द्रोणपर्वम् अध्यायः 01-22

श्रीः

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

001-अध्यायः -द्रोणाभिषेकपर्व

जनमेजय उवाच||

तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् |

हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ||१||

धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः |

किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ||२||

तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः |

पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ||३||

तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् |

यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ||४||

वैशम्पायन उवाच||

निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः |

लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ||५||

तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् |

आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ||६||

शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् |

आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ||७||

श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् |

पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ||८||

धृतराष्ट्र उवाच||

संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् |

किमकार्षुः परं तात कुरवः कालचोदिताः ||९||

तस्मिन्विनिहते शूरे दुराधर्षे महौजसि |

किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ||१०||

तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय |

भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ||११||

देवव्रते तु निहते कुरूणामृषभे तदा |

यदकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय ||१२||

सञ्जय उवाच||

शृणु राजन्नेकमना वचनं ब्रुवतो मम |

यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ||१३||

निहते तु तदा भीष्मे राजन्सत्यपराक्रमे |

तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ||१४||

विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते |

स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ||१५||

शयनं कल्पयामासुर्भीष्मायामिततेजसे |

सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ||१६||

विधाय रक्षां भीष्माय समाभाष्य परस्परम् |

अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ||१७||

क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् |

पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ||१८||

ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः |

तावकानामनीकानि परेषां चापि निर्ययुः ||१९||

व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते |

अमर्षवशमापन्नाः कालोपहतचेतसः ||२०||

अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः |

निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः ||२१||

मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च |

कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः ||२२||

अजावय इवागोपा वने श्वापदसङ्कुले |

भृशमुद्विग्नमनसो हीना देवव्रतेन ते ||२३||

पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी |

द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ||२४||

विपन्नसस्येव मही वाक्चैवासंस्कृता यथा |

आसुरीव यथा सेना निगृहीते पुरा बलौ ||२५||

विधवेव वरारोहा शुष्कतोयेव निम्नगा |

वृकैरिव वने रुद्धा पृषती हतयूथपा ||२६||

स्वाधर्षा हतसिंहेव महती गिरिकन्दरा |

भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ||२७||

विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे |

बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ||२८||

सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा |

विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ ||२९||

तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः |

पाताल इव मज्जन्तो हीना देवव्रतेन ते ||३०||

कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ||३०||

सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् |

बन्धुमापद्गतस्येव तमेवोपागमन्मनः ||३१||

चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः |

राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ||३२||

स हि नायुध्यत तदा दशाहानि महायशाः |

सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् ||३३||

भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः |

रथेषु गण्यमानेषु बलविक्रमशालिषु ||३४||

सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ||३४||

रथातिरथसङ्ख्यायां योऽग्रणीः शूरसंमतः |

पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् ||३५||

स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् |

त्वयि जीवति कौरव्य नाहं योत्स्ये कथञ्चन ||३६||

त्वया तु पाण्डवेयेषु निहतेषु महामृधे |

दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ||३७||

पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि |

हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ||३८||

एवमुक्त्वा महाराज दशाहानि महायशाः |

नायुध्यत ततः कर्णः पुत्रस्य तव संमते ||३९||

भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव |

जघान समरे योधानसङ्ख्येयपराक्रमः ||४०||

तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि |

त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ||४१||

तावकास्तव पुत्राश्च सहिताः सर्वराजभिः |

हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् ||४२||

जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् |

अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ||४३||

स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् |

त्रिदशानिव गोविन्दः सततं सुमहाभयात् ||४४||

वैशम्पायन उवाच||

तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः |

आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ||४५||

यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा |

अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् ||४६||

अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः |

सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ||४७||

अपि तत्पूरयां चक्रे धनुर्धरवरो युधि |

यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ||४८||

तत्खण्डं पूरयामास परेषामादधद्भयम् |

कृतवान्मम पुत्राणां जयाशां सफलामपि ||४९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

002-अध्यायः

सञ्जय उवाच||

हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम् |

सोदर्यवद्व्यसनात्सूतपुत्रः; सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ||१||

श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शान्तनवं महारथम् |

अथोपायात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः ||२||

हते तु भीष्मे रथसत्तमे परै; र्निमज्जतीं नावमिवार्णवे कुरून् |

पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ||३||

कर्ण उवाच||

यस्मिन्धृतिर्बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे |

अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिया च वागनपायीनि भीष्मे ||४||

ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म |

स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वयोधान् ||५||

नेह ध्रुवं किञ्चन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात् |

सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते ||६||

वसुप्रभावे वसुवीर्यसम्भवे; गते वसूनेव वसुन्धराधिपे |

वसूनि पुत्रांश्च वसुन्धरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम् ||७||

सञ्जय उवाच||

महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शान्तनवे महौजसि |

पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तयन् ||८||

इदं तु राधेयवचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह |

परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् ||९||

प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः |

अथाब्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः ||१०||

कर्ण उवाच||

जगत्यनित्ये सततं प्रधावति; प्रचिन्तयन्नस्थिरमद्य लक्षये |

भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुङ्गवः कथम् ||११||

निपातिते शान्तनवे महारथे; दिवाकरे भूतलमास्थिते यथा |

न पार्थिवाः सोढुमलं धनञ्जयं; गिरिप्रवोढारमिवानिलं द्रुमाः ||१२||

हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै |

मया कुरूणां परिपाल्यमाहवे; बलं यथा तेन महात्मना तथा ||१३||

समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षये |

निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भयम् ||१४||

अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरयन्यमसदनं रणे चरन् |

यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शयिताथ वा पुनः ||१५||

युधिष्ठिरो धृतिमतिधर्मतत्त्ववा; न्वृकोदरो गजशततुल्यविक्रमः |

तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्बलं सुजयमथामरैरपि ||१६||

यमौ रणे यत्र यमोपमौ बले; ससात्यकिर्यत्र च देवकीसुतः |

न तद्बलं कापुरुषोऽभ्युपेयिवा; न्निवर्तते मृत्युमुखादिवासकृत् ||१७||

तपोऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः |

मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम् ||१८||

एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं ताञ्जयाम्यद्य सूत |

मित्रद्रोहो मर्षणीयो न मेऽयं; भग्ने सैन्ये यः सहायः स मित्रम् ||१९||

कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुयास्यामि भीष्मम् |

सर्वान्सङ्ख्ये शत्रुसङ्घान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये ||२०||

सम्प्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे |

मया कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ||२१||

कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं; स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् |

सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य; दास्याम्यहं धार्तराष्ट्राय राज्यम् ||२२||

निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि |

शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान् ||२३||

उपासङ्गान्षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु |

असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम् ||२४||

एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम् |

श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम् ||२५||

अश्वानग्र्यान्पाण्डुराभ्रप्रकाशा; न्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः |

तप्तैर्भाण्डैः काञ्चनैरभ्युपेता; ञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ||२६||

रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः |

द्रव्यैर्युक्तं सम्प्रहारोपपन्नै; र्वाहैर्युक्तं तूर्णमावर्तयस्व ||२७||

चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः |

तूणांश्च पूर्णान्महतः शराणा; मासज्य गात्रावरणानि चैव ||२८||

प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम् |

आनीय मालामवबध्य चाङ्गे; प्रवादयन्त्वाशु जयाय भेरीः ||२९||

प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च |

तान्वा हनिष्यामि समेत्य सङ्ख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः ||३०||

यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च |

वासुदेवः सात्यकिः सृञ्जयाश्च; मन्ये बलं तदजय्यं महीपैः ||३१||

तं चेन्मृत्युः सर्वहरोऽभिरक्षे; त्सदाप्रमत्तः समरे किरीटिनम् |

तथापि हन्तास्मि समेत्य सङ्ख्ये; यास्यामि वा भीष्मपथा यमाय ||३२||

न त्वेवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत्तथाहं ब्रवीमि |

मित्रद्रुहो दुर्बलभक्तयो ये; पापात्मानो न ममैते सहायाः ||३३||

सञ्जय उवाच||

स सिद्धिमन्तं रथमुत्तमं दृढं; सकूबरं हेमपरिष्कृतं शुभम् |

पताकिनं वातजवैर्हयोत्तमै; र्युक्तं समास्थाय ययौ जयाय ||३४||

सम्पूज्यमानः कुरुभिर्महात्मा; रथर्षभः पाण्डुरवाजियाता |

ययौ तदायोधनमुग्रधन्वा; यत्रावसानं भरतर्षभस्य ||३५||

वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना |

सदश्वयुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः ||३६||

हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः |

स्थितो रराजाधिरथिर्महारथः; स्वयं विमाने सुरराडिव स्थितः ||३७||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

