्पितं द्रव्यम् अप्रदेयं विदुर्बुधाः ।

अप्रदानव्रतं ह्येतदहो धर्मव्यतिक्रमः ।। (३९)

ततश्च पैतृकं कर्म समारेभे द्विजाधमः ।

तस्य ब्राह्मणवर्यस्य निर्याणेन मुदान्वितः ।। (४०)

विद्यामदान्धचित्तस्य धनिनो राजसेविनः ।

युक्तमेव हि तत्तस्य युक्तायुक्तविचारणम् ।। (४१)

विषीदन् ब्राह्मणस्सोऽपि पुत्रश्रान्त्या पुनः पुनः ।

निर्जगाम पुरात् तस्मात् निष्कृपाधिष्ठितात्ततः ।। (४२)

व्यक्तोर्ध्वपुण्ड्रतिलकं विष्णुचक्रादिमुद्रितम् ।

विलसत्कण्ठभागं तं पद्माक्षमणिमालया ।। (४३)

गच्छन्तं नगरात्तस्मात् ददर्श ब्राह्मणोत्तमः ।

पप्रच्छ च त्वं कुत्रत्यः को वाऽसौ तव बालकः ।। (४४)

तव किं नाम कस्माच्च विषीदन्निव लक्ष्यसे ।

पृष्टश्च तेन तत्सर्वं हरिरातोऽब्रवीत्ततः ।। (४५)

निशम्य वचनं तस्य स सन्तुष्टो महीसुरः ।

अवदच्च शुभं वाक्यम् आदरेण कृताञ्जलिः ।। (४६)

अहं खलु महाभाग विष्णुभक्ताङ्घिरेणुभिः ।

परिपूतशिरावर्ते त्वमागच्छ गृहं मम ।। (४७)

मुष्टिमात्रप्रमाणेन याचित्त्वाहं ततस्ततः ।।

पुत्रैः सुखेन जीवामि विष्णुरातोऽस्मि नामतः ।। (४८)

मम द्वादशपुत्राश्च सन्ति द्वादशनामतः ।

तेषां नामानि लोकेषु प्रथन्ते भूसुरोत्तम ।। (४९)

अहं नारायणादन्यं देवं नाराधयामि च ।

न जहाति व्रतं चैतत्सहधर्मचरी मम ।। (५०)

हरिरातस्ततस्तेन विष्णुरातेन याचितः ।

सदनं तस्य संप्राप पुत्रेणापि समन्वितः ।। (५१)

विष्णुभक्तगृहे वासो विष्णुभक्तस्य युज्यते ।

क्षीरं शर्करया योज्यं न तु निम्बफलैरपि ।। (५२)

ततश्च सुमुखी नाम विष्णुरातस्य गेहिनी ।

पपाच हरिराताय पात्रैः परमपावनैः ।। (५३)

सपुत्रो ब्राह्मणश्चापि कृत्वा माध्यन्दिनोचितम् ।

कृत्यं भगवतः प्रीत्यै कृत्वा नियतमानसः ।। (५४)

नारायणाय पक्वं तत् परभक्त्या न्यवेदयत् ।

एतस्मिन्नन्तरे कश्चिच्चरमाश्रमिणां वरः ।। (५५)

अन्तेवासिभिरागच्छच्चतुर्भिः परिवारितः ।

गृहस्थश्चातिथिश्चापि तावुभौ पुण्यशालिनौ ।। (५६)

ववन्दाते मुनिश्रेष्ठं वासुदेवमिवागतम् ।

परिवर्धिततोषौ तौ तं दृष्ट्वा ब्राह्मणावुभौ ।। (५७)

अहो भाग्यमहो भाग्यमिति चाहतुरग्रतः ।

विष्णुरातस्ततस्तस्य प्रक्षाल्य चरणौ मुनेः ।। (५८)

प्रददौ हरिराताय तीर्थं पश्चात्स्वयं पपौ ।

स सन्यासीद्विजश्चापि चत्वारस्तेऽपि भूसुराः ।। (५९)

बालकश्चेति सप्तैते सह पङ्क्तावभुञ्जत ।

भुक्त्वा तेष्वासनस्थेषु विष्णुरातस्य बालकः ।। (६०)

पितुरन्तिकमासाद्य रुरोद क्षुधितो भृशम् ।

स च तन्मातरं प्राह पुत्रस्य क्षुधितस्य ते ।। (६१)

पात्रेषु शिष्टमन्नं त्वं प्रयच्छेति द्विजोत्तमः ।

नावशिष्टं किमप्यस्तीत्यवदत्सुमुखी ततः ।। (६२)

पश्येति तां पुनः प्राह ब्राह्मणो बालपीडया ।

ततस्संप्रेक्षमाणा सा तानि पात्राण्यवैक्षत ।। (६३)

पूर्ववत्परिपूर्णानि दृष्ट्वाऽभूत्सुमुखी भृशम् ।

ब्राह्मणस्तस्य पत्नी च पुत्रास्ते द्वादशापि च ।। (६४)

अभुञ्जत भृशं तुष्टा मिष्टमन्नं ततः परम् ।

तस्य ब्राह्मणवर्यस्य भवने सत्वशालिनः ।। (६५)

तानि स्वयमपूर्यन्त पात्राण्येव दिने दिने ।

सुमुखी विष्णुरातश्च तावुभौ तत्सुताश्चते ।। (६६)

गतान्यैष्णवान् सर्वान् अप्रयत्नादभोजयन् ।

येषु येषु च पात्रेषु पपाच सुमुखी ततः ।। (६७)

तानि तानि च पात्राणि राजतान्यभवंस्ततः ।

यत्र सन्यासिना भुक्तं तत्र सद्यो भुवस्स्थले ।। (६८)

ददृशे विष्णुरातेन विधिर्निरवधिः पुनः ।

सन्यासिवेषमाश्रित्य साक्षान्नारायणः स्वयम् ।। (६९)

अनुयायिभिराम्नायैः आगतो हि मुनीश्वराः ।

पाषण्डवारणोद्योगात् त्रिदण्डं धारयन्पुरा ।। (७०)

दत्तात्रेय इति ज्ञेयो युष्माभिस्सतु मस्करी ।

अतो यस्य गृहे भुङ्क्ते नारायणपरायणः ।। (७१)

तस्यैव भवने भुङ्क्ते साक्षानारायणस्स्वयम् ।

विष्णुभक्तापमानाच्चतुर्वेदिनो यातनाप्राप्तिः

चतुर्वेदी ततः पश्चाद्भोजयामास भूसुरान् ।। (७२)

तद्गृहे च पयः पात्र्याम् उद्ववाम विषं फणी ।

भोजनानन्तरं सर्वे मरणं प्रतिपेदिरे ।। (७३)

स्वयं तु पाकभेदेन भुक्तवान् पुत्रकैस्सह ।

न ममार ततस्सोऽयं न मम्रुः पुत्रकाश्च ते ।। (७४)

द्विजानां पुत्रपौत्राद्याः चक्रुशुस्सर्वतस्ततः ।

न च संप्राप पञ्चत्वं गृहिणी तस्य दुर्मुखी ।। (७५)

चतुर्वेदी विषेणैव जघानास्मात्पितृनिति ।

ततो राजभटाः केचिद्घोरा घोषेण रूपिताः ।। (७६)

ताडयामासुरत्यर्थं चतुर्वेदिनमुद्धटाः ।

विगतासुश्चतुर्वेदी तदा मर्मसु ताडितः ।। (७७)

मायावी च वनं भीत्या गच्छन् व्याघ्रणमारितः ।

तदनन्तरपुत्रश्च त्रासादारुह्य भूरुहम् ।। (७८)

बभूव शाखा भङ्गेन शतधा शीर्णमस्तकः ।

वनवारणहस्तेन गृहीत्वा चरणद्वयम् ।। (७९)

अपरोऽपि सुतो वेगादाहन्यत महीतले ।

चतुर्थोऽनुपनीतश्च चरंस्त्रासादितस्ततः ।। (८०)

पपात पन्नगैर्युक्ते कूपे तृणकुलावृते ।

भर्तृपुत्रमृतिं दृष्ट्वा दुर्मुखी भृशदुर्मुखी ।। (८१)

बद्ध्वा कवाटं सुदृढमुद्बबन्ध गृहान्तरे ।

राजदण्डभयोद्वेगात्तस्य कन्यायुगं ततः ।। (८२)

निक्षिप्याग्निं गृहद्वारे सद्यस्स्वयमदह्यत ।

वह्निना तेन दीप्तेन ज्वालाडम्बरशालिना ।। (८३)

सकलञ्च पुरं दग्धं विष्णुशतगृहं विना ।

ततो नृपभटैरुग्रैः तत्सम्बन्धोपजीविनः ।। (८४)

बद्धाः कारागृहे गाढं तत्रैव मरणं ययुः ।

त्रिदिनाभ्यन्तरे चैतत्सर्वमासीन्मुनीश्वराः ।। (८५)

अमानाद्गुरुभूतानामतिमानाच्च चेतसि ।

हरिभक्तावमानाच्च नश्यन्त्येव हि सम्पदः ।। (८६)

विष्णुभक्तिपराणाञ्च यः करोति विमाननाम् ।

तस्यैहिकं फलं प्रोक्तं शृणुतामुष्मिकं फलम् ।। (८७)

क्रूरै : कालभटैर्बद्ध्वा पादयोश्चर्मरज्जुभिः ।

आकृष्यत चतुर्वेदी सहपुत्रैरधोमुखः ।। (८८)

तत्सम्बधा मृतास्सर्वे तथाकृष्यन्त किङ्करैः ।

सर्वातिथ्ययमसंवादः

वैवस्वतं ततो दृष्ट्वा सर्वातिथ्यस्तु दूरतः ।। (८९)

धर्मराजमहाराजसमवर्तिंस्त्वदग्रतः ।

अन्याय्यमिदमन्याय्यम् इति चुक्रोश भूयसा ।। (९०)

दारुणं तद्वचश्श्रुत्वा शमनस्समदर्शनः ।

मोचयित्वा तमाहूय वचनं चेदमब्रवीत् ।। (९१)

अन्याय्यमत्र किं ब्रह्मन् यद्यस्ति वद तन्मम ।

प्राञ्जलिः ब्राह्मणः प्राह प्रेतनाथाय सन्नतः ।। (९२)

चतुर्वेदी –

अध्यैषं चतुरो वेदान् अर्थानश्रौषमप्यतः ।

आश्रावयं च मीमांसामकार्षं कर्म वैदिकम् ।। (९३)

इमेऽपि मत्सुता राजन्मत्तोऽप्यधिकवेदिनः ।

एषा मद्गृहिणी चापि नित्यं मद्धर्मधर्मिणी ।। (९४)

नाहमर्हामि धर्मज्ञ नानानरकयातनाम् ।

कुरु तद्रोचते यत्ते परतन्त्रा हि ते वयम् ।। (९५)

नारदः –

इति तद्वचनं श्रुत्वा धर्मराजस्ततोऽब्रवीत् ।

यमः –

सत्यं ब्राह्मण ते वाक्यं तथापि शृणु मद्वचः ।। (९६)

नारायण परं दान्तं श्रान्तं नारायणाचलात् ।

आगतं त्वमविज्ञातं दुर्मते वेत्सि वा न वा ।। (९७)

पद्मारमणपादाब्जवासितं तुळसीदळम् ।

अवजानन्तमात्मानं पातकिन्वेत्सि वा न वा ।। (९८)

प्रदश्र्य बालकं श्रान्तं याचमाने द्विजोत्तमे ।

पिशाचवचनं प्रोक्तं दुर्मते वेत्सि वा न वा ।। (९९)

परे च विष्णुभक्तानां वन्दनीये ममापि च ।

प्रतिक्षेपणवाक्यानि पाप त्वं वेत्सि वा न वा ।। (१००)

अङ्कणे तव कुब्रह्मन् अनुत्सादितकश्मले ।

अध्वश्रान्तिपरीतं तम् आसीनं वेत्सि वा न वा ।। (१०१)

निर्गमय्य गृहात् कस्मान्निष्ठुरैर्ब्राह्मणं सुतैः ।

बध्यमानकवाटं त्वां दुर्बुद्धे वेत्सि वा न वा ।। (१०२)

कवाटवेगपतितं बाष्पपर्याकुलेक्षणम् ।

दुर्ब्रह्मन् हरिरातस्य बालं त्वं वेत्सि वा न वा ।। (१०३)

निष्क्राम्य तं महाभागं निष्कृषैस्तव चेष्टितैः ।

परिहासकथामिष्टैर्दुष्ट त्वं वेत्सि वा न वा ।। (१०४)

तथा च राजवाल्लभ्याद्विहितां भवता मुहुः ।

चक्रादिधारिणां निन्दां निन्द्यत्वं वेत्सि वा न वा ।। (१०५)

मुक्तिमार्गोपदेष्टृणां मुनीनां वचनेष्वपि ।

मुहुरप्यप्रमाणोक्तिं मूढ त्वं वेत्सि वा न वा ।। (१०६)

वेदैर्नारायणस्यैव पारम्ये प्रतिपादिते ।

वदने तव वैवर्ण्यं दुरात्मन् वेत्सि वा न वा ।। (१०७)

नित्यं च नृपगोष्ठीषु नास्तिकानां प्रशंसनं ।

अधिक्षेपञ्च साधूनाम् असाधो वेत्सि वा न वा ।। (१०८)

बहुना किमिहोक्तेन ब्रह्मबन्धो नृपाग्रतः ।

शरणागतिधर्मस्य दूषणं वेत्सि वा न वा ।। (१०९)

नारदः –

इत्युक्तो ब्राह्मणस्तेन धर्मराजेन तत्वतः ।

सत्यमेतन्महाराज मूढस्य मम चेष्टितम् ।। (११०)

कथमस्मान्महापापादुत्तरेयमिति ब्रुवन् ।

तस्य पादयुगं मूर्ध्ना प्रणनाम पुनः पुनः ।। (१११)

प्रणतं वेपमानं तं व्याहरच्छमनस्ततः ।

सर्वेषामेव पापानामहं जानामि निष्कृतिम् ।। (११२)

विष्णुभक्तापराधस्य नाहं जानामि निष्कृतिम् ।

चतुर्वेदी ततस्तस्य पादं शिरसि धारयन् ।। (११३)

त्वामहं शरणं प्राप्तो या रक्षेति तमब्रवीत् ।

अथ तं प्राह शमनो विप्रं विह्वलचेष्टितम् ।। (११४)

सकुटुम्बस्य चतुर्वेदिनो ब्रह्मरक्षस्त्वसंप्राप्तिः ।

यमः –

त्वत्प्रमापणकाले तु हरिराती दयान्वितः ।। (११५)

गोविन्देति वचः प्राह सप्तकृत्यो महामतिः ।

तव तत्कृपया माभूत्क्रूरा नारकयातना ।। (११६)

कर्मणा तव घोरेण भव त्वं ब्रह्मराक्षसः ।

अरण्ये निर्जले देशे वासस्तव भविष्यति ।। (११७)

भवित्री तव भार्या च महती ब्रह्मराक्षसी ।

इमे भवन्तु पुत्राच तत्रापि तव पुत्रकाः ।। (११८)

ततो गृध्रा भविष्यन्ति विप्रास्त्वद्गृहमोजिनः ।

त्वया हतानां सत्त्वानां मांसच्छेदोपजीविनः ।। (११९)

नारदः –

इत्युक्त्वा विरते तस्मिन् धर्मराजे द्विजस्ततः ।

संभ्रान्तचेतास्तं प्राह दृष्ट्वा दैन्यं प्रकाशयन् ।। (१२०)

चतुर्वेदी –

अवधिर्जन्मनस्तस्य कदा मम भविष्यति ।

दयाळो धर्मराज त्वं वक्तुमर्हसि तन्मम ।। (१२१)

यमः –

चतुर्वेदिन् महापापिन् ब्रह्मराक्षसरूपिणः ।

केषांचिद्विष्णुभक्तानां दर्शनादवधिस्तव ।। (१२२)

नारदः –

चतुर्वेदिनमित्युक्त्वा प्राहैषीप्रेतनायकः ।

ततस्स किंकरैर्मुक्तस्सपत्नीकस्सपुत्रकः ।। (१२३)

ब्रह्मराक्षसरूपेण विन्ध्यारण्यं विवेश ह

हरिरातस्य वृत्तान्तं ये शृण्वन्ति पठन्ति वा ।। (१२४)

तेषां हरिस्सदा भुङ्क्ते भवने स्वयमागतः ।

धनञ्च वर्धते तेषां ते भवन्त्यन्नदायिनः ।

तेषां विरोधिनश्चैव नश्यन्त्येव न संशयः ।। (१२५)

मधुरिपुपदसेवापक्त्रिमस्वान्तवृत्ते

यदुगिरितटभाजो यस्य कस्यापि पुंसः ।

अवमतिमिति कृत्वा यश्चतुर्वेदवेदी

समजनि स च सद्यो यातनाचक्रवर्ती ।। (१२६)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये हरिरातोपाख्यानं नाम सप्तमोऽध्यायः

अथ अष्टमोऽध्यायः

विष्णुभक्तसन्दर्शनाच्चतुर्वेदिनो ब्रह्मरक्षस्त्वनिवृत्तिः

ततस्ते मुनयस्सर्वे सन्तोषोत्फुल्लचेतसः ।

पप्रच्छुर्मुनिशार्दूलं नारदं परितस्स्थिताः ।। (१)

मुनयः –

कथं तस्य मुनिश्रेष्ठ ब्रह्मराक्षसरूपिणः ।

ब्राह्मणस्याभवन्मोक्षस्तत्सर्वं वक्तुमर्हसि ।। (२)

नारदः –

अरण्ये कण्टकैर्युक्ते फलमूलविवर्जिते ।

प्रतप्तवालुकामध्ये क्षुधादाहेन पीडितः ।। (३)

सिराळस्सर्वतो गात्रे सततं करदर्शनः ।

केशैरग्निशिखाकारैः परितः कीर्णमस्तकः ।। (४)

काळाकृतिः कृशो गण्डे दग्धद्रुम इवाचलः ।

जिह्वापन्नगभीमश्च पाताळप्रतिमाननः ।। (५)

