यादवाद्रिदर्शनम् Part 4

श्रीरस्तु

श्रीमते नारायणाय नमः

श्रीमते रामानुजाय नमः

श्रीकाशीमाहात्म्यान्तर्गतश्रीमद्यादवगिरिमाहात्म्यम्

* * *

अथ प्रथमोऽध्यायः

पार्वती –

न काशीसदृशं क्षेत्रं वैष्णवं जन्मपावनम् ।

इति श्रुतं मया कान्त तन्मे विस्तरतो वद ।। (१)

न तेऽस्ति सदृशः कश्चित् विष्णुशास्त्रप्रवर्तकः ।

तद्दासस्तत्परो नित्यं तदीयाराधने रतः ।। (२)

न तेऽस्त्यविदितं किञ्चित् त्रिषु लोकेषु सर्वतः ।

अतो निस्संशयं ब्रूहि काशी येनाऽधिका पुरी ।। (३)

श्रीसूतः –

इति पृष्टस्तया देवश्शङ्करो लोकशङ्करः ।

प्रत्याह मुदितः प्रीत्या प्रीणयन्निव पार्वती ।। (४)

शङ्करः –

विष्णुक्षेत्राणि सर्वाणि रङ्गक्षेत्रमुखानि च ।

स्वांशेन वसतिं तत्र तन्वते वरवर्णिनि ।। (५)

तेन क्षेत्रमिति ख्यातं काशीक्षेत्रं रसातले ।

पार्वती –

काशीशस्तानि पुण्यानि विष्णोरायतनानि च ।। (६)

तन्मे ब्रूहि महाबाहो वत्सलोसि कृपानिधे ।

श्रीसूतः –

इत्युक्तः प्रियया प्रीत्या तद्वक्तुमुपचक्रमे ।। (७)

शङ्करः –

श्रीरङ्गमतुलं क्षेत्रं विष्णोरायतनं महत् ।

यत्रास्ते रङ्गराण्णित्यं रघुवंशविवर्धनः ।। (८)

श्रीमुष्णश्रीवराहस्य क्षेत्रं प्रेमास्पदं शिवम् ।

यत्रत्यस्तु नरो याति तद्विष्णोः परमं पदम् ।। (९)

श्रीश्रीनिवासवसतिः वेङ्कटाद्रिर्महीधरः ।

दर्शनाच्चिन्तनाद्यस्य मुच्यते सर्वपातकात् ।। (१०)

पुलस्त्यशापनिर्विण्णा नदीरूपा सरस्वती ।

यत्रास्ते सरसी भूत्वा स्वामितीर्थाभिधानतः ।। (११)

स्वामीकुमारस्सुतपस्तप्त्वा यस्यास्तटे पुरा ।

कुष्ठरोगाद्विनिर्मुक्तः सांबजन्मनि भामिनि ।। (१२)

साळग्रामादिकं चान्यत् क्षेत्रं च वृषभाचलम् ।

गङ्गाचलं महाक्षेत्रं यत्रास्ते वरदस्वराट् ।। (१३)

घटिकाचलमन्यच्च वैष्णवं सुरसेवितम् ।

तोताद्रिमङ्गळगिरिः नृहरिर्नमुचिं खलम् ।। (१४)

हत्वा बहुयुगं युद्ध्वा तृणार्दित इव स्वयम् ।

शेते गुहान्तरे नित्यं कृतादिषु युगेषु वै ।। (१५)

सुधां क्षौद्रं तथा दुग्धं गुडोदं च पिबन् हरिः ।

स शेषं भक्तवर्गेभ्यो दास्यन्नर्धप्रमाणतः ।। (१६)

विभाति शोभनगिरौ नृहरिर्हतशात्रवः ।

तदेतत् परमं क्षेत्रं नास्ति तत्सदृशं क्वचित् ।। (१७)