003-अध्यायः

सञ्जय उवाच||

शरतल्पे महात्मानं शयानममितौजसम् |

महावातसमूहेन समुद्रमिव शोषितम् ||१||

दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना |

जयाशां तव पुत्राणां सम्भग्नां शर्म वर्म च ||२||

अपाराणामिव द्वीपमगाधे गाधमिच्छताम् |

स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ||३||

महान्तमिव मैनाकमसह्यं भुवि पातितम् |

नभश्च्युतमिवादित्यं पतितं धरणीतले ||४||

शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् |

मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ||५||

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् |

धनञ्जयशरव्याप्तं पितरं ते महाव्रतम् ||६||

तं वीरशयने वीरं शयानं पुरुषर्षभम् |

भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् ||७||

अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम् |

अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ||८||

कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत |

पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ||९||

न नूनं सुकृतस्येह फलं कश्चित्समश्नुते |

यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ||१०||

कोशसञ्जनने मन्त्रे व्यूहप्रहरणेषु च |

नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम ||११||

बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् |

योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ||१२||

अद्य प्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम् |

पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ||१३||

अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः |

कुरवः सन्त्रसिष्यन्ति वज्रपाणेरिवासुराः ||१४||

अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः |

त्रासयिष्यति सङ्ग्रामे कुरूनन्यांश्च पार्थिवान् ||१५||

समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् |

धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः ||१६||

येन येन प्रसरतो वाय्वग्नी सहितौ वने |

तेन तेन प्रदहतो भगवन्तौ यदिच्छतः ||१७||

यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः |

यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः ||१८||

नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च |

श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ||१९||

कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः |

शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ||२०||

को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति |

यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ||२१||

अमानुषश्च सङ्ग्रामस्त्र्यम्बकेन च धीमतः |

तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः ||२२||

तमद्याहं पाण्डवं युद्धशौण्ड; ममृष्यमाणो भवतानुशिष्टः |

आशीविषं दृष्टिहरं सुघोर; मियां पुरस्कृत्य वधं जयं वा ||२३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

004-अध्यायः

सञ्जय उवाच||

तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः |

देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः ||१||

समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः |

सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा ||२||

पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव |

बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः ||३||

स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा |

कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया ||४||

गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः |

अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया ||५||

हिमवद्दुर्गनिलयाः किराता रणकर्कशाः |

दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा ||६||

तत्र तत्र च सङ्ग्रामे दुर्योधनहितैषिणा |

बहवश्च जिता वीरास्त्वया कर्ण महौजसा ||७||

यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः |

तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव ||८||

शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः |

अनुशाधि कुरून्सङ्ख्ये धत्स्व दुर्योधने जयम् ||९||

भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा |

तवापि धर्मतः सर्वे यथा तस्य वयं तथा ||१०||

यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम् |

सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः ||११||

स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितम् |

कुरूणां पालय बलं यथा दुर्योधनस्तथा ||१२||

इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च |

ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति ||१३||

सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् |

व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् ||१४||

कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् |

क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि ||१५||

धनुःशब्दैश्च विविधैः कुरवः समपूजयन् ||१५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

005-अध्यायः

सञ्जय उवाच||

रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् |

हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ||१||

सनाथमिदमत्यर्थं भवता पालितं बलम् |

मन्ये किं तु समर्थं यद्धितं तत्सम्प्रधार्यताम् ||२||

कर्ण उवाच||

ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप |

यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ||३||

ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर |

नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ||४||

दुर्योधन उवाच||

भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च |

श्रुतेन च सुसम्पन्नः सर्वैर्योधगुणैस्तथा ||५||

तेनातियशसा कर्ण घ्नता शत्रुगणान्मम |

सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ||६||

तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् |

कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् ||७||

न ऋते नायकं सेना मुहूर्तमपि तिष्ठति |

आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ||८||

यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा |

द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ||९||

स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु |

पश्य सेनापतिं युक्तमनु शान्तनवादिह ||१०||

यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे |

तं वयं सहिताः सर्वे प्रकरिष्याम मारिष ||११||

कर्ण उवाच||

सर्व एव महात्मान इमे पुरुषसत्तमाः |

सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ||१२||

कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः |

युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः ||१३||

युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः |

एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः ||१४||

अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि |

शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत ||१५||

अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः |

युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ||१६||

को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे |

सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् ||१७||

न च स ह्यस्ति ते योधः सर्वराजसु भारत |

यो द्रोणं समरे यान्तं नानुयास्यति संयुगे ||१८||

एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि |

एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते ||१९||

एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु |

जिगीषन्तोऽसुरान्सङ्ख्ये कार्त्तिकेयमिवामराः ||२०||

सञ्जय उवाच||

कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा |

सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ||२१||

वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया |

वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् ||२२||

तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि |

युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते ||२३||

स भवान्पातु नः सर्वान्विबुधानिव वासवः |

भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ||२४||

रुद्राणामिव कापाली वसूनामिव पावकः |

कुबेर इव यक्षाणां मरुतामिव वासवः ||२५||

वसिष्ठ इव विप्राणां तेजसामिव भास्करः |

पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् ||२६||

नक्षत्राणामिव शशी दितिजानामिवोशनाः |

श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव ||२७||

अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ |

ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ||२८||

प्रयातु नो भवानग्रे देवानामिव पावकिः |

अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् ||२९||

उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः |

अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते ||३०||

ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम् |

जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ||३१||

एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः |

सिंहनादेन महता हर्षयन्तस्तवात्मजम् ||३२||

सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् |

दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः ||३३||

द्रोण उवाच||

वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् |

त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च ||३४||

ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः |

चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् ||३५||

सञ्जय उवाच||

स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः |

द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ||३६||

अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः |

सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ||३७||

ततो वादित्रघोषेण सह पुंसां महास्वनैः |

प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ||३८||

ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च |

संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् ||३९||

जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा |

सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् ||४०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

006-अध्यायः

सञ्जय उवाच||

सेनापत्यं तु सम्प्राप्य भारद्वाजो महारथः |

युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ||१||

सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः |

दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ||२||

प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः |

ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ||३||

कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः |

दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् ||४||

तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः |

ययुरश्वैर्महावेगैः शकाश्च यवनैः सह ||५||

मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः |

शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ||६||

सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः |

तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ||७||

हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् |

ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ||८||

तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् |

हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः ||९||

न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत |

विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ||१०||

हृष्टाश्च बहवो योधास्तत्राजल्पन्त सङ्गताः |

न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ||११||

कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् |

किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ||१२||

भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना |

तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् ||१३||

एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते |

राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ||१४||

अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् |

परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ||१५||

प्रीयमाणेन विहितो धर्मराजेन भारत ||१५||

व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ |

वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ ||१६||

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् |

आदित्यपथगः केतुः पार्थस्यामिततेजसः ||१७||

दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः |

यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम् ||१८||

अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् |

वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ||१९||

चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः |

परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ||२०||

एवमेतौ महात्मानौ बलसेनाग्रगावुभौ |

तावकानां मुखं कर्णः परेषां च धनञ्जयः ||२१||

ततो जाताभिसंरम्भौ परस्परवधैषिणौ |

अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ||२२||

ततः प्रयाते सहसा भारद्वाजे महारथे |

अन्तर्नादेन घोरेण वसुधा समकम्पत ||२३||

ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् |

वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् ||२४||

अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत |

गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः ||२५||

उपर्युपरि सेनां ते तदा पर्यपतन्नृप ||२५||

गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् |

अकार्षुरपसव्यं च बहुशः पृतनां तव ||२६||

चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ||२६||

अपतद्दीप्यमाना च सनिर्घाता सकम्पना |

उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः ||२७||

परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् |

भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ ||२८||

एते चान्ये च बहवः प्रादुरासन्सुदारुणाः |

उत्पाता युधि वीराणां जीवितक्षयकारकाः ||२९||

ततः प्रववृते युद्धं परस्परवधैषिणाम् |

कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् ||३०||

ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह |

प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः ||३१||

स पाण्डवानां महतीं महेष्वासो महाद्युतिः |

वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ||३२||

द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः |

प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् ||३३||

सङ्क्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः |

व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः ||३४||

बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे |

अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ||३५||

ते वध्यमाना द्रोणेन वासवेनेव दानवाः |

पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ||३६||

ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः |

अभिनच्छरवर्षेण द्रोणानीकमनेकधा ||३७||

द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः |

संनिवार्य ततः सेनां कुरूनप्यवधीद्बली ||३८||

संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे |

स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् ||३९||

स बाणवर्षं सुमहदसृजत्पार्षतं प्रति |

मघवान्समभिक्रुद्धः सहसा दानवेष्विव ||४०||

ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः |

पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ||४१||

अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली |

अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ||४२||

खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम् |

स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः सञ्जहारारिसेनाम् ||४३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

007-अध्यायः

सञ्जय उवाच||

तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् |

व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ||१||

ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ |

अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ||२||

तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः |

पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः ||३||

केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः |

युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा ||४||

द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः |

चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः ||५||

ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः |

कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ||६||

सङ्गृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे |

व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ||७||

स तीव्रं कोपमास्थाय रथे समरदुर्मदः |

व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः ||८||

रथानश्वान्नरान्नागानभिधावंस्ततस्ततः |

चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ||९||

तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः |

आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः ||१०||

तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् |

दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः ||११||

तेषां प्रद्रवतां भीमः पुनरावर्ततामपि |

वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः ||१२||

शूराणां हर्षजननो भीरूणां भयवर्धनः |

द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ||१३||

ततः पुनरपि द्रोणो नाम विश्रावयन्युधि |

अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् ||१४||

स तथा तान्यनीकानि पाण्डवेयस्य धीमतः |

कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली ||१५||

उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् |

कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः ||१६||

तस्य हर्षप्रणादेन बाणवेगेन चाभिभो |

प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ||१७||

द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च |

धनुःशब्देन चाकाशे शब्दः समभवन्महान् ||१८||

अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः |

व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु ||१९||

तं कार्मुकमहावेगमस्त्रज्वलितपावकम् |

द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह ||२०||

तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् |

द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् ||२१||

तन्वता परमास्त्राणि शरान्सततमस्यता |

द्रोणेन विहितं दिक्षु बाणजालमदृश्यत ||२२||

पदातिषु रथाश्वेषु वारणेषु च सर्वशः |

तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ||२३||

स केकयानां प्रवरांश्च पञ्च; पाञ्चालराजं च शरैः प्रमृद्य |

युधिष्ठिरानीकमदीनयोधी; द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ||२४||

तं भीमसेनश्च धनञ्जयश्च; शिनेश्च नप्ता द्रुपदात्मजश्च |

शैब्यात्मजः काशिपतिः शिबिश्च; हृष्टा नदन्तो व्यकिरञ्शरौघैः ||२५||

तेषामथो द्रोणधनुर्विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः |

भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर्महीं शोणितदिग्धवाजाः ||२६||

सा योधसङ्घैश्च रथैश्च भूमिः; शरैर्विभिन्नैर्गजवाजिभिश्च |

प्रच्छाद्यमाना पतितैर्बभूव; समन्ततो द्यौरिव कालमेघैः ||२७||

शैनेयभीमार्जुनवाहिनीपा; ञ्शैब्याभिमन्यू सह काशिराज्ञा |

अन्यांश्च वीरान्समरे प्रमृद्ना; द्द्रोणः सुतानां तव भूतिकामः ||२८||

एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा |

प्रताप्य लोकानिव कालसूर्यो; द्रोणो गतः स्वर्गमितो हि राजन् ||२९||

एवं रुक्मरथः शूरो हत्वा शतसहस्रशः |

पाण्डवानां रणे योधान्पार्षतेन निपातितः ||३०||

अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् |

निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ||३१||

पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः |

हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ||३२||

ततो निनादो भूतानामाकाशे समजायत |

सैन्यानां च ततो राजन्नाचार्ये निहते युधि ||३३||

द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् |

अहो धिगिति भूतानां शब्दः समभवन्महान् ||३४||

देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः |

ददृशुर्निहतं तत्र भारद्वाजं महारथम् ||३५||

पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे |

तेन नादेन महता समकम्पत मेदिनी ||३६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

008-अध्यायः

धृतराष्ट्र उवाच||

किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः |

तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ||१||

रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः |

प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ||२||

कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् |

किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः ||३||

क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् |

दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ||४||

पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् |

कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ||५||

व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः |

यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ||६||

अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् |

तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ||७||

श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् |

जातरूपपरिष्कारं नाद्य शोकमपानुदे ||८||

न नूनं परदुःखेन कश्चिन्म्रियति सञ्जय |

यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ||९||

अश्मसारमयं नूनं हृदयं सुदृढं मम |

यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ||१०||

ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः |

ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ||११||

शोषणं सागरस्येव मेरोरिव विसर्पणम् |

पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ||१२||

दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता |

योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परन्तपः ||१३||

मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे |

बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ||१४||

ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः |

रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ||१५||

बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः |

दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः ||१६||

करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् |

ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ||१७||

आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः |

हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ||१८||

ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः |

कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ||१९||

जातरूपपरिष्कारमास्थाय रथमुत्तमम् |

भारद्वाजः किमकरोच्छूरः सङ्क्रन्दनो युधि ||२०||

विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः |

स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि ||२१||

दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् |

के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ||२२||

ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः |

दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ||२३||

उताहो सर्वसैन्येन धर्मराजः सहानुजः |

पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ||२४||

नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः |

ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ||२५||

न ह्यन्यं परिपश्यामि वधे कञ्चन शुष्मिणः |

धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ||२६||

तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः |

केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ||२७||

व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा |

कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ||२८||

योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् |

ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ||२९||

स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ||२९||

अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया |

अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ||३०||

यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः |

स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् ||३१||

दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः |

स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ||३२||

क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः |

न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ||३३||

यं द्वौ न जहतः शब्दौ जीवमानं कदाचन |

ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ||३४||

नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् |

कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् ||३५||

केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः |

पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ||३६||

के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् |

द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ||३७||

एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय |

पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् ||३८||

मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् |

भूयस्तु लब्धसञ्ज्ञस्त्वा परिप्रक्ष्यामि सञ्जय ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

009-अध्यायः

वैशम्पायन उवाच||

एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् |

जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ||१||

तं विसञ्ज्ञं निपतितं सिषिचुः परिचारकाः |

जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना ||२||

पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः |

परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ||३||

उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् |

आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः ||४||

आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः |

निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ||५||

स लब्ध्वा शनकैः सञ्ज्ञां वेपमानो महीपतिः |

पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ||६||

यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः |

आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् ||७||

प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम् |

आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् ||८||

वाशितासङ्गमे यद्वदजय्यं प्रतियूथपैः ||८||

अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः |

यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा ||९||

कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः ||९||

चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् |

दान्तं बहुमतं लोके के शूराः पर्यवारयन् ||१०||

के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम् |

समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ||११||

तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् |

तं भीमसेनमायान्तं के शूराः पर्यवारयन् ||१२||

यदायाज्जलदप्रख्यो रथः परमवीर्यवान् |

पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् ||१३||

ववर्ष शरवर्षाणि वर्षाणि मघवानिव |

इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः ||१४||

अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ||१४||

चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः |

रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः ||१५||

रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः |

मर्मातिगो बाणधारस्तुमुलः शोणितोदकः ||१६||

सम्प्लावयन्महीं सर्वां मानवैरास्तरंस्तदा |

गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः ||१७||

युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः |

गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ||१८||

कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम् |

यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् ||१९||

कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनञ्जयः |

वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः ||२०||

को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति ||२०||

यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् |

के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ||२१||

के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् |

अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् ||२२||

न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः |

गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् ||२३||

विष्वक्सेनो यस्य यन्ता योद्धा चैव धनञ्जयः |

अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ||२४||

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः |

मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ||२५||

आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् |

यदायान्नकुलो धीमान्के शूराः पर्यवारयन् ||२६||

आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् |

शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि ||२७||

आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् |

द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ||२८||

यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् |

आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् ||२९||

सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् |

सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ||३०||

बलिनं सत्यकर्माणमदीनमपराजितम् |

वासुदेवसमं युद्धे वासुदेवादनन्तरम् ||३१||

युक्तं धनञ्जयप्रेष्ये शूरमाचार्यकर्मणि |

पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ||३२||

वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् |

रामेण सममस्त्रेषु यशसा विक्रमेण च ||३३||

सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम् |

सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ||३४||

तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः |

समासाद्य महेष्वासं के वीराः पर्यवारयन् ||३५||

पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम् |

नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ||३६||

युक्तं धनञ्जयहिते ममानर्थाय चोत्तमम् |

यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ||३७||

महारथसमाख्यातं द्रोणायोद्यन्तमाहवे |

त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् ||३८||

एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः |

धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् ||३९||

योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम् |

अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् ||४०||

स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् |

शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ||४१||

देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः |

द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ||४२||

यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् |

यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा ||४३||

वासुदेवसमं वीर्ये धनञ्जयसमं बले |

तेजसादित्यसदृशं बