यादवाद्रिदर्शनम् Part 6

श्रीरस्तु

श्रीमते नारायणाय नमः

श्रीमते रामानुजाय नमः

श्रीसात्त्वतसंहितान्तर्गतश्रीमद्यादवगिरिमाहात्म्यम्

* * *

अतः परं प्रवक्ष्यामि भूलोकस्य च विस्तरम् ।

योजनानामियं पृथ्वी पञ्चाशत्कोटिसंमिता ।। (१)

विस्तीर्णा सर्वतो दिक्षु तथा वै कोटियोजना ।

द्वीपानि सप्त सर्वत्र तावन्तस्तोयराशयः ।। (२)

अङ्गुळीयकवत्सर्वे भूमेरुपरि वेष्टिताः ।

भूभागो मध्यतो जंबूद्वीपमानं कथञ्चन ।। (३)

लक्षयोजनविस्तारं सर्वतस्तदनन्तरम् ।

विस्तारो वारिधेस्तावान् यावद्वीपमनन्तरम् ।। (४)

उत्तरोत्तरमेकैकं द्विगुणायामविस्तरम् ।

द्विधा द्वीपसमुद्राभ्यां विभक्ता सा निगद्यते ।। (५)

भागे च मध्यमे मेरुछ्रायो लक्षसंमितः ।

कर्णिकेन च भूपद्ममध्ये सम्यग्व्यवस्थितः ।। (६)

शृङ्गैः शतसहस्रेण शतयोजनसंमितैः ।

तत्संख्यापरिणाहेश्च तस्य पार्श्वे महीधराः ।। (७)

विस्तारो मूर्ध्नि शैलस्य मेरोः भागोऽथ मध्यमे ।

चतुर्विंशतिभिश्चैव सहस्रैः निर्मिता पुरी ।। (८)

योजनैः संमितायामा कणिकेवाचलाम्बुजे ।

विदिक्षु दिक्षु चाष्टासु परितो ब्रह्मणः पुरी ।। (९)

इन्द्रादिलोकपालानां पुरं पूर्वादिषु स्थितम् ।

विस्तारायाममानेन शतयोजनसंमिताः ।। (१०)

भगवन्मूर्तिभेदानां पुरस्सन्ति पुरस्कृताः ।

शैलानामन्तरं द्रोण्याः सेव्यते सिद्धचारणैः ।। (११)

अन्यैः कर्मण्यकृत्याभिः दैत्यदानवकिन्नरैः ।

भूमौ ह्येते कृताः स्वर्गाः दुर्लभाः पापकर्मभिः ।। (१२)

ज्ञानमूर्तिर्हयग्रीवो भद्राश्वे वसति स्वयम् ।

सदा कृतयुगं कालो वर्तते चतुरानन ।। (१३)

धर्मश्चतुष्पात्सकलं ध्यानमेवार्चनं हरेः ।

मेरोर्दक्षिणदिग्भागे हिमवान्नाम शैलराट् ।। (१४)

योजनानां सहस्राणि विस्तारो नैव कथ्यते ।

स्वर्गापवर्गफलदं कर्मकार्यं नृणामिह ।। (१५)

पर्वताः स्रोतसस्सन्ति हिमाद्रेर्दशदक्षिणे ।

सिंहो महेन्द्रो विन्ध्यश्च मलयश्श्रीगिरिस्तथा ।। (१६)

माल्यवान् चित्रकूटश्च किष्किन्धो नाम पर्वतः ।

ततश्श्रीवेङ्कटाद्रिश्च नारायणगिरिस्तथा ।। (१७)

पर्वता सरितश्चैव तत्र तत्र पुराणि च ।

ग्रामाश्च सन्ति बहवः स्वधर्मनिरताः सदा ।। (१८)

ब्राह्मणा भूमिपालाश्च प्रजापालनतत्पराः ।

स्वधर्मनिरताश्चैव चातुर्वर्ण्यमवस्थितम् ।। (१९)

चतुराश्रममप्येवं मयोक्तं चतुरानन ।

तत्फलं क्रियमाणस्य कर्मणो नातलादिषु ।। (२०)

प्रासादभूमयो रम्याः काननानि च निम्नगाः ।

नागकन्याश्च शतशः सन्ति सर्वाङ्गशोभनाः ।। (२१)

रत्नानां दीप्तिजालेन ध्वान्ते ध्वस्ते दिवानिशम् ।

नार्को न चन्द्रमास्तत्र जनैराकाङ्क्षितः क्वचित् ।। (२२)

या प्रीतिस्सर्वदा तत्र तेषां मुक्तात्मनामपि ।

यद्भोक्तुमिष्यते वस्तु दृश्यते तदुपस्थितम् ।। (२३)

न दृश्यते क्वचिद्ध्यात्वा वस्तु तद्भोगतत्परैः ।

स्वर्गादष्टगुणं भोगम् अतलादिषु सप्तसु ।। (२४)

भुञ्जते भोगनिरता रक्षो दैतेयदानवाः ।

सर्पैः पारिषदैस्सार्धं पुरे महति शोभिते ।। (२५)

तामसीं तनुमास्थाय विष्णोरेवमवस्थितः।

सप्तानामतलादीनां शेषाख्यो बलवत्तरः ।। (२६)

अनन्त इति च प्राज्ञैः ख्यातो लोके महर्षिभिः ।

तत्र तावत्प्रवक्ष्यामि मुक्तिक्षेत्राणि पद्मज ।। (२७)

जम्बूद्वीपाख्यभूभागे मेरोर्दक्षिणतो दिशि ।

मुक्तिक्षेत्राणि भूमौ तु तत्र तत्र वसन्ति च ।। (२८)

मूर्तिभेदैरपर्यन्तैः परमः पुरुषस्स्थितः ।

कुमुदादिगणश्चात्र चक्रादीन्यायुधानि च ।। (२९)

देव्यौ मही च लक्ष्मीश्च विष्वक्सेनः पतत्रिराट् ।

स्थानानि मूर्तिभेदानां विष्णोः परिजनस्य च ।। (३०)

सन्ति भूम्यां सुरम्याणि तत्र तत्र चतुर्मुख ।

ब्रह्मा –

नष्टमज्ञानतिमिरं ज्ञानं च दर्शितं महत् ।। (३१)

सर्वे च संशया नष्टाः प्रसादाद्भगवंस्तव ।

भगवान् –

स्वयं व्यक्तं तु मद्धाम चतुस्थानेषु संमतम् ।। (३२)

श्रीरङ्गं वेङ्कटाद्रिश्च हस्तिशैलस्त्वनन्तरम् ।

ततो नारायणाद्रिश्च मम धाम चतुर्विधम् ।। (३३)

अनादिर्वासुदेवश्च प्रासादे हेमनिर्मिते ।

तैलकुण्डे सेव्यमाने सरोभिर्विविधैस्तथा ।। (३४)

विभवाख्यो वासुदेवस्तदनन्तरमीरितः ।

आत्मानं हेतुना चक्रे पुनः केनापि हेतुना ।। (३५)

अनादिर्वासुदेवाख्यो भूमण्डलनिवासिनः ।

कृपया रक्षितुं श्रीमान् क्षीरसागरमागतः (३६)

मध्ये क्षीरार्णवे चैव गोपुरे मणिमण्डपे ।

आस्तेऽनन्तासने देवः श्रीभूमिभ्यां सह प्रभुः (३७)

ततश्श्रीरङ्गमासाद्य कावेर्यां पुलिने शुभे ।

शेषभोगासने दिव्ये श्रीमहीभ्यां सह स्थितः (३८)

रक्षितुं रङ्गवासस्थान् कृपया समुपागतः ।

शैले च वेङ्कटाख्ये च पीताम्बरधरो हरिः (३९)

सर्वलोकहितार्थाय सन्निधत्ते परः पुमान् ।

हस्तिशैले ततो ब्रह्मन् चक्राद्यायुधलाञ्छितः । (४०)

ऋषिभिः दैवतैस्सार्धं सेव्यमानो मुदान्वितः ।

नारायणाख्य-शैले च विश्वात्मा विश्वकृद्धरिः । ४१

स्मृतो नारायणश्चेति शङ्खचक्रगदाधरः ।

आस्ते श्रीभूमिसहितो वैनतेयेन सेवितः । ४२

भूमण्डलानि सर्वाणि व्याप्य नारायणः स्थितः ।

अन्तश्च तेषां भगवान् सर्वव्यापी परः पुमान् । ४३

बहिश्च साक्षिवत्सर्वम् ईक्षमाणोऽवतिष्ठते ।

आदौ कृतयुगे प्राप्ते ब्रह्मणा पूज्यते सदा । ४४

नारायणेति शैलस्य नामधेयमुदाहृतम् ।

त्रेतायां सनकाद्यैश्च पूज्यते च परः पुमान् । ४५

वेदाद्रिरिति विख्यातः सेव्यते योगिभिस्सदा ।

द्वापरे तु युगे प्राप्ते रामकृष्णादिनार्चितः । ४६

यादवाद्रिरिति ख्यातः सर्वलोकेषु कीर्तितः ।

कलौ युगे तु संप्राप्ते यतिना पूजितस्ततः । ४७

यतिशैलमिति प्रोक्तं नामधेयान्तरं स्मृतम् ।

एवं युगे युगे ब्रह्मन् सम्भवानि पुनः पुनः । ४८

नारायणगिरिश्चैवमनादिर्न विनश्यति ।

भूवैकुण्ठमिति प्रोक्तं ममावासं परं पदम् । ४९

नारायणगिरेः मूर्ध्नि सेव्यते भूसुरोत्तमैः ।

नारायणोऽथ भगवान् गोपुरादिविराजिते । ५०

शेषभोगासने दिव्ये श्रीमहीभ्यां सह स्थितः ।

चण्डाद्यैर्द्वारपालैश्च भूतेशैः कुमुदादिभिः ।  ५१

विष्वक्सेनगरुत्मद्यां सेव्यमानो मुदान्वितः ।

श्रीवत्सवक्षा नित्यश्श्रीः अजरश्शाश्वतस्स्थिरः । ५२

अनिरुद्धश्च मद्वंश्यैः इन्द्राद्यैरेव पालयन् ।

श्रीरङ्गे हरिशैले च गिरौ नारायणे तथा । ५३

पञ्चरात्रोक्तमार्गेण भगद्वंशजैर्द्विजैः ।

आराधयति शास्त्रोक्तविधिना देशिकोत्तमैः ।

शान्तैरलोलुपैः ब्रह्मन् मां हि प्रीतिकरं शुभम् ।।  ५४

इति श्रीपाञ्चरात्रे सात्त्वतसंहितायां भुवनकोशे भूमौ स्वयंव्यक्तस्थलनिर्णयः पटलः

******

 

श्रीः

श्रीमते रामानुजाय नमः

श्री पाञ्चरात्रे ईश्वरसंहितोक्ते २० अध्याये

ज्ञानमण्डपवैभवः

श्री यादवाचल माहात्म्यम्

मुनयः-

भगवन्मुनिशार्दूल सर्वज्ञ वदतां वर ।

श्रीरङ्गं वेङ्कटाद्रिश्च हस्तिशैलस्त्वनन्तरम् ।। (१)

ततो नारायणाद्रिश्च मम धाम चतुष्टयम् ।

एवमुक्तं भगवता साक्षान्नारायणेन हि ।। (२)

अस्मिन् क्षेत्रचतुष्केषु संस्थितं पुरुषोत्तमम् ।

महाभक्ति-समायुक्ताः सेवन्ते ये नरोत्तमाः ।। (३)

सर्वक्षेत्रस्थिता देवास्सेवितास्तैर्न संशयः ।

नारायणाद्रि-माहात्म्यं श्रोतुमिच्छामहे वयम् ।। (४)

इह नारायणस्यैव ध्यानमाराधनादिकम् ।

कथितं हि त्वया पूर्वं न तु नारायणो हरिः ।। (५)

कथं प्राप्तो गिरिवरं महत्ता तस्य कीदृशी ।

तत्सर्वं विस्तरेणैव वदस्व वदतां वर ।। (६)

नारदः –

साधु पृष्टं महाभागाः भवद्भिर्मुनिपुङ्गवाः ।

नारायणाचलस्थस्य हरेर्माहात्म्यमुत्तमम् ।। (७)

सङ्क्षेपेण प्रवक्ष्यामि श्रृणुध्वमवधानतः ।

आदौ नारायणः श्रीमान् स्वस्यनाभीसरोरुहात् ।। (८)

चतुर्मुखं समुत्पाद्य सर्वसंस्कार-संस्कृतम् ।

वेदशास्त्रार्थ-तत्त्वज्ञं कृत्त्वा तं पुरुषोत्तमः ।। (९)

सृष्टौ नियोज्य ब्रह्माणं तत्सत्त्वन्तर्हितोऽभवत् ।

इतिकर्तव्यतामुग्धो बभूवोद्विग्नमानसः ।। (१०)

तद्दासौ तप आतिष्ठत् द्रष्टुकामो जगत्पतिम् ।

बहुकालेष्वतीतेषु तप्यमाने पितामहे ।। (११)

आविरास जगन्नाथो ब्रह्मणः पुरतो द्विजाः ।

तं दृष्ट्वा कमलाकान्तं परमाश्चर्यसंयुतः ।। (१२)

तुष्टाव विविधैः स्तोत्रैः श्रुतिसिद्धेश्चतुर्मुखः ।

तेन स्तुतोजगद्धाता करुणापूर्णमानसः ।। (२३)

ब्रह्माणं समुवाचेदं मेघगम्भीरया गिरा ।

त्वया वत्स कुतस्त्वेवं तपस्तप्तं सुदुस्तरम् ।। (२४)

तुष्टोऽहं तपसा तेऽद्य किं तवाभीप्सितं वद ।

ब्रह्मा –

नान्यदस्ति फलं देव भवतो दर्शनादृते ।। (२५)

त्वया नियोजितोऽहं हि जगत्सृष्टौ पुरा विभो ।

स्रष्टुं जगदिदं सर्वं का शक्तिर्मम माधव ।। (२६)

अत्रोपायं समाचक्ष्व करुणामृतवारिधे ।

इत्युक्तो ब्रह्मणा देवो मन्त्रमष्टाक्षरं परम् ।। (२७)

तस्योपदिश्य भगवान् तदर्थांश्च विशेषतः ।

अष्टाक्षरमिमं मन्त्रं सन्ततं हृदि चिन्तयन् ।। (२८)

मन्त्रस्यास्यप्रभावेण जगत्स्रष्टुं त्वमर्हसि ।

सर्गकर्मणि संवृत्ते एतन्मन्त्रप्रभावतः ।। (२९)

आविर्भविष्यति पुरः साक्षान्नारायणो विभुः ।

तमभ्यर्चय देवेशं मन्त्रेणानेन पद्मज ।। (३०)

ततस्त्वदधिकारान्ते मत्पदं प्राप्यसि ध्रुवम् ।

इत्युक्त्वान्तर्दधे देवः ततस्तुष्टश्चतुर्मुखः ।। (३१)

जपमानो मूलमन्त्रं चेतनाचेतनात्मकम् ।

सृष्ट्वा जगदिदं सर्वं विरञ्चिर्मुनिपुङ्गवाः ।। (३२)

नारायणं द्रष्टुकामस्तपस्तेपे सुदुस्तरम् ।

आविरासीत्ततो दिव्यं विमानं शुभलक्षणम् ।। (३३)

श्रीवैकुण्ठाच्चतुर्वक्त्र तपःफलमिवाद्भुतम् ।

अनेककोटिमार्ताण्ड विलसत्तेजसावृतम् ।। (३४)

अनन्तविहगेशेन विष्वक्सेन पुरोगमम् ।

श्रिया सुदर्शनेनापि पार्श्वयोः समनुद्रुतम् ।। (३५)

कुमुदाद्यैः परिवृतं सर्वावयव-शोभितम् ।

वृत्ताकारं शुभकरं सर्वालङ्कारशोभितम् ।। (३६)

तं दृष्ट्वा सह स्थिथाय सन्तुष्टः कमलासनः ।

पुलकाञ्चितसर्वाङ्गः सन्तोषाद्भ्रान्तलोचनः ।। (३७)

प्रणम्यः प्राञ्जलिः स्थित्वा विमानमवलोकयत् ।

पीठाद्येषु शिखान्तेषु विमानाऽवयवेषु च ।। (३८)

भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् ।

अध्वनां भुवनाध्वादिषट्कम वर्णाध्वपश्चिमम् ।। (३९)

धरादिपुरुषान्तं च तत्त्वबृन्दं मुनीश्वराः ।

सत्तारूपमवस्थाय संस्थितं सन्ददर्श ह ।। (४०)

ततस्तु देवताबृन्दं क्रमेण समलोकयत् ।

घटाधारशिलाधस्तात् अनन्तममितद्युतिम् ।। (४१)

चक्रं तदूर्ध्वे सामर्थ्यशक्तिं चापि शिलान्तरे ।

मन्त्रनादं मध्यकुम्भे प्रागादिकलशाष्टके ।। (४२)

वासुदेवादिकांश्चैव प्रभवाप्यययोगतः ।

संस्थितान् तत्पिधानेषु मध्यादीश-दिगान्तिमम् ।। (४३)

ज्ञानभासादिकानां च शक्तीनां नवकं क्रमात् ।

धर्मादीनामष्टकं च तथापादशिलाष्टके ।। (४४)

अकरादिक्षकारान्तं वर्णचक्रं तदन्तरे ।

सर्वाधारमयं चक्रं शाखामूलं समाश्रितम् ।। (४५)

ज्ञानक्रियात्मके तत्त्वे शाखयोः परमेश्वरम् ।

आद्यं ह्युदुम्बरस्योर्ध्वे तत्पृष्ठे धर्ममेव च ।। (४६)

कवाटयोस्तुकालाग्निं वरुणं च मुनीश्वराः ।

शङ्खपद्मनिधी चैव तदग्रद्वार-पार्श्वयोः ।। (४७)

ततो जङ्घासमूहे तु तथैवान्तरभूमिषु ।

कालादिवसुधान्तांश्च भावोपकरणामरान् ।। (४८)

जङ्घाग्रे केशवादीनां द्विषट्कं प्रस्तरस्थले ।

चक्राद्यायुधसङ्घं च सत्तारूपेण संस्थितम् ।। (४९)

नासाचतुष्कस्थानेषु वराहादिचतुष्टयम् ।

सशक्तिकं पत्राद्यैः भूषितेवेदिकातले ।। (५०)

सुदर्शनं शिखाकुम्भे वासुदेवं परात्परम् ।

तदग्रदेशे हेतीशं सूर्यकोटिसमप्रभम् ।। (५१)

सर्वलोकमयं विप्राः सकलाध्वमयं तथा ।

सर्वतत्त्वमयं चैव सर्वदेवमयं तथा ।। (५२)

आनन्दमयसञ्ज्ञं तद्विमानं कमलासनः ।

एवं क्रमेणाऽवलोक्य प्रणिपत्य पुनः पुनः ।। (५३)

तथा प्रदक्षिणीकृत्य विष्वक्सेनाभ्यनुज्ञया ।

विमानान्तः संप्रविश्य जपन्नष्टाक्षरं मनुम् ।। (५४)

अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ।

सरसीरुहमास्थाय संस्थितं पुरुषोत्तमम् ।। (५५)

प्रावृड् जलद-सन्दोह-विलसद्दिव्यविग्रहम् ।

सर्वदेवमयं देवं सर्वेषां तेजसान्निधिम् ।। (५६)

सर्वलक्षणसम्पूर्णं सार्वज्ञादिगुणैर्युतम् ।

वपुषासुन्दरेणैव दिव्येनाविष्कृतेन च ।। (५७)

मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ।

प्रयत्नेन विनाऽज्ञाननाशकृद् ध्यायिनां महत् ।। (५८)

घनकुञ्जितनीलाळि दळिताञ्जनसन्निभैः ।

कर्पूरदूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ।। (५९)

किरीटमकुटाक्रान्तैः शोभितं स्वशिरोरुहैः ।

बालचन्द्रप्रतीकाश-फालोद्यत्तिलकोज्वलम् ।। (६०)

सुभ्रुवं सुनसंशान्तं सविलासस्मिताधरम् ।

किञ्चिदारक्तगोक्षीर-शुद्धनीलाज्बलोचनम् ।। (६१)

शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारिणम् ।

विलसद्गण्डफलकं श्रवणोज्वल-कुण्डलम् ।। (६२)

मुखसौन्दर्य-निष्यन्द-चुबुकस्थल-शोभितम् ।

विकळङ्क-शरच्चन्द्र-विलसन्मुखमण्डलम् ।। (६३)

कंबुग्रीवं पीवरांसं दीर्घबाहुं महोरसम् ।

चतुर्भुजमुदाराङ्गं विलसत्पाणिपङ्कजम् ।। (६४)

पीतकौशेयवसनं निम्ननाभिं तनूदरम् ।

चारूरुयुगळं चारुजङ्घाद्वितयमुज्वलैः ।। (६५)

मणिनूपुरभूषाद्यैः विलसत्पादपङ्कजम् ।

दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ।। (६६)

दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कारमण्डितम् ।

अनेकरत्नखचित-किरीटमकुटोज्वलम् ।। (६७)

कौस्तुभेनोरसिस्थेन श्रीवत्सेनोऽप्यलङ्कृतम् ।

रक्तकाञ्चनसन्मुक्तायुक्तया वनमालया ।। (६८)

सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ।

मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् ।। (६९)

श्रोणीतटनिविष्टेन वामहस्तेन लीलया ।

घ्रियमाणं गदां गुर्वीं निषण्णां धरणीतले ।। (७०)

पश्चाद्दक्षिणहस्तेन चक्रं कालानलद्युति ।

प्रणवध्वनिगर्भं तु हिमाद्रिशतशोऽधिकम् ।। (७१)

शङ्खवामकरेणापि दधानमतुलप्रभम् ।

स्वदेहतेजस्संभूत-ज्वालामण्डल-मध्यगम् ।। (७२)

करुणापूर्णहृदयं जगदुद्धारणोद्यतम् ।

अभिन्नपूर्णषाड्गुण्य-विभवेनोपबृंहितम् ।। (७३)

योगिध्येयमजं नित्यं जगजन्मादिकारणम् ।

साक्षाल्लक्ष्मीपतिं देवं नारायणमनामयम् ।। (७४)

दृष्टा प्रहृष्टहृदयः प्रणिपत्य मुहुर्मुहुः ।

तुष्टाव कमलाकान्तं स्तोत्रैर्नानाविधैर्विधिः ।। (७५)

ततः तत्स्तोत्रसन्तुष्टो नारायण उदारधीः ।

पितामहमुवाचेदं मेघगम्भीरया गिरा ।। (७६)

सन्तुष्टस्तपसा तेऽहमष्टाक्षरपरायण ।

समभ्यर्चय मामत्र युगानामयुतं विधे ।। (७७)

ततो भुवं गमिष्यामि केनचित्कारणेन तु ।

इत्युक्तः चतुर्वक्त्रो हर्षेण महतान्वितः ।। (७८)

विमानं तत्समादाय स्थापयित्वा निजे गृहे ।

सात्त्वतोक्तविधानेन मनुनाऽष्टाक्षरेण तु ।। (७९)

पूजयामास विधिवद्भोगैः नानाविधैर्विभुम् ।

एवं बहुषु कालेषु व्यतीतेषु मुनीश्वराः ।। (८०)

सनत्कुमारो योगीन्द्रः कदाचित् क्षीरसागरात् ।

सत्यलोकं समासाद्य तव नारायणं प्रभुम् ।। (८१)

दृष्ट्वा श्रिया समोपेतं सर्वचित्तापहारिणम् ।

प्रणम्य प्राञ्जलिः तुष्टन्नुवाचेदं चतुर्मुखम् ।। (८२)

भवान् गुरुः पिता चापि मम वात्सल्यवारिधे ।

त्वत्तोऽन्यो नास्ति मे लोके गतिः सर्वार्थदायक ।। (८३)

इयन्तं कालमीशोऽयं श्रीमन्नारायणो विभुः ।

भवताराधितः सम्यग् भोगैर्नानाविधैरपि ।। (८४)