सिंहाचलं च यत्रास्ते वराहनृहरिर्हरिः ।

त्रिनेत्रोष्टभुजो धन्वी यत्रास्ते पञ्चधा सरित् ।। (१८)

गङ्गा महानदी पुण्या गण्डकी सरयूश्च सा ।

दामोदरा हिरण्याख्या स्वर्णरेखा च सुन्दरी ।। (१९)

यादवाचलसंस्थानि तीर्थान्यायतनानि च ।

वसन्ति स्वांशरूपेण तेन वाराणसी परा ।। (२०)

बदरी च कुरुक्षेत्रं विशालं यामुनं तथा ।

श्रीकूर्मं वंशधारा च लाङ्गलाख्या महानदी ।। (२१)

ताम्रपर्णी च कावेरी पुण्यतोया पयस्विनी ।

फल्गुनी च गया पुण्या त्रिवेणी पापहारिणी ।। (२२)

प्रयागं च महत् क्षेत्रं समुद्रस्सरितां पतिः ।

निवसन्ति यतोंशेन तेन वाराणसी परा ।। (२३)

श्रीसूतः –

इत्यादिक्षेत्रमहिमाकर्णनाद्धष्टमानसा ।

पप्रच्छ विस्मयोत्फुल्लनयना सा शुभानना ।। (२४)

पार्वती –

स्वामिन्किञ्चिदिहाख्यातं यादवाचलसञ्ज्ञितम् ।

न वर्णितस्तन्महिमा तं पुनर्वक्तुमर्हसि ।। (२५)

शङ्करः –

साधु साधु महाभागे विष्णुभक्तगणाधिके ।

यादवाचलमाहात्म्यं श्रोतुमिच्छा तवाधुना ।। (२६)

जाता लोकोद्धृतकरी तेन पूज्या जगत्त्रये ।

ममापि हर्षस्सुमहाञ्जायते लोकनायके ।। (२७)

ज्ञातो वक्ष्यामि सुभगे यादवाचलवैभवं ।

यत्रास्ते नृहरिस्साक्षात्प्रणतार्तिनिवारणः ।। (२८)

नारायणः परो देवो यत्रास्ते भयनाशनः ।

को नु तन्महिमानन्तु वक्तुं शक्तो जगत्त्रये ।। (२९)

अथाऽपि वक्ष्ये विधिना यथादिष्टोऽस्मि शाम्भवि ।

यदा विधिस्समभवद्विष्णोर्नाभिसरोरुहात् ।। (३०)

तदासौ तप आतिष्ठद्घोरं श्रीविष्णुतुष्टये ।

महायुगेष्वतीतेषु तप्यमाने चतुर्मुखे ।। (३१)

श्रीशः कृपानिधिः देवः कल्याणगुणवारिधिः ।

तप्यमानाय सलिले स्वसुतायाविरास वै ।। (३२)

शङ्ख-चक्र-गदा-पद्मैः अभिव्यक्तभुजोऽच्युतः।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।। (३३)

ब्रह्मेशनप्रमुखैः मुक्तैः पार्षदैः सनकादिभिः ।

स्तूयमानः स्तुतिगणैः स्वगुणप्रतिपादकैः ।। (३४)

पाश्चरात्रमुखैः योगैः साङ्ख्यैः सूत्रगणैरपि ।

भारतीक्तैः महावाक्यैः श्रीमद्रामकथोचितैः ।। (३५)

अष्टादशापुराणैश्च मन्वादिस्मृतिभिस्तथा ।

एवं विधं हरिं दृष्ट्वा भक्त्या तुष्टश्चतुर्मुखः ।। (३६)

तुष्टाव विविधैः वाक्यैः वैदिकैः तान्त्रिकैरपि ।

तेन तुष्टो हरिस्साक्षात् भगवान् लोकभावनः ।। (३७)

प्रजास्सृजेति बहुधा तमुक्त्वान्तर्दधे हरिः ।

ततस्स्रष्टा स्वमनसा समर्ज तनयान्मुदा ।। (३८)

