यादवाद्रिदर्शनम् Part 5

श्रीमते नारायणाय नमः

श्रीमते रामानुजाय नमः

श्रीपद्मपुराणान्तर्गतश्रीमद्यादवगिरिमाहात्म्यम्

* * *

वसिष्ठः –

शृणु राजन्प्रवक्ष्यामि प्रभावं माघमासजम् ।

यमाकर्ण्य नरो भक्त्या सर्वपापैः प्रमुच्यते ।। (१)

पुरा राधन्तरे कल्पे वर्तमाने कृते युगे ।

कुत्सोऽभूत्समुनिः श्रीमान् ब्रह्मसूनुरकल्मषः ।। (२)

स कर्दममुतां कन्याम् उपयेमे विधानतः ।

तस्याञ्च तस्य पुत्रोऽभूत् कौत्सो वंशविवर्धनः ।। (३)

पश्चमेऽब्दे पिता तस्य कुत्सो ब्रह्मोपदिष्टवान् ।

कृतोपनयनः पित्रा ब्रह्मचर्यपरायणः ।। (४)

वसन गुरुकुले नित्यं अग्निकार्यञ्च सन्ध्ययोः ।

कुर्वन् त्रिषवणस्नानं भिक्षाशी विजितेन्द्रियः ।। (५)

कृष्णाजिनधरो नित्यं नित्यं स्वाध्यायतत्परः ।

केशान्तमञ्चन् विध्युक्तं पालाशं दण्डमव्रणम् ।। (६)

कटीतटलसन्मौञ्जी कमण्डलुधरस्सदा ।

शुभ्रकौपीनवान् शुद्धः शुभ्रयज्ञोपवीतवान् ।। (७)

समिद्भिस्तु लसन्मूर्धा सर्वेषां नयनप्रियः ।

नमस्करोत्यहरहो मातरं पितरं गुरुम् ।। (८)

आचार्यमन्यान् वृद्धांश्च यतीन्द्रान्ब्रह्मवादिनः ।

ब्रह्मयज्ञरतो धीमान् नित्यानुष्ठानतत्परः ।। (९)

पवित्रपाणिः कुरुते देवर्षिपितृतर्पणम् ।

पुष्पचन्दनगन्धादि कदाचिदपि न स्पृशेत् ।। (१०)

मौनधृङ्मधुपिण्याक-लवणक्षारवर्जितः ।

पादुकोपानहारोह-दर्पणालोकवर्जितः ।। (११)

दन्तधावनताम्बूल-शिरोवेष्टनवर्जितः ।

नीलं पीतं तथा रक्तं वस्त्रकाञ्चनभूषणम् ।। (१२)

अन्यानि यान्यनर्हाणि ब्रह्मचर्याश्रमस्य च ।

सदाचाररतश्शान्तः तानि सर्वाणि न स्पृशेत् ।। (१३)

तादृशाचारसम्पन्नो विशेषाब्रह्मचार्यसौ ।

मज्जनं कुरुते भक्त्या मकरस्थे दिवाकरे ।। (१४)

माघे मासे विशेषेण देहशुद्धिं करोत्यलम् ।

चान्द्रायणादिभिः कृच्छ्रैः स कौत्सः प्रथमाश्रमे ।। (१५)

चित्तशुद्धिं परां प्राप मकरादित्यमज्जनात् ।

अस्यां पश्चिमवाहिन्यां कावेर्यां दुर्लभं नृणाम् ।। (१६)

समुद्रगानां सकलापगानां

प्रत्यक् प्रवाहञ्च उदक् प्रवाहम् ।

प्रयागतीर्थादधिकं वदन्ति

मयाद्य लब्धं कृतपूर्वपुण्यैः ।। (१७)

मज्जनं मकरादित्येहालब्धं भाग्यवानहम् ।

कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोस्मीऽति हृष्टधीः ।। (१८)

ततस्त्रिषवणस्नानं कुरुते सह्यजाजले ।

तेन माघत्रयं स्नानं कावेरी पश्चिमांभसि ।। (१९)