अद्याऽहं यष्टुमिच्छामि भवधाराधितं विभुम् ।

नारायणं जगन्नाथं दातुमर्हसि मे पितः ।। (८५)

इति संप्रार्थितो ब्रह्मा पुत्रवात्सल्यवानपि ।

विप्रयोगभिया विष्णोः चिन्तापरवशोऽभवत् ।। (८६)

तदा नारायणः श्रीमान् चिन्ताव्याकुलमानसम् ।

दृष्ट्वाऽब्जसम्भवं प्रीत्या वाक्यमेतदुवाच ह ।। (८७)

चिन्ता जहि महाबुद्धे विश्लेषान्मम पद्मज ।

अर्चान्तरमिदं मेऽपि ददामि तव संप्रति ।। (८८)

मामादाय मुनीन्द्रोऽयं संप्राप्य धरणीतलम् ।

संस्थाप्य पूजयेन्नित्यं पद्मकूटाभिधे गिरौ ।। (८९)

यत्र मां द्रष्टुमनिशं तपस्यन्ति मुनीश्वराः ।

इत्युक्त्वा भगवान् देवो रूपं स्वं हृदयोद्भवम् ।। (९०)

श्रिया पुष्ट्या च सहितं प्रायच्छद्ब्रह्मणे तदा ।

पितामहस्तदादाय रूपं श्रीपुष्टिसंयुतम् ।। (९१)

अभ्यर्चयद्विशेषेण भोगैर्विस्मितमानसः ।

ततः सनत्कुमारं तमाहूय कमलोद्भव ।। (९२)

सन्तोषोत्फुल्लनयनः प्रोवाचेत्थं मुनीश्वराः ।

सनत्कुमार हे वत्स! सुपुत्रोऽसि भवान्मम ।। (९३)

साक्षान्नारायणो देवो यतः सानुग्रहन् त्वयि ।

इत्युक्त्वाऽथ मुनीन्द्राय दिव्यमष्टाक्षरं मनुम् ।। (९४)

उपदिश्य तदर्थांश्च तथा सात्त्वतसञ्ज्ञकम् ।

महोपनिषदं तन्त्रं ग्राहयामास योगिनम् ।। (९५)

यो मूलवेदो विख्यातः तादृक्तस्मात्परिस्रुतम् ।

सिद्धिमोक्षप्रदं विप्राः सर्वशास्त्रार्थगर्भितम् ।। (९६)

यत्र शान्तातरं व्यूहं शान्तोदितमनन्तरम् ।

सुषुप्तिसञ्ज्ञं स्वप्नाख्यं जाग्रद्व्यूंह यथोदितम् ।। (९७)

मूत्र्यन्तरं केशवाद्यं प्रादुर्भावान्तरं तथा ।

हृत्पद्म-पद्मपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः ।। (९८)

लाञ्छनैः शङ्खचक्राद्यैः गरुडप्रमुखैरपि ।

भूतसिद्धादिभिः शास्त्रपर्यन्तैः पूजनं हितम् ।। (९९)

विश्वत्रातृ नृसिंहस्य दीक्षापूर्वं तथा परम् ।

विभवव्यूहसूक्ष्माख्यम् अधिकारं यथाक्रमम् ।। (१००)

समयी पुत्रकादीनां चतुर्णामभिषेचनम् ।

तथैव समयाचारं मूर्तीनां स्थापनक्रमः ।। (१०१)

मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ।

यत्र प्रोक्तं भगवता लोकोज्जीवनहेतुना ।। (१०२)

तदर्थांश्चोपदिश्याऽथ तत्प्राप्तिं च व्यवर्णयत् ।

इदं हि सात्त्वतं तन्त्रं वासुदेवाज्जगत्प्रभोः ।। (१०३)

सङ्कर्षणेन संप्राप्तं तस्मात्सङ्कर्षणात्मनः ।

प्रद्युम्नाख्येन संप्राप्तम् अनिरुद्धेन वै ततः ।। (१०४)

अनिरुद्धान्मया प्राप्तं मत्तो रुद्रादिभिस्तथा ।

सर्वेषु दिव्यशास्त्रेषु नास्त्यस्मादधिकं मुने! ।। (१०५)

यथा सर्वेषु मन्त्रेषु नास्ति चाष्टाक्षरात्परम् ।

एतदुक्त-विधानेन नारायणमनुं मुने ।। (१०६)

समभ्यर्चय लोकेशं भोगैः सांस्पर्शिकादिभिः ।

वैकुण्ठवर्धनं नाम क्षेत्रमस्ति महीतले ।। (१०७)

तत्रास्ति पद्मकूटाख्यः कश्चिद्गिरिवरो महान् ।

कावेर्या उत्तरे भागे मुने योजनमात्रतः ।। (१०८)

अप्राकृतं हि तत्स्थानं भूवैकुण्ठमिति श्रुतम् ।

पुरा भगवता ज्ञप्तः साक्षाच्छेषो हि शैलताम् ।। (१०९)

सम्प्राप्याऽगमनं विष्णोः प्रतीक्षन् वर्ततेऽधुना ।

विरजाप्यंशभागेन तद्गिरेरुत्तरे तटे ।। (११०)

प्रवहत्यमला नित्यं सर्वदोष-प्रणाशिनी ।

तथैवानेक-तीर्थानि क्षेत्राणि विविधानि च ।। (१११)

सन्ति तत्र गिरे श्रेष्ठे सेव्यानि विबुधोत्तमैः ।

कलौ युगेऽपि तत्रात्या न दूष्यन्ति कदाचन ।। (११२)

तस्य प्रळयकालेऽपि नाशो नास्ति गिरोर्मुने ।

ततस्तत्सदृशं स्थानं ब्रह्माण्डान्तर्न किञ्चन ।। (११३)

तस्मिन् गिरौ मुनिवरा बहवः संशितव्रताः ।

नारायणममुं द्रष्टुं तपस्यन्त्यमलाशयाः ।। (११४)

तेष्वप्यनुग्रहो जातो देवस्यास्य कृपानिधे ।

तस्माद्विमानमेतत्त्वं समदाय समाहितः ।। (११५)

तस्मिन् गिरिवरे स्थाप्य यज नारायण प्रभुम ।

फाल्गुण्या पौर्णमास्यां हि हस्तर्क्षे मुनिसत्तमाः ।। (११६)

तमानीय गिरिश्रेष्ठं तन्मूर्ध्नि मुनिसेविते ।

तीरे तत्तीर्थवरस्यैत-द्विमानममति प्रभम् ।। (११७)

संस्थापयामास तदा तत्रत्या मुनिपुङ्गवाः ।

दृष्ट्वा नारायणं देवं हर्षेण महतान्विताः ।। (११८)

अस्माकमिह कल्याणं कल्याणमिति चोचिरे ।

ततः कल्याणतीर्थं तत्प्रवदन्ति मनीषिणः ।। (११९)

ततःसनत्कुमारस्तु सात्त्वतोक्तविधानतः ।

समर्चयन् जगन्नाथ सन्तुष्टहृदयोऽभवत् ।। (१२०)

अतो नारायणस्तत्र गिरौ वसति सन्ततम् ।

नारायणाचल इति ततःप्रभृति कथ्यते ।। (१२१)

तत्र नारायणस्यैवमवतारः समीरितः ।

अर्चान्तरस्तु यत्प्रोक्तं नारायणहृद्भवम् ।। (१२२)

तच्चापि तं गिरि प्राप कुतचित्कारणात्पुरा ।

तत्तमिह वक्ष्यामि श्रृणुध्वं मुनिपुङ्गवाः ।। (१२३)

पुरा नारायणः श्रीमान् लोकरक्षणहेतुना ।

अवतीर्य रघोर्वंशे रामो रक्षः कुलान्तकः ।। (१२४)

पितृवाक्यापदेशेन दण्डकारण्य-वासिनाम् ।

मुनीनां रक्षणार्थाय तत्र तत्राश्रमे वसन् ।। (१२५)

लक्ष्मणेन च लावण्यपूर्णया सीतयान्वितः ।

नारायणगिरिं प्राप्य कदाचिन्मुनिसेवितम् ।। (१२६)

कृतातिथ्यो मुनिगणैः कौतूहलसमन्वितैः ।

अधित्यकायां तस्याद्रेः तुङ्गशृङ्गेऽतिमञ्जुळे ।। (१२७)

सीतावारिविहारार्थं सुमित्रा सूनुना क्षणात् ।

धनुष्कोट्या कृते खाते सद्यस्सञ्जातवारिणि ।। (१२८)

विहृत्य सीतया सार्धं निमज्यान्तर्जले जपन् ।

ऋचोऽघमर्षणीस्तत्र ददर्श परमाद्भुतम् ।। (१२९)

रूपं भगवतः पश्चादुन्मज्यालोच्य राघवः ।

पर्यटन् परितश्शैलं विस्मयाविष्टमानसः ।। (१३०)

पारे कल्याणतीर्थस्य पद्मपत्रायतेक्षणम् ।

पश्यन्नारायणं देवं प्रणम्य शिरसासकृत् ।। (१३१)

पूजयन् कतिचिन्मासानुवास तदनन्तरम् ।

उवाच भगवान् रामं परितुष्टोऽस्मि पूजया ।। (१३२)

दत्ताभयो मुनीनां त्वं जित्वा राक्षसपुङ्गवान् ।

सर्वैः परिजनैः सार्धं साकेतपुरमाविश ।। (१३३)

तत्रांशेनागमिष्यामि तदा मां यष्टुमर्हसि ।

इत्युक्तो रघुशार्दूल इन्दिरारमणाज्ञया ।। (१३४)

कृत्वा निष्कण्टकां पृथ्वीं साकेतनगरे वरे ।

अभिषिक्तः स्वभक्ताय राक्षसेन्द्राय धीमते ।। (१३५)

स्ववंशाराधितं देवं दत्वा रङ्गेश्वरं विभुम् ।

नीते रङ्गाधिपे तेन चिन्ताविष्टोऽभवत्तदा ।। (१३६)

तद्विदित्वा चतुर्वक्त्रः श्रीभूसहितं विभुम् ।

नारायणांशमादाय साकेतनगरी जवात् ।। (१३७)

समभ्येत्य च रामाय ददौ स्वाराधितं हरिम् ।

ततो रामः संप्रहृष्टः श्रीभूमिसहितं विभुम् ।। (१३८)

अर्चयामास विधिवच्चिरं निजगृहे द्विजाः ।

अतो रामप्रिय इति तस्य नामाभवद्विजाः ।। (१३९)

ततः कुशो रामपुत्रः स्वपित्राराधितं विभुम् ।

पूजयन् स्वसुतां काञ्चिद्यदुवंश्याय भूभृते ।। (१४०)

दत्वा तथा प्रार्थितः सन् प्रादात्तस्मै तमच्युतम् ।

लब्ध्वा कन्यां च तं देवं यदुशेखरसञ्ज्ञकः ।। (१४१)

मधुरा नगरीमेत्य तत्रैव निजमन्दिरे ।

संस्थाप्य कमलाकान्तं समभ्यर्चयदादरात् ।। (१४२)

ततस्तु तत्क्रमाल्लब्ध्वा यदुवंशसमुद्भवः ।

कृष्णः श्रियःपतिं देवं पूजयन् विनतासुतात् ।। (१४३)

प्राप्तं किरीटमतुलं कलशार्णवशायिनः ।

समर्प्य तस्मै देवाय विविधोत्सवमातनोत् ।। (१४४)

ततः कदाचिन्मुसली तीर्थयात्रानिमित्ततः ।

गत्वा नारायणगिरिं तत्र कल्याणनामके ।। (१४५)

तीर्थे तथाऽष्टतीर्थेषु स्नात्वा तच्छैलमूर्धनि ।

योगासनसमासीनं योगानन्दं जगत्प्रभुम् ।। (१४६)

सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् ।

सर्वलक्षणसंपूर्णं सार्वज्ञादिगुणैर्युतम् ।। (१४७)

निष्टप्तकनकाभं च संपूर्णाङ्गं महत्तनुम् ।

घोरशार्दूलवदनं चण्डमार्ताण्डलोचनम् ।। (१४८)

सौदामी निचयप्रख्यैः लोमिभिः परिपूरितम् ।

अरुणाम्भोजपत्राभ वज्राधिक करोरुहम् ।। (१४९)

चलत्पणीश्वरसटं चन्द्रकोटि तटिद्द्युतिम् ।

प्रळयांबुधिनिर्घोषमुगिरन्तं स्ववाचकम् ।। (१५०)

युगान्तहुतभुग्ज्वाला मण्डलान्तर्व्यवस्थितम् ।

जान्वासक्तभुजद्वन्द्वं योगपट्ट-विभूषितम् ।। (१५१)

रथाङ्ग शङ्खधर्तारं पश्चाद्बाहुद्वयेन च ।

मार्ताण्डकोटिसदृश किरीट-मकुटोज्वलम् ।। (१५२)

कौस्तुभेनोरसिस्थेन श्रीवत्सेनाऽप्यलङ्कृतम् ।

रत्नकाञ्चनसन्मुक्त-युक्तया वनमालया ।। (१५३)

सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ।

दिव्यगन्धानुलिप्ताङ्गं दिव्यांबरधरं तथा ।। (१५४)

दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कार-मण्डितम् ।

सुभीषणं सौम्यरूपं स्वाश्रिताभीष्ट-सिद्धिदम् ।। (१५५)

देवं नरहरिं दृष्ट्वा नत्वा तत्पादपङ्कजे ।

स्तोत्रैर्नानाविधैः स्तुत्वा सन्तुष्टहृदयो हली ।। (१५६)

तस्मिन् गिरिवरे विप्रास्तत्र तत्र च सञ्चरन् ।

आनन्दमय-मध्यस्थं सौन्दर्यामृत-वारिधिम् ।। (१५७)

दृष्ट्वा नारायणं देवं निमग्नो विस्मयां बुधौ ।

नत्वा तत्पादकमले तुष्टावेत्थं जगत्पतिम् ।। (१५८)

जितन्ते पुण्डरीकाक्ष जितन्ते भक्तवत्सल ।

जितन्ते कमलाकान्त जितन्ते पुरुषोत्तम ।। (१५९)

नारायण नमस्तेऽस्तु वासुदेव नमोऽस्तु ते ।

नमोऽस्तु विष्णवे तुभ्यं नमस्ते सर्वशेषिणे ।। (१६०)

नमस्ते पररूपाय नमस्ते व्यूहरूपिणे ।

नमो विभवरूपाय नमस्ते त्वन्तरात्मने ।। (१६१)

नमस्तेऽर्चावताराय नानाकाराय ते नमः ।

भवान् हि लोकरक्षार्थं लक्ष्म्या कारुण्यरूपया ।। (१६२)

सुदर्शनेन समायुक्तो विहरस्यत्र भूधरे ।

अद्य मे सफला दृष्टिः सौन्दर्यामृतवारिधिः ।। (१६३)

यद्भवान् सर्वलोकेशो मम दृष्टिपथं गतः ।

पुण्यक्षेत्रेषु सर्वेषु सर्वेष्वायतनेषु च ।। (१६४)

न पश्यामि जगन्नाथ भगवन्तं भवादृशम् ।

शरणं त्वां प्रपन्नोऽस्मि शरणागत वत्सल ।। (१६५)

कटाक्षैः करुणापूर्णैः समालोकय मां विभो ।

एवं नानाविधैः स्तोत्रैः स्तुतो नारायणो हरिः ।। (१६६)

उवाच बलभद्रं तं करुणापूर्णमानसः ।

बलभद्र भवान् भक्तः शेषोऽसि मम किङ्करः ।। (१६७)

अभीप्सितं किं भवतो ब्रूहि तत्प्रददामि ते ।

इत्युक्तो बलभद्रोऽयं प्रत्युवाच जगत्प्रभुम् ।। (१६८)

नारायण दयां बोधे तव कैङ्कर्यतो विना ।

किमस्त्यभीप्सितं नाथ त्वामिहार्चयितुं विभो ।। (१६९)

अभीप्सामि रमाकान्त पूरयास्म मनोरथम् ।

इति संप्रार्थितो देवः प्रत्युवाच बलं तदा ।। (१७०)

श्री नारायणः –

अस्ति ते विमलाभक्तिः मयि यादवनन्दन ।

प्रथमं शेषरूपो मे कैङ्कर्यमकरोद्भवान् ।। (१७१)

ततस्तु लक्ष्मणो भूत्वा मामाराधितवानिह ।

इदानीमपि मां यष्टुं बलभद्र त्वमर्हसि ।। (१७२)

कलावपि युगे भूयः कश्चिद्भूत्वा द्विजोत्तमः ।

नानाविधैर्भोगजालैः अर्चनं मे करिष्यसि ।। (१७३)

इत्युक्तो देवदेवेन बलभद्रः प्रहृष्टधीः ।

पूजयामास विधिवद्भोगैः नानाविधैर्हरिम् ।। (१७४)

तदर्चनेनाति तुष्टः श्रीमान्नारायणो विभुः ।

उत्सवादीन् कर्तुकाम बलमेवमुवाच ह ।। (१७५)

श्रिया भूम्या च सहितं रूपं मम हृदुद्भवम् ।

मधुरायां भवद्गेहे पूज्यते किल यादव ।। (१७६)

तदानीतोत्सवाचार्यां मे कृत्वा नानाविधोत्सवान् ।

कर्तुमर्हसि भक्त्या त्वं तेन तुस्याम्यहं हलिन् ।। (१७७)

एवमुक्तो रोहिणेयः त्वरया मधुरापुरीम् ।

एत्य कृष्णाय तद्वृत्तं विस्तरेण न्यवेदयत् ।। (१७८)

तच्छ्रुत्वा भगवान् कृष्णो बभूवातीव विस्मितः ।

ततो यदूद्वहौ कृष्णबलरामौ श्रियःपतिम् ।। (१७९)

शिभिकायां समारोप्य सर्वाभरणभूषितम् ।

यात्रोपकरणैः सर्वैश्चतुरङ्गबलैः सह ।। (१८०)

माघमासे तु चित्रर्क्षे सुमुहूर्ते मनोहरे ।

नीत्वा गिरिवरं तत्र नारायणपुरो भुवि ।। (१८१)

संस्थाप्य च महानन्दात् पूजयामासतुर्हरिम् ।

ततस्तु देवदेवस्य कर्तुकामौ महोत्सवम् ।। (१८२)

बल्यर्चां स्नपनार्चां च प्रतिष्ठाप्याऽऽज्ञया हरेः ।

महोत्सवं तु विधिवत्कृत्वा देवस्य शार्ङ्गिणः ।। (१८३)

फाल्गुणे मासि हस्तर्क्षे सर्वतीर्थ-समाश्रिते ।

तस्मिन् कल्याणसरसि चक्रातेऽवभृतोत्सवम् ।। (१८४)

यतस्तत्रार्चितो देवो यादवाभ्यां रमासखः ।

तदाप्रभृति तच्छैलो यादवाद्रिरितीर्यते ।। (१८५)

इति नारायणस्यास्य माहात्म्यं कीर्तितं मया ।

इतः परं यच्छ्रोतव्यं कथ्यतां तन्मुनीश्वराः ।। (१८६)

मुनयः –

सर्वज्ञ मुनिशार्दूल तत्र यादवभूधरे ।

अस्ति कल्याणतीर्थस्य [1]चोत्पत्तिं तथैव हि ।। (१८७)

तच्छैलाग्रे संस्थितस्य नृहरेः वैभवं वयम् ।

आकर्णयितुमिच्छामः तदपि त्वं प्रकाशय ।। (१८८)

नारदः –

साधु पृष्टं महाभाग भवद्भिः सारवेदिभिः ।

कल्याणतीर्थमाहात्म्यं वक्ष्यामि शृणुताधुना ।। (१८९)

पुरा वराहो भगवान् मग्नमब्धौ वसुन्धराम् ।

समुद्धृत्य यथापूर्वं संस्थाप्याथ महीधरे ।। (१९०)

तस्मिन् शेषात्मके देव्या भूम्या सह समास्थितः ।

तदा देवाङ्गसंलग्नाः समुद्रजलबिन्दवः ।। (१९१)

गाळितास्तत्र तत्तीर्थं कल्याणमभवद्-द्विजा ।

तदा देवाः पुष्पवर्षैः समाकीर्य जगत्पतिम् ।। (१९२)

तुष्टुवुर्विविधैः स्तोत्रैः ननृतुश्चाप्सरोगणाः ।

दिव्यदुन्दभयो नेदुः बभूव मुदितं जगत् ।। (१९३)

ततो ब्रह्मादयो देवाः सर्वे देवर्षिपुङ्गवाः ।

तत्रागत्य वराहान्तं प्रार्थयामासुरच्युतम् ।। (१९४)

देवाः –

देवदेव जगन्नाथ सर्वलोकैकरक्षक ।

त्वया हतो महादैत्यो वसुधापि समुद्धृता ।। (१९५)

वयं च रक्षिता देव करुणामृत-वारिधे ।

इहानेनैव रूपेण भवान् भूम्या समन्वितः ।। (१९६)

स्थातुमर्हसि लोकेश भक्तानुग्रहकाम्यया ।

इति देवैः प्रार्थितोऽहं वराहो भगवान् हरिः ।। (१९७)

स्वाङ्गे वसुन्धरां न्यस्य तस्या उपदिशन् मनुम् ।

प्राग्भागे तस्य तीर्थस्य ह्यद्याप्यास्ते मुनीश्वराः ।। (१९८)

तत्र तेन वराहेण स्वाज्ञप्तः पतगेश्वरः ।

श्वेतद्वीपाच्छुद्धमृदं समाहृत्य सरस्तटे ।। (१९९)

पुरा निक्षिप्तवान् सा हि मृत्तिका लोकपूजिता ।

फाल्गुणे मासि कल्याणसंज्ञे तस्मिन् सरोवरे ।। (२००)

गङ्गाद्याः सकला नद्यो भजन्ते सन्निधिं द्विजाः ।

तन्मासि पौर्णमास्यां हि ब्रह्माद्या देवतोत्तमाः ।। (२०१)

नास्ति त्वत्तोऽधिका लोके देवता पुरुषोत्तम ।

वेदान्तेषु विचिन्वन्ति त्वां मुनीन्द्राः सनातनम् ।। (२०२)

स भवान् करुणाम्भोधे मम दृष्टिपथं गतः ।

शरणं मां प्रपन्नोऽस्मि आत्मसात्कुरु मां विभो ।। (२०३)

इति नानाविधैः स्तोत्रैः स स्तुतो नरकेसरी ।

उवाचाऽमृतवर्षिण्या गिरा प्रह्लादसंज्ञकम् ।। (२०४)

प्रह्लाद ते च तपसा तुष्टोऽहं वरमीप्सितम् ।

वृणीष्व तत्प्रदास्यामि इत्युक्तः प्रह्लादनामकः ।। (२०५)

बद्धाञ्जलिपुटो भूत्वा प्रत्युवाच महामतिः ।

भवान् गुरुः पिता माता सुहृद्बन्धुश्च मे विभो ।। (२०६)

विद्या धनं च सकलं नास्ति त्वत्तो परं यतः ।

त्वां विनाऽहं क्षणमपि वस्तुं नेच्छे भुवीश्वर ।। (२०७)

तस्मान्निरन्तरं देव भवत्पादाब्जसेवनम् ।

दातुमर्हसि देवेश त्विति संप्रार्थितो विभुः ।। (२०८)

प्रह्लादानुग्रहार्थाय तस्मिन्नेव महीधरे ।

कृतावासो नरहरिस्तेन संपूजितो भृशम् ।। (२०९)

अद्यापि राजते तत्र स्वाश्रिताभीष्टसिद्धिकृत् ।

एवं नारायणगिरेः माहात्म्यं लेशतो मया ।

सङ्कीर्तनं मुनिवराः किमन्य च्छोतुमिच्छथ ।। (२१०)

इति ईश्वरसंहितायां विंशत्यध्याये वर्तमाने यादवाचलमाहात्म्यं संपूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.