तेह्यूर्धरेतसा भूत्वा सनकाद्याः शिशूपयाः ।

ययुर्हरिं चिन्तयन्तो मत्वा विश्वं हि नश्वरम् ।। (३९)

ततः क्रोधसमाविष्टो ब्रह्मा कलुषमानसः ।

दुष्प्रेक्ष्य भ्रुकुटीनेत्रललाटः समपद्यत ।। (४०)

ततः क्रोधमयो रुद्रो ललाटादुदपद्यत ।

तं तु क्रोधमयं दृष्ट्वा विधिः परमविस्मितः ।। (४१)

अन्यान् ससर्ज स मुनीन्दक्षादीन् सृष्टिकौशलान् ।

आदिष्टा विधिना ते तु प्रजास्सर्वैरभावयन् ।। (४२)

इति श्रीकाशीमाहात्म्ये पूर्वखण्डे ब्रह्मक्षेत्रवैभवप्रशंसायां गौरीशङ्करसंवादे

यादवाचलप्रसङ्गो नाम प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः

शङ्करः –

नानाविधासु सृष्टासु प्रजासु किल भामिनि ।

सात्विका केचिदभवन् राजसास्तु तथाऽपरे ।। (१)

तामसास्तु दुराचारास्सदा विष्णुपराङ्मुखाः ।

तेषां तु प्रकृतिं वक्ष्ये प्रसङ्गाच्छृणु पार्वति ।। (२)

ये सात्त्विकास्सदा शुद्धास्सदा विष्णुपरायणाः ।

सदा विष्णुकथासक्ताः विष्णुक्षेत्रनिवासिनः ।। (३)

विष्ण्वर्पितान्नभोक्तारः सदा रामार्चने रताः ।

विष्णुवैष्णवपूजासु सदा सङ्गतमानसाः ।। (४)

पञ्चरात्रोक्तमार्गेण पूजयन्तः परं हरिम् ।

ब्रह्मरुद्रादिदेवांश्च परिचारितया हरेः ।। (५)

चिन्तयन्तो ब्रह्मसूत्रवेदवेदान्तचोदितैः ।

असंख्यातैश्शुभगुणैः ध्यायन्तस्तं सनातनम् ।। (६)

निर्दोषं नित्यमव्यक्तं भक्तानुग्रहविग्रहम् ।

सुमुखं सुस्मितं शान्तं पृथुलम्बिमहाभुजम् ।। (७)

विस्तारवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।

वनमालाधरं देवं वैजयन्त्या च मालया ।। (८)

श्रीभूम्या शङ्खचक्राद्यैः अङ्कितं नीरदप्रभम् ।

चिन्तयन्तः परात्मानं परस्ताच्च परं हरिम् ।। (९)

ध्यायन्तस्सततं चित्ते मोक्षमार्गैकतत्पराः ।

अङ्किता शङ्खचक्राद्यैः नित्यनैमित्तिके रताः ।। (१०)

तापादिसंस्कारयुताः गुरोः पादैकसेवकाः ।

सात्त्विका इति विज्ञेया मोक्षमार्गैककामिनः ।। (११)

पानभोगैकनिरताः शिश्नोदरपरायणाः ।

विष्णुं विधिं शिवं शक्रमन्यांश्च विबुधादिकान् ।। (१२)

समत्वेन विजानन्तः सुखदुःखसहिष्णवः ।

कर्म कुर्वन्त्यकुशलाः विधिहीनान्नदक्षिणम् ।। (१३)

निरयस्वर्गमर्त्येषु गतिमन्तः पुनः पुनः ।

क्वचिद्विष्णुं शिवं रुद्रं क्वचिदन्याश्च देवताः ।। (१४)

पूजयन्तः फलाकांक्षाः विपरीतेऽसहिष्णवः ।

राजसास्ते तु विज्ञेयाः तामसास्तु तथा परे ।। (१५)

एवं हि त्रिविधो लोकः तत्र यस्सात्विको नरः ।

सर्वक्षेत्रेषु निवसन् सदा सद्गुणसागरम् ।। (१६)

निदोषं वेदसं वेद्यं भजन्नित्यमतन्द्रितः ।

प्रयाति परमां सिद्धिं तद्विष्णोः परमं पदम् ।। (१७)

अतो वराङ्गि शृणु मे वाचं शुद्धेन चेतसा ।

श्रीरङ्गे वेङ्कटाद्रौ च श्रीमुष्णे यादवाचले ।। (१८)

निवसन्ति नरा ये वै ते नरा मुक्तिभागिनः ।

तत्रापि यादवगिरौ देवसङ्घसमाकुले ।। (१९)

नारायणं नरसखं ये पश्यन्त्यलसा अपि ।

तेषां मुक्तिः करस्था हि नात्र कार्या विचारणा ।। (२०)

शृणुष्वावहिता देवि महिमानं धरेशितुः ।

श्वेतद्वीपपुरोभागे विशाले विमले गिरौ ।। (२१)

निवासितेन रङ्गौघैस्ताडिते क्षीरवारिधेः ।

सन्तानपारिजाताद्यैः चम्पकैर्वकुलैश्शुभैः ।। (२२)

शिरीषैः पटलैः लोर्ध्रैः कुटजैः कुन्दबृन्दकैः ।

सुन्दरैः रमणीवर्गैः मन्दिरैरिन्दिरालयैः ।। (२३)

चन्दनद्रव्यसंसिक्तनिजाङ्गैः पुरुषोत्तमैः ।

रममाणैरनुद्वेगैः नित्यतृप्तैः निरामयैः ।। (२४)

कूजद्विहङ्गमिथुनैः सरसीभिस्समन्ततः ।

भ्रमद्धमरसङ्घातैः झेङ्कुर्वद्भिस्समन्ततः ।। (२५)

नादिते विविधैर्नादैः श्रवणानन्ददायिभिः ।

गन्धर्वैः किन्नरैः यक्षैर्गीयमानैरनारतम् ।। (२६)

जुष्टे वेणुमृदङ्गादीन् वादयद्भिर्हरिप्रियैः ।

मुनिभिर्वालखिल्याद्यैः श्रमणैर्वातवृत्तिभिः ।। (२७)

परितो वेदघोषैश्च ब्रह्मानन्दप्रदायिभिः ।

तत्रास्ते भगवान् साक्षात् कदाचित्क्रीडनेच्छया ।। (२८)

श्वेतद्वीपादिहागत्य रमया प्राकृतैस्सुरैः ।

स्तूयमानो जगद्धाता जगत्कारणकारणम् ।। (२९)

तत्र ब्रह्मा समुत्पत्य सत्यलोकात्सहामरैः।

प्रार्थयामास विधिवत् स्तुत्वा नत्त्वा च तं प्रभुम् ।। (३०)

ब्रह्मा –

स्वामिन्भुवि दयासिन्धो दीनबन्धो कलौ जनाः ।

निर्दया निष्ठुराः क्रूराः शिश्नोदरपरायणाः ।। (३१)

ज्ञानमार्गपरिभ्रष्टा गुरुभक्तिपराङ्मुखाः ।

तेषां त्वत्सृष्टजन्तूनां सुखैकनिलयात्मनाम् ।। (३२)

तत्साधनापरिज्ञानात् अदुःखोपायानुवर्तिनाम् ।

उद्धाराय जगन्नाथ ह्यनेन तव रूपतः ।। (३३)

मुक्तिदानधुरीणेन धरायां स्थातुमर्हसि ।

प्राचीनकुलजा चीर्णपुण्यलेशेन ये विभुम् ।। (३४)

त्वां ये सकृन्निषेवन्ते भक्ता भक्त्त्याल्पमेधसः ।

तेषां तु तव सायुज्यं यथैतदनुमन्यताम् ।। (३५)

शङ्करः –

इति विज्ञापितो देवो ब्रह्मणा परमेष्ठिना ।

प्रहस्य भावगंभीरं श्रियं वीक्ष्येदमब्रवीत् ।। (३६)

इति श्रीकाशीमाहात्म्ये पूर्वखण्डे ब्रह्मक्षेत्रवैभवप्रशंसायां गौरीशङ्करसंवादे

यादवाचलप्रसङ्गो नाम द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः

भगवान् –

शृणु कान्ते प्रवक्ष्यामि रहस्यं पूर्वनिश्चितम् ।

त्वमहं च सदा देवि नित्यानित्यावियोगिनौ ।। (१)

ज्ञानकान्तिबलैश्वर्यतेजःप्रभवपौरुषैः ।

वैभवेन महाभूत्या सन्ततौ सर्वकालिकौ ।। (२)

मां विना त्वं न लोके श्रीस्त्वां विनाहं न च प्रभुः ।

त्वं माता सर्वलोकानां पिताहं जगदीश्वरि ।। (३)

अतो विधानेन नुता ब्रह्मणा ब्रह्मवेदिना ।

रममाणा मया साध धरायां स्थातुमर्हसि ।। (४)

शङ्करः –

इत्युक्त्वा सुस्मितमुखी ओमित्याहेन्दिरा प्रभुम् ।

ततो ब्रह्माणमाहूय हरिर्वचनमब्रवीत् ।। (५)

भगवान् –

धरायां सन्ति तीर्थानि क्षेत्राण्यायतनानि च ।

तानि क्रमेण नश्यन्ति कलौ तु कलिबाधया ।। (६)

न तेषु वासो मनसे रोचते मम पद्मज ।

अतो मया पुरा सृष्टश्शैलो मद्वदचञ्चलः ।। (७)

मद्रूपैः पापरहितैः पुण्यैकनिलयस्सदा ।

पद्मकूट इति ख्यातः सज्जनैकसमाश्रयः ।। (८)

कावेर्या उत्तरे तीरे योजने विनिवेशितः ।

त्रिक्रोशकृतविस्तारः क्रोशेनैकेन चोन्नतः ।। (९)

क्षीरोदसलिलप्रायैः सरोभिः परिमण्डितः ।

मुनीनां पुण्यविभवैः गङ्गासान्निध्यमेष्यति ।। (१०)

अस्य नामानि ख्यातानि पुराणेषु पृथक् पृथक् ।

पुष्करस्तु कृते ब्रह्मन् त्रेतायां पद्मशेखरः ।। (११)

द्वापरे च महाभाग ह्यानन्दमयनामवान् ।

कलौ च यादवगिरिः कस्मिँचित्कारणान्तरात् ।। (१२)

एवं विधे गिरिश्रेष्ठे वैकुण्ठालयसन्निभे ।

निवसामि त्वया नित्यं पूज्यमानो महर्षिभिः ।। (१३)

शङ्करः –

इत्युक्त्वा रमया सार्धम् अहीशद्विजनायकैः ।

रमया गरुडस्कन्धमधिरुह्य जनार्दनः ।। (१४)

तं प्राप तद्गिरिवरं यत्रासीच्चित्तविश्रमः ।

एतस्मिन्नन्तरे तत्र कृतवासो महासुरः ।। (१५)

अहिर्नाम महादेवि तीर्थान्याहत्य सर्वतः ।

स्नातुं पातुं मुनीनाञ्च नावकाशमकल्पयत् ।। (१६)

आयान्तं रमया सार्धं वीक्ष्य विष्णुं महासुरः ।

रमाभुजोरसि श्रीमान्मुसुचे स शिलीमुखान् ।। (१७)

ततस्सा कुपिता देवी सृष्टिस्थित्यन्तकारिणी ।

त्रिनेत्राऽष्टभुजा भूत्वा शार्ङ्गमादाय सत्वरम् ।। (१८)

जोषमास्वेति भर्तारमुक्त्वाथ युयुधे पुनः ।

ततोऽहिस्तां समुद्वीक्ष्य क्रोधादरुणविग्रहः ।। (१९)

शस्त्रैरस्त्रैश्शिलावर्षैः द्रुमवर्षैः अवाकिरत् ।

श्रीर्वार्यमाणा दुष्टेन रक्षसा सा क्षपाचरम् ।। (२०)

उद्वीक्ष्य घूर्णयामास नेत्राण्यसुरघातिनी ।

उवाच क्रोधताम्राक्षी राक्षसं रूक्षया गिरा ।। (२१)

भो भो राक्षसदायाद दर्शयाद्य पराक्रमम् ।

स्वयम्भूशम्भुमुख्यानां वरेण किल गर्जसे ।। (२२)

सर्वेषां पश्यतामद्य त्वां गतासुं करोम्यहम् ।

तं सङ्गरं निरीक्ष्याथ देवश्श्रीरमणो हरिः ।। (२३)

ब्रह्माद्यैस्सह सन्तस्थौ कान्ताबलपरीक्षकः ।

तस्मिन् क्षणे महाकायो राक्षसः क्रोधमूर्च्छितः ।। (२४)

माययान्तर्हितो भूत्वा ब्रह्माद्यं मोहयन् जगत् ।

सागरान्सप्त सद्वीपान् तथा सप्तकुलाचलान् ।। (२५)

ववर्ष स रमामूर्ध्नि कुर्वन्नन्धं जगत्रयम् ।

तदीयमायया च्छन्नां नापश्यन्देवतां श्रियम् ।। (२६)

तदा विष्णुरपि श्रीशः किमिति व्याकुलोऽभवत् ।

तथाविधं हरिं दृष्ट्वा देवी देवगणानपि ।। (२७)

मायाविहारिणीं विद्यां मन्त्ररत्नमयीं तदा ।

चिन्तयन्ती महामायं विष्णुं हृदि सनातनम् ।। (२८)

ध्यायन्ती सहसोत्पत्य व्यधुनोद्राक्षसीं तदा ।

मायां सा वैष्णवी लक्ष्मीस्तदा विद्योतिता दिशः ।। (२९)

तदा विष्णुकराच्छीघ्रं चक्रमादाय चर्म च ।

संयम्य च शिरः केशान् गर्जन्ती केसरी यथा ।। (३०)

यत्रास्ते राक्षसस्तत्र समुपेत्य कचेऽग्रहीत् ।

तथा कृतान्तां तद्रक्षश्श्रियं जग्राह पाणिना ।। (३१)

जगामाम्बरमाविश्य विस्रस्तां च तदा जगत् ।

हा हा कृते तदा लोके गळे जग्राह राक्षसम् ।। (३२)

निरुच्छ्वासो निरालम्बो म्रियमाणो रुराव ह ।

पपात यदुशैलस्य पृष्ठे कृष्णशिलातले ।। (३३)

रमा तदा पराक्रम्य शिरः कायादपाहरत् ।

ह्रीयमाणेऽस्य शिरसि ब्रह्माण्डं विस्मितं जगत् ।। (३४)

पश्य पश्येति देवेशमब्रवीत्परमं हरिम् ।

तदा श्रीविक्रमं दृष्ट्वा विस्मयोत्फुल्ललोचनः ।। (३५)

हतं च राक्षसं दृष्ट्वा ह्यालिलिङ्ग श्रियं हरिः ।

उवाच सहसा कान्तां साहसं तु कृतं त्वया ।। (५६)

मया विदितमेवेदं मानिनि श्रान्तिमाव्रज ।

इत्युक्त्वा गरुडस्कन्धादवरुह्य जनार्दनः ।। (५७)

यदुभूधरपृष्ठे तु निवासमकरोत्ततः ।

नारायणो नरसखः सर्वयन्ता जगत्पतिः ।। (३८)

जगज्जीवनमापेदे निहते ह्यहिराक्षसे ।

तीर्थानि सुगमान्यासंस्तदा प्रभृति मानिनि ।। (३९)

तदा प्रभृति तत्क्षेत्रे इन्दिरा सन्निधिं दधे ।

ये वसन्ति नरास्तत्र तेषां लक्ष्मीस्तु शाश्वती ।। (४०)

अहिसंहरणोद्भूतश्रांतिशान्तिमवाप्य सा ।

फुल्लाशोककदम्बाब्ज नागपुन्नागवायुना ।। (४१)

जुष्टं सङ्गीतषट्पादं सिद्धगन्धर्वसेवितं ।

अरण्यैर्नर्मदनिभैः सरोभिरभिरञ्जितम् ।। (४२)

कूजद्विहङ्गमिथुनं रममाणैस्सुरोरगैः ।

रञ्जितं वीक्ष्य हृष्टा श्रीः माधवेनानुमोदिता ।। (४३)

निवासं विदधे तत्र प्रार्थितं विधिना यथा ।

ततो विधिः प्रसन्नात्मा प्रसन्नां वीक्ष्य मातरम् ।। (४४)

विष्णुं च यदुशैलाग्रनिवासकृतनिश्चयम् ।

हृष्टो विज्ञापयामास विधिर्भक्त्या नताकृतिः ।। (४५)

ब्रह्मा –

स्वामिन् रमाऽवधीद्रक्षस्सर्वासाध्यं जगत्पते ।

यदुभूधरमाश्रित्य तेनैतत्क्षेत्रमुत्तमम् ।। (४६)

इन्दिराक्षेत्रमुद्दिष्टं सर्वसंपत्प्रवर्धनम् ।

अनेनैव हि रूपेण सान्निध्यं सर्वमस्तु ते ।। (४७)

शङ्करः –

इति विज्ञापितो विष्णुः तथेत्युक्त्वा च सादरम् ।

शङ्खचक्रगदापाणिः तस्थौ श्रीरमया सह ।। (४८)

स्वयं व्यक्तं महादेवं नारायणमनामयम् ।

सेवन्ते यदुशैलाग्रे ते नरा मुक्तिभागिनः ।। (४९)

प्रयागस्तीर्थराजाख्यः क्षेत्रराड्यदुभूधरः ।

पशवः पक्षिणस्तत्र देहं त्यक्त्वा शिलोच्चये ।। (५०)

भजन्ति विष्णुसारूप्यं तत्रैव निवसन्ति च ।

अन्यत्र विष्णुभक्तानां मरणे सति पार्वति ।। (५१)

विना वैकुण्ठगमनान्मुक्तिर्नास्तीति निश्चितम् ।

यदुभूधरसंस्थानां मृतानामत्र मानिनि ।। (५२)

हरिरत्रैव वैकुण्ठसुखं यच्छति नान्यथा ।

अत्र मुक्तास्सुबहुशी निवसन्तस्समन्ततः ।। (५३)

महाप्रळयकालेपि नाशो नान्योस्ति भामिनि ।

अतः क्षेत्रमिदं श्रेष्ठं षोडशेनांशकेन हि ।। (५४)

वाराणस्यां सन्निहितं तेन वाराणसी वरा ।

क्षेत्राण्यन्यानि भागेन तुरीयेणेति निश्चितः ।। (५५)

इति श्रीकाशीमाहात्म्ये पूर्वखण्डे ब्रह्मक्षेत्रवैभवप्रशंसायां गौरीशङ्करसंवादे

यादवाचलप्रसङ्गो नाम तृतीयोऽध्यायः

इत्थं श्रीकाशीमाहात्म्यान्तर्गतः प्रथमप्रभृतितृतीयपर्यन्तः

अध्यायत्रयात्मकः श्रीमद्यादवगिरिमाहात्म्यपरपुराणभागः समाप्तिमगमत्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.