तेन पुण्येन शुद्धात्मा निर्ममो निस्स्पृहो नृप ।

मातापितृभ्यां गुरुणा विसृष्टस्तपसे ययौ ।। (२०)

एकयोजनमात्रेण कावेर्या उत्तरे तटे ।

नारायणगिरावेषनाम्नैवाघौघनाशने ।। (२१)

तुङ्गैः शृङ्गैर्दिवस्पृष्टैः सानुभिश्च विराजितम् ।

द्रुमैः फलयुतैश्चापि शोभिते शुभदर्शनैः ।। (२२)

मृगसर्पमहाव्याळ-द्विजयक्षनिषेविते ।

बहुपुष्पलताभिश्च सम्यक्प्रच्छन्नभूतले ।। (२३)

सुखवातानुचरिते शीतलोदकशोभिते ।

भ्रमरै: गीयमानैश्च पिबद्भिः पुष्पजं मधु ।। (२४)

शैलकन्दरनिष्णातैः कोकिलैः मधुरस्वनैः ।

सुस्वरं गीयमानैश्च गन्धर्वैश्च निषेविते ।। (२५)

नृत्यद्भिश्च महाबर्हैः मयूरैरुपशोमिते ।।

किन्नरेन्द्रैश्च गायद्भिः शोभिते धृतकुण्डलैः ।। (२६)

अश्वत्थप्लक्षबिल्वैश्च शोभिते बहुशाखिभिः ।

तिलकैः पुष्पितैश्चापि कृतमालैश्च पुष्पितैः ।। (२७)

अशोकैनक्तमालैश्च चन्दनैः स्यन्दनैस्तथा ।

खर्जूरैः पुष्पितैश्चापि भ्राजयद्भिर्महीधरम् ।। (२८)

पुन्नागनारिकेलाम्र-पनसार्जुनपाटलैः ।

कपित्थतिन्त्रिणीनिम्ब-रंभासकलदाडिमैः ।। (२९)

शोभमाने गिरौ तस्मिन्नानाश्चर्यसमाकुले ।

तस्मिन् सरोऽस्ति कलिकल्मषहारिवारि

कल्याणतीर्थमभिवाञ्छितसिद्धिदायि ।

कल्लोललोलकमलांतिकसन्निविष्ट-

हंसावळीभिरनिशं परिशोभमानम् ।। (३०)

निमज्य तस्मिन्नपि माघमेकं

तत्पश्चिमे रोधसि सन्निविष्टः ।

चक्रे तपो निश्चलगात्रयष्टि-

निर्वातनिष्कम्प इव प्रदीपः ।। (३१)

विस्मृत्य विषयान् जिंहान् स्थितः पाषाणकाष्ठवत् ।। (३२)

अन्तर्यच्च बहिर्यच्च ऊर्ध्वं यच्चाप्यधश्च यत् ।

निष्ठामवाप्य तत्सर्वम् अहमेवेत्यचिन्तयत् ।। (३३)

पिपासया समागत्य मृगास्तस्मिन् जलाशये ।

कण्डूयन्ते स्वशृङ्गेण काष्ठबुद्ध्या दिने दिने ।। (३४)

ततो विष्णुरमोघात्मा जगन्मूर्तिर्जनार्दनः ।

हृदयस्थो यथा सेव्यः तथैवाग्रे स्थितोऽभवत् ।। (३५)

मृगशृङ्ग महाप्राज्ञ ततः प्रीतोऽस्म्यहं हरिः ।

इत्युक्त्वा ब्रह्मरन्धे तं पस्पर्श पुरुषोत्तमः ।। (३६)

अतः प्रबुद्धो विरतस्समाधितो

विलोकयामास पुरस्स्थितं हरिम् ।

सहस्रसूर्यप्रतिमेन राजता

महाभिषेकाभरणेन भास्वरम् ।। (३७)