दंष्ट्राकराळासृक्कान्तर्लग्नमांसं लिहन्मुहुः ।

लम्बोष्ठो निम्नदृष्टिश्च शूर्पकर्णश्शुभेतरः ।। (६)

दन्तुरो वक्रनासश्च धिष्ण्योन्नतललाटकः ।

तिर्यक्प्रेक्षणशीलश्च कुक्कुटोरस्थलस्तथा ।। (७)

अशिवाभिश्शिवाभिश्च परीतः पललाशया ।

तालप्रमाणपादश्च शूलखड्गधरस्तथा ।। (८)

प्रेतचीवरवासी च कर्णालन्वितपालकः ।

कङ्काळमालाधारी च भस्मना भृशधूसरः ।। (९)

प्रकृत्या धूम्रवर्णश्च पापिनां दृष्टिगोचरः ।

आन्त्रमालोपवीतश्च धमनीकटिबन्धनः ।। (१०)

भैरवस्वननादी च भग्नसर्वसुखोचितः ।

इत्थं दुःखशतैस्तप्तस्सपुत्रो ब्रह्मराक्षसः ।। (११)

पञ्चवर्षसहस्राणि स तस्थौ भार्यया सह ।

हत्वा हत्वा च भूतानि जघास क्रूरचेष्टितः ।। (१२)

गृध्ररूपैस्स्थितास्ते च ब्राह्मणास्तस्य पार्श्वतः ।

तत्खादितावशिष्टानि खादन्ति स्म दिने दिने ।। (१३)

न हीदृशं फलं तेषां पर्याप्तं मुनिपुङ्गवाः ।

ब्रह्मविद्वेषिणां नित्यं निरयः खलु युज्यते ।। (१४)

तस्मिन्काले महाभागावागतौ ब्राह्मणावुभौ ।

सत्यनिष्ठ इति ख्यातस्तयोरेको महीतले ।। (१५)

वैकुण्ठप्रिय इत्युक्तः परोऽप्यन्वर्थनामवान् ।

तौ हि नारायणाद्रिस्थं देवं नारायणं प्रभुम् ।। (१६)

आराध्यागच्छतां तत्र द्विजौ परमपावनौ ।

गन्तुकामौ च काश्मीरं तद्देशादागतौ पुरा ।। (१७)

साकं ताभ्यां परे केचित्समाजग्मुः द्विजोत्तमाः ।

हरिभक्तिसमायुक्ता हरिक्षेत्रनिवासिनः ।। (१८)

सर्वे च विष्णुभक्तास्ते हरिकीर्तनतत्पराः ।

तौ तत्र वासं चक्राते चक्रपाणेः प्रियौ द्विजौ ।। (१९)

दूरागमपरिश्रान्तैः साकमन्यैर्द्विजोत्तमैः ।

तटाके कुत्रचित्स्नात्वा कृत्वा वेदविधानतः ।। (२०)

स्वाधिकारोचितं कर्म देवमाराध्य केशवम् ।

स्वीकृत्य तत्प्रसादं च सुखं तत्रासने स्थितौ ।। (२१)

तौ च ताभ्यां सहायातास्सर्वे तदनुतोषितः ।

हरिकीर्तनमालाभिः कालक्षेपं वितेनिरे ।। (२२)

ततस्स राक्षसस्तत्र पर्यटन्परितो वनम् ।

सर्वेषामपि पापानां प्रायश्चित्तमितीरितम् ।। (२३)

श्रुत्या स्मृत्या पुराणैश्च सेतिहासमुहुर्मुहुः ।

शुश्राव दूरतस्स्थित्वा हरिसङ्कीर्तनाक्षरम् ।। (२४)

सहितो भार्यया पुत्रैर्गृध्रैरपि सहागतैः ।

दर्शनाद्धरिभक्तानां तेषां सङ्कीर्तनादपि ।। (२५)

प्रसन्नमभवच्चेतस्तस्य ब्राह्मणरक्षसः ।

विष्णुभक्तपदाम्भोजसङ्गपूतं जलं ततः ।। (२६)

रक्षो दृष्टिपथं प्राप तत्पषौ स च राक्षसः ।

ततो वैकुण्ठतद्भक्तभुक्तशिष्टानि यानि च ।। (२७)

पात्रक्षालनतोयेन परिकीर्णानि सर्वतः ।

जग्ध्वा सर्वाणि गृध्रास्ते पर्यटन्तस्ततस्ततः ।। (२८)

जातिस्मरत्वमापन्नास्सर्वे ते सहसा ततः ।

वैवस्वतेन कथितं सस्मार स च राक्षसः ।। (२९)

विष्णुभक्ताङ्घ्रितीर्थेन पूतानां मुनिसत्तमाः ।

अकृष्टपच्यतां याति मुक्तिः किमु फलान्तरम् ।। (३०)

ततः प्रीतमना भूत्वा तादृशस्मृतियोगतः ।

प्रायेणामी भविष्यन्ति धर्मराजसीरिताः ।। (३१)

धरणीतलसौभाग्यसञ्चया भगवत्पराः ।

अन्नवत्स्मरणं जातेरन्यथा कथमद्य मे ।। (३२)

इति सञ्चिन्तयामास स तु ब्राह्मणराक्षसः ।

महानुभावौ दृश्यते द्वावेतौ भगवत्परौ ।। (३३)

प्रसादादेतयोरेव मम पापं विनङ्क्ष्यति ।

इति निश्चित्य सहसा दूरतः प्रणनाम सः ।। (३४)

तं दृष्ट्वा प्रणतं तौ च ब्राह्मणौ भगवत्परौ ।

आहतुः को भवान्के च तवैते राक्षसा इति ।। (३५)

अब्रवीदादितस्सर्वं प्राञ्जलिर्विनयान्वितः ।

तयोर्ब्राह्मणयोरग्रे चरितं ब्रह्मराक्षसः ।। (३६)

उत्तरिष्यामि कथमित्युवाच प्रणतः पुनः ।

करुणापरिणामेन कलितौ तौ द्विजोत्तमौ ।। (३७)

अस्योत्तारं करिष्याव इति चक्रतुराशयम् ।

सत्यनिष्ठस्ततः प्राह तमेन ब्रह्मराक्षसम् ।। (३८)

सत्यनिष्ठः –

सङ्कीर्तनं तवालम्बस्सत्यं राक्षस दृश्यते ।

पश्चापि कीर्तनाद्विष्णोः पातकान्याशु बिभ्यति ।। (३९)

उपपातकमुख्यानामन्येषां तु कुतस्स्थितिः ।

नारायणकथां मुक्त्वा यः कथान्तरमिच्छति ।। (४०)

अवमत्य पयः पानमारनाळं स वाञ्छति ।

मथ्ना मन्दररूपेण मथनादभवत्सुधा ।। (४१)

लभ्यते रसनाग्रस्थं हरिकीर्तिरसायनम् ।

संसारमरुकान्तार-सञ्चारमलिनात्मनाम् ।। (४२)

पुंसां प्रक्षालनं युक्तं पुण्यैर्हरिकथामृतैः ।

दुष्टसर्पेण दष्टानां गाढं दुरितरूपिणा ।। (४३)

औषधं परमं पुंसामाहुः केशवकीर्तनम् ।

दुःखवारिधिकल्लोलमुल्लचयितुमिच्छताम् ।। (४४)

नामानि विष्णोर्दिव्यानि पोतपात्री खलु स्थिरा ।

तापत्रयमहाज्वाला-मालाशमनकर्मणि ।। (४५)

वासुदेवगुणालापपरीवाहाः परंक्षमाः ।

नारायणाक्षरं पुण्यं न कदाप्युच्चरन्ति ये ।। (४६)

वल्मीकं वदनं प्राहुस्तेषां जिह्वाञ्च पन्नगीम् ।

उचितं पापिनां पुंसामुपेक्षा हरिकीर्तने ।। (४७)

खादन्ति मुक्त्वा माकन्दं निम्बपत्रं क्रमेलकाः ।

विमुखा ये हरेः कीर्तौ तेषां हि यमकिङ्कराः ।। (४८)

अनालोक्य मुखं कुर्वन्त्यहो नरकयातनाः ।

अच्युतानन्तगोविन्देत्यावर्तनपरायणाः ।। (४९)

नावर्तन्ते हि संसारसिन्धोरावर्तगह्वरे ।

श्रुतिभिः कर्मभिः ज्ञानैर्योगैर्वा तन्न लभ्यते ।। (५०)

लभ्यते हरिकीर्त्यैव यत्फलं ब्रह्मराक्षस |

अतस्त्वं तव सर्वेषामंहसामपनुत्तये ।। (५१)

नारायणेति जिह्वाग्रे निधिवन्निक्षिपाक्षरम् ।

नारदः –

इत्युक्त्वा सत्यनिष्ठे तु विरते सत्यवादिनि ।। (५२)

वैकुण्ठप्रियनामापि व्याहरद्विबुधोत्तमः ।

वैकुण्ठप्रियः –

ब्रह्मराक्षस मद्वाक्यं शृणु सत्यं समाहितः ।। (५३)

त्वत्पापपरिहाराय गत्वा नारायणाचलमं ।

विबुधानां शिरोधार्यैः विष्णुभक्ताङ्घ्रिरेणुभिः ।। (५४)

परिपूतं जलं मूर्ध्ना धृत्वा पिब च भक्तितः ।

पादतीर्थेन पूतात्मा पर्यटन्नभितो गिरिम् ।। (५५)

प्रदक्षिणनमस्कार-कीर्तनादिपरो भव ।

ततः प्रीतस्स भगवान् पापात्वां मोचयिष्यति ।। (५६)

नारदः –

इत्युक्त्वा ब्रह्मरक्षस्तौ ब्राहाणौ भगवत्परौ ।

काश्मीरदेशमुद्दिश्य जग्मतुर्जातकौतुकौ ।। (५७)

चतुर्वेदिनो नारायणगिरिगमनान्मोक्षः

ब्रह्मरक्षश्च तद्भार्या तत्पुत्राश्च सगृध्रकाः ।

नारायणगिरिं प्राप्य ततश्चक्रुः प्रदक्षिणम् ।। (५८)

तीर्थं च विष्णुभक्तानां पपुः पर्यन्तवर्तिनाम् ।

एवं तु वर्तमानैस्तैर्नीता मासास्तु पञ्चषाः ।। (५९)

ततो नारायणश्श्रीमान्करुणाकलशाम्बुधिः ।

प्रदक्षिणैः प्रणामैश्च पारतन्त्रमुपेयिवान् ।। (६०)

विसस्मार पुरा तेन पातकं कृतमुत्कटम् ।

जयश्च विजयश्चैव जयशब्दाभिधायिनौ ।। (६१)

ततस्सञ्चोदयामास वाचा मधुरशीलया ।

भगवान् –

हरिरातापचारेण चतुर्वेदी पुराभवत् ।। (६२)

पुत्रैश्च भार्यया सार्धं बन्धुभिः ब्रह्मराक्षसः ।

स चाद्य मम भक्तानां पादतीर्थ-निषेवणात् ।। (६३)

पूतः पर्वतपार्श्वेषु सर्वतः परिवर्तते ।

अनिशं तेन मद्भक्तपादोदकनिषेवणम् ।। (६४)

कीर्तनानि च मन्नाम्नां कृतान्यवशयन्ति माम् ।

मम तीर्थेषु सर्वत्र स्नापयित्वा क्रमेण तम् ।। (६५)

तत्सुतानपि सर्वांस्तांत्समानयतमाशु वै ।

मद्भक्तपादतीर्थाम्बुपूतानामग्रतो नृणाम् ।। (६६)

न हि तिष्ठन्ति पापानि सिंहस्याग्रे यथा गजाः ।

ये च तेनागतास्सर्वे तस्य बन्धुजनाश्च ते ।। (६७)

साकमायान्तु मत्तीर्थस्नानाद्यैः पूतमूर्तयः ।

नारदः –

जयश्च विजयश्चापि ततो निर्गत्य कौतुकात् ।। (६८)

ब्राह्मणं तं बभाषाते ब्रह्मराक्षसरूपिणम् ।

जय-विजयौ –

विष्णुभक्तपदाम्भोजतीर्थे विगतकल्मषः ।। (६९)

त्वं हि नारायणं देवं स्तोत्रैर्दिव्यैरतूतुषः ।

स प्रसीदति ते लक्ष्म्या साकं कारुण्यरूपया ।। (७०)

न हि सङ्कीर्तनालाषात्परं विष्णोः प्रसादनम् ।

अष्टतीर्थ्यां तु दिव्यायामादौ स्नातुं त्वमर्हसि ।। (७१)

ततः कल्याणतीर्थे च स्नात्वा शुद्धो भविष्यसि ।

नारदः –

इत्युक्तो द्वारपालाभ्यां चतुर्वेदी मुदान्वितः ।। (७२)

तद्दर्शितेषु तीर्थेषु स्नानं चक्रे यथाक्रमम् ।

वेदपुष्करिणीतीर्थ प्रथमं स्नानमातनोत् ।। (७३)

दर्भतीर्थे ततः पश्चात् पालाशे च ततः परम् ।

यादव्यामथ दिव्यायां पद्मतीर्थे ततः परम् ।। (७४)

तीर्थे पाराशरस्याथ ततो नारायणह्रदे ।

अथ वैकुण्ठगङ्गायाम् इत्येवं दर्शितः क्रमः ।। (७५)

सर्वत्र स्नानकाले तु सत्त्वनिष्ठेन चेतसा ।

त्रिस्त्रिरावर्तयामास नाम नारायणस्य सः ।। (७६)

स्नाने चैवं कृते सद्यो ब्रह्मराक्षसरूपतः ।

मुक्तो ब्राह्मणरूपेण ददृशे सानुगश्च सः ।। (७७)

यद्यद्राह्मणरूपाङ्गं तत्सर्वञ्च तदाभवत् ।

शिखी यज्ञोपवीती च दण्डी धृतकमण्डलुः ।। (७८)

कुण्डली सपवित्रश्च कुशासनसमन्वितः ।

धौतोत्तरीयधारी च भृशं धर्मपरायणः ।। (७९)

मृदुभाषी मृदुगतिः काममार्द्रीकृताशयः ।

जपशीलः प्रशान्तात्मा मन्त्राणामपि भक्तितः ।। (८०)

प्रियवादी समन्तानां सत्त्वशाली च सर्वदा ।

एवं ब्राह्मगुणैर्युक्तस्स च सौम्यस्तदाभवत् ।। (८१)

ये च पुत्रादयस्ते च सर्वे ब्राह्मणतां ययुः ।

इत्थं ब्राह्मणरूपस्य तस्य पुत्रादिभिस्सह ।। (८२)

स्नातुं कल्याणतीर्थेऽपि क्रमादासीदधिक्रिया ।

स्नात्वा तत्रोत्थिते तस्मिंत्सहसा पौर्वदैहिकम् ।। (८३)

विद्याजातमशेषञ्च हस्तामलकतां ययौ ।

कल्याणीतीर्थ-माहात्म्यमन्यत्खलु मुनीश्वराः ।। (८४)

स्नाति यस्तत्र तत्पादतीर्थं वाञ्छन्ति निर्जराः ।

तुलसीमणिमालाभिर्युक्तां पद्माक्षमालिकाम् ।। (८५)

स कण्ठे धारयामास सर्वपापविनाशिनीम् ।

स्थानेषु केशवादीनां धारयामासुतश्च तम् ।। (८६)

जयश्च विजयश्चापि द्वारपालावूर्ध्वपुण्ड्रकम् ।

तप्तचक्राङ्कनं तस्य चकार विजयः पुनः ।। (८७)

न हि विष्णोः प्रियः कश्चिद्विना चक्रादिधारणात् ।

ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैश्च नियतात्मभिः ।। (८८)

चक्रादिलाञ्छनं धार्यमिति हि श्रूयते श्रुतौ ।

लक्ष्मत्वादात्मनां भर्तुः कर्मणामङ्गभावतः ।। (८९)

प्रकृतिग्रन्थिदाहत्वाद्धितत्वादपि चात्मनाम् ।

स्वस्य च प्रियरूपत्वात् संस्काराद्देहदेहिनोः ।। (९०)

हेतुत्वात्सद्गृहीतेश्च तदन्यैरपवारणात् ।

द्रावणात् किङ्करादीनां धार्य चक्रादिलाञ्छनम् ।। (९१)

कृतभिश्चेतरैश्चापि श्रेयसे मुक्तयेऽपि च ।

रहितः शङ्खचक्राद्यैः भोजनादिषु कर्मसु ।। (९२)

विष्णुभक्तिपराणां तु पङ्क्तौ न स्थातुमर्हति ।

हरिभक्तिसमेतानां तप्तचक्रादिधारिणाम् ।। (९३)

निन्दां यः कुरुते नित्यं स वै पाषण्ड उच्यते ।

ततोऽयं तप्तचक्राद्यैर्भूषितस्सोर्ध्वपुण्ड्रकः ।। (९४)

नारायणपदाम्भोजं सिषेवे ब्राह्मणोत्तमः ।

अथायं विष्णुभक्तानां सेवया पूतमानसः ।। (९५)

विष्णोराराधनं कृत्वा सपुत्रस्सहबान्धवः ।

ऐहिकं वाञ्छितं सर्वं फलं तस्य प्रसादतः ।। (९६)

लब्ध्वा तदनु दिव्यं तन्निरपायं पदं ययौ ।

य इदं शृणुयान्नित्यमाख्यानं सुमनोहरम् ।

मुच्यते पाप्मभिस्सर्वैर्मुक्तिं याति च निर्मलः ।। (९७)

अमृतमतिशयानात् कीर्तनाद्दिव्यनाम्नाम्

अपि च हरिपराणां पादतीर्थप्रभावात् ।

इति गतपरितापः कश्चिदाश्चर्यशाली

कमपि यदुगिरिस्थं कान्तिस्सिन्धुं ददर्श ।। (९८)

किमपि किमपि कृत्वा व्याजमव्याजबन्धुः

सकलभुवनरक्षासावधानैः कटाक्षैः ।

स खलु यदुगिरिस्थः पक्षिणो वा पशून्वा

शमितनिखिलतापस्त्रायते चक्रपाणिः ।। (९९)

इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये चतुर्वेदिमोक्षणकथनं नाम अष्टमोऽध्यायः (Continued)

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.