ससम्भ्रमस्ततो नत्त्वा स्तोतुं समुचक्रमे ।

मृगशृङ्गः –

नारायणाय नळिनायतलोचनाय

नाथाय पत्ररथनायकवाहनाय ।

नाळीकपद्मरमणीयभुजान्तराय

नव्याम्बुदाभरुचिराय नमः परस्मै ।। (३८)

ओं नमो वासुदेवाय लोकानुग्रहकारिणे ।

धर्मसंस्थापनार्थाय यथेच्छावपुषे नमः ।। (३९)

सृष्टिस्थित्युपसंहारान्मनसा कुर्वते नमः ।

संहत्य सकलान्लोकान् शायिने वटपल्लवे ।। (४०)

सदानन्दाय शान्ताय चित्स्वरूपाय विष्णवे ।

स्वेच्छाधीनचरित्राय निरीशायेश्वराय च ।। (४२)

मुक्तिप्रदायिने सद्यो मुमुक्षूणां महात्मनाम् ।

वसते पक्वचित्तानां हृदये योगिनामपि ।। (४३)

चराचरमिदं कृत्स्नं तेजसा व्याप्य तिष्ठते ।

विश्वाधिकाय महते महतोऽणोरणीयसे ।। (४४)

स्तूयमानपदाब्जाय वाक्यैरुपनिषद्भवैः ।

अपारघोरसंसारसागरोतारहेतवे ।। (४५)

नमस्ते लोकनाथाय लोकातीताय ते नमः ।

नमः परमकल्याणनिधये परमात्मने ।। (४६)

अच्युतायाऽप्रमेयाय निर्गुणाय नमो नमः ।

नमस्सहस्रशिरसे नमस्सततभास्वते ।। (४७)

नमः कमलनेत्राय नमोऽनन्ताय विष्णवे

नमस्त्रिमूर्तये धात्रे नमस्त्रियुगशक्तये ।। (४८)

नमस्समस्तसुहृदे नमस्सततविष्णवे

शङ्खचक्रगदापद्मधारिणे लोकधारिणे ।। (४९)

स्फुरत्किरीटकेयूरमकुटाङ्गदधारिणे ।

निर्द्वन्द्वाय निराशाय निर्विकाराय ते नमः ।। (५०)

त्राहि मां पुण्डरीकाक्ष शरण्यशरणागतम् ।

त्वमेव सर्षभूतानां आश्रयः परमा गतिः ।। (५१)

त्वयि स्थितं यथाचित्तं न मे चञ्चलतां व्रजेत् ।

तथा प्रसीद देवेश शरणं त्वां गतोऽस्म्यहं ।। (५२)

नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमो नमः ।

वसिष्ठः –

इति स्तुत्वा हृषीकेशं नमस्कृत्वा पुनःपुनः ।। (५३)

आनन्दबाष्पनयनः पुलकीकृतविग्रहः ।

शिरस्यञ्जलिमाधाय तूष्णीं तत्पुरतस्स्थितः ।। (५४)

इति श्रीपद्मपुराणे माघमाहात्म्ये यादवाचलवैभवो नाम चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः

भगवान् –

मृगशृङ्गानया स्तुत्या पराग्रीतिरजायत ।

माघमासे परे ह्यस्मिन् तवैतन्मजनेन च ।। (१)

तपसा च प्रहृष्टोऽस्मि श्रान्तोसि नितरां मुने ।

यज्ञैस्सदक्षिणैरन्यैः दानैश्च नियमैर्यमैः ।। (२)

अहं तथा न तुष्यामि यथा माघनिमज्जनात् ।

इत्युक्त्वा तं पुनः प्राह मोक्षेच्छु मुदिताननम् ।। (३)

वरं वरय पश्चात्तद्दास्यामि तव वाञ्छितम् ।

मृगशृङ्ग मम प्रीत्यै मदाज्ञां परिपालय ।। (४)

ब्रह्मचर्येण ऋषयो यथा तुष्टास्तथाधुना ।

यज्ञेन देवास्सन्तोष्याः प्रजया पितरः पुनः ।। (५)

अतो भवान् विवाहस्य प्रयत्नं कुरु सर्वदा ।

एतदिष्टतमं मह्यं एतदेव परं प्रियम् ।। (६)

सर्वदा मम तुष्ट्यर्थं करणीयमिदं त्वया ।

भाविजन्मनि विप्रत्वं जीवन्मुक्तो भविष्यसि ।। (७)

ब्रह्मसूनुर्महाज्ञानी ऋभुर्नाम जनिष्यसि ।

वेदान्तवाक्यजं ज्ञानं निदाघायोऽपदिश्य च ।। (८)

पुनस्त्वं परमं धाम समेष्यसि न संशयः

वसिष्ठः –

इति विष्णोर्वचश्श्रुत्वा मृगशृङ्गो महामतिः ।। (९)

पुनरन्यं वरं प्राह देवदेवं कृपानिधिम्।

मृगशृङ्गः –

देव देव जगन्नाथ सर्वदेव नमस्कृत ।। (१०)

अत्र सन्निहितो नित्यं सर्वेषां सर्वकामदः ।

सर्वदा सर्वजन्तूनां सर्वसम्पत्प्रदो भव ।। (११)

इममेकं वरं देहि यद्यनुग्रहभागहम् ।

प्रसिद्धं पुण्डरीकाक्ष प्रणतातिहराच्युत ।। (१२)

वसिष्ठः –

इति ब्रुवाणमाहेदं कृपया गरुडध्वजः

भगवान् –

तथास्तु मृगशृङ्गात्र सर्वदा निवसाम्यहम् ।। (१३)

येर्चयन्ति नरास्तेषां करस्था सर्वसम्पदः ।

विशेषेण सरस्यस्मिन् मकरस्थे दिवाकरे ।। (१४)

निमज्ज्य निखिलैः पापैः विमुक्ता यान्ति मत्पदम्।

व्यतीपातेऽयने वापि सङ्क्रमे विषुवेऽपि वा ।। (१५)

पूर्णिमायाममायाञ्च ग्रहणे चन्द्रसूर्ययोः ।

स्नात्वा दत्त्वा यथाशक्ति मम लोके महीयते ।। (१६)

वसिष्ठः –

एवं ब्रुवति गोविन्दे प्रणम्य स पुनर्द्विजः।

अवदत्पुनरप्येवं भक्तवश्यं हरिं तदा ।। (१७)

मृगशृङ्गः –

कुत्सस्य पुत्रः कौत्सोऽहं कथं मे मृगशृङ्गता ।

एतदाचक्ष्व देवेश त्वद्भक्तस्य कृपानिधे ।। (१८)

भगवान् –

कल्याणसरसस्तीरे त्वय्यत्र तपसि स्थिते ।

मृगाः पिबन्तः पानीयं प्रतिवासरमत्र वै ।। (१९)

अकण्डूयन्त शृङ्गेण शरीरं तव निर्भयाः ।

तथा त्वां मृगशृङ्गाख्यं वदन्ति परमर्षयः ।। (२०)

अद्य प्रभृति लोकोऽयं मृगशृङ्गेति वक्ष्यति

वसिष्ठः –

इति व्याहृत्य सर्वेशः सर्वेषां सर्वदो नृणाम् ।। (२१)

नारायणगिरौ तस्मिन् हरिरद्यापि दृश्यते।

अथ स मृगविषाणस्तत्र सम्पूज्य देवं

निरगमदथ तस्मात्तन्निदेशेन शैलात् ।

जगदुपकृतिहेतौ गार्हपत्ये धृतात्मा

कमलनयनमाद्यं भावयन्नन्तरङ्गे ।। (२२)

मौञ्जीकृष्णमृगचर्मदण्डधृक्

पाणिपल्लवलसत्कमण्डलुः ।

जन्मभूमिमगमज्जितेन्द्रियो

भोजराजपुटभेदनं निजम् ।। (२३)

मृगशृङ्ग मुनिर्यावदायाति निजमन्दिरम् ।। (२४)

तत्पर्वमेव तन्नाम प्रथितं भुवि केवलम् ।

प्रणामं विदधे सम्यग्जनन्यै भुवि दण्डवत् ।। (२५)

पित्रे च विधिवन्नत्वा स्वमुदन्तं न्यवेदयत् ।

गाढमालिङ्गितो मूर्ध्नि समाघ्रातो मुहुर्मुहुः ।। (२६)

आनन्दाश्रुपरीताभ्यां पितृभ्यामभिनन्दितः ।

गुरुं तमभिवाद्याथ पुनस्स्वाध्यायतत्परः ।। (२७)

पितुर्मातुर्गुरोर्नित्यं शुश्रूषणपरायणः ।

अधीताखिलवेदोऽयं गुरुणानुमतः तदा ।। (२८)

व्रतस्नानं तथोत्सर्गं समाप्य विधिपूर्वकम् ।

अवोचत् पितरं कुत्सं मृगशृङ्गो महामनाः ।। (२९)

मृगशृङ्गः –

सुतस्य सम्भवे क्लेशं सहेते पितरौ भृशम् ।

शक्ता वर्षशतेनापि मोकर्तुं तस्य निष्कृतिम् ।। (३०)

अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा ।

त्रिषु तेषु सुतुष्टेषु ततस्सर्वमवाप्यते ।। (३१)

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।

तान्व्यतिक्रम्य यत्कुर्यात्तन्न सिद्ध्येत्कदाचन ।। (३२)

त्रीनेतान् सुसमाराध्य त्रीन् लोकान् विजयेत्सुधीः ।

एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम् ।। (३३)

यदेतेषां हि सन्तोषः उपधर्मोऽन्य उच्यते ।

अधीत्य वेदान् वेदौ वा वेदं वा क्रमतः पितुः ।। (३४)

अतोस्खलब्रह्मचर्यो गृहस्थाश्रममाविशेत् ।

गृहाश्रमात्परो नास्ति यदि पत्नी वशंवदा ।। (३५)

आनुकूल्यं हि दम्पत्योः त्रिवर्गोदयहेतवे ।

अनुकूलं कळत्रञ्चेत् त्रिदिवेन समं भवेत् ।। (३६)

प्रतिकूलं कळत्रं चेत् नरकेण हि किं ततः ।

गृहाश्रमस्सुखार्थाय भार्यामूलं हि तत्सुखम् ।। (३७)

स्वभार्यायां विनीतायां त्रिवर्गोऽपि भवेद्ध्रुवम् ।

जलूकयोपमीयन्ते प्रमदा मन्दबुद्धिभिः ।। (३८)

मृगीदृशां जलूकानां विचारे महदन्तरम् ।

जलूकाः केवलं रक्तं गृह्णन्ति पुनरङ्गनाः ।। (३९)

गृह्णन्ति सर्वमप्युग्राश्चित्तं वित्तं बलं सुखम् ।

दक्षा प्रजावती साध्वी पटुवाक्या प्रियंवदा।। (४०)

गुणैरमीभिस्संयुक्ता सा स्त्री श्रीरूपधारिणी ।

उपयेमे ततो भार्यां सवर्णां साधुलक्षणाम् ।। (४१)

जनकस्यासगोत्रा या मातुरप्यसपिण्डिका ।

दारकर्मणि योग्या सा द्विजानां धर्मवृत्तये ।। (४२)

स्त्रीसम्बन्धेप्यपस्मारक्षयश्वित्रिकुलं त्यजेत् ।

अभिशस्तसमायुक्तां तथा कन्यां प्रसूं त्यजेत् ।। (४३)

रोगहीनां भ्रातृमतीं सुमुखीं चलधीयसीम् ।

उद्वहेत हिजो भार्यां सोमास्यां मृदुभाषिणीम् ।। (४४)

न पर्वतर्क्षवृक्षाभ्यां न नदीसर्पनामिकाम् ।

न परप्रेष्यनाम्नीञ्च प्रेतभूताह्वयाञ्च न ।। (४५)

न चातिरिक्तहीनाङ्गीं नातिदीर्घां न वा कृशाम् ।

नालोमिकां नातिरोम्णीं न स्निग्धीं स्थूलमूर्धजाम् ।। (४६)

मोहात्समुपयमेत्कुलहीनां च कन्यकाम् ।

हीनोपयमनाद्यातिसन्तानस्य विहीनताम् ।। (४७)

लक्षणानि परीक्ष्यैव ततः कन्यां समुद्वहेत् ।

सुलक्षणां सदाचारां पत्युरायुर्विवृद्धये ।। (४८)

इति प्राह मनुःपूर्वं अगस्त्योपि तथाब्रवीत् ।

अन्ये च मुनयस्सर्वेप्येवमाहुर्विपश्चितः ।। (४९)

ईदृशी कुत्र भार्या सा लभ्यते जनकाधुना ।

वसिष्ठः –

मृगशृङ्गस्य तद्वाक्यं मधुरं वेदसम्मितम् ।। (५०)

श्रुत्वा कुत्सः प्रहृष्टात्मा पुनः पुत्रमभाषत ।

कुत्सः –

मा विचारं कुरुष्वात्र मृगशृङ्ग महामते ।। (५१)

ईदृशाचारयुक्तस्य तवाप्राप्यं न विद्यते ।

अनाचारवतां नृणाम् आलस्योपहतात्मनाम् ।। (५२)

अमाघस्नायिनां नृणां तादृशा दुर्लभास्स्त्रियः ।

अकृतातिथिपूजानाम् अनैकादश्युपोषिणाम् ।। (५३)

अमहीदेवभक्तानां तादृशा दुर्लभास्स्त्रियः ।

अमातृपितृभक्तानाम् अगुरुप्रीतिकारिणाम् ।। (५४)

अगोशुश्रूषकाणां च तादृशा दुर्लभास्स्त्रियः।

अदैवपितृकार्याणाम् अदत्त्वा भुञ्जतामपि ।। (५५)

अदानधर्मशीलानाम् अहुत्वा चान्नमश्नताम् ।

अगोपीचन्दनाङ्कानां अमौळितुलसीभृताम् ।। (५६)

गङ्गादिस्नानहीनानाम् अमाघव्रतचारिणाम् ।

अमाघमहिमज्ञानां तादृशाः दुर्लभास्स्त्रियः ।। (५७)

अकावेरीजलस्नानपूतानां ज्ञानमानिनाम् ।

वृथाहङ्कारिणां नृणां दुर्लभास्तादृशास्त्रियः ।। (५८)

ददाति विद्याममलां च कीर्तिं-

आरोग्यमायुर्धनमक्षयं च ।

समस्तपापक्षयमिन्द्रलोकं

किं किं न दद्यात्सुत माघमासः ।। (५९)

सौभाग्यमाचारमपत्यभोगं

सत्संगतिं सत्यमुदारभावम् ।

ख्यातिञ्च शौर्यञ्च बलं ददाति

किं किं न दद्यात्सुत माघमासः ।। (६०)

पुष्टिं पशूनुत्तमवाग्विभूतिं

ददाति विष्णावचलां च भक्तिम् ।

कळत्रभाग्यं कमनीयरूपं

किं किं न दद्यात्सुत माघमासः ।। (६१)

माघस्नानेन सुप्रीतो माधवस्ते मनोरथम् ।

पूरयिष्यति पुण्यात्मन् पुण्डरीकायतेक्षणः ।। (६२)

वसिष्ठः –

इति पितृवचनं निशम्य सत्यं

मुदितमना मृगशृङ्गनामधेयः ।

पुनरपि पितरं प्रणम्य मूर्ध्ना

हृदि हरिमेव दिवानिषं सन्दध्यौ ।। (६३)

इति श्रीपद्मपुराणे माघमाहात्म्ये यादवाचलप्रसङ्गो नाम पञ्चमोऽध्यायः

 

इत्थं श्रीपद्मपुराणान्तर्गतः श्रीमद्यादवगिरिमाहात्म्यपरपुराणभागः समाप्तिमगमत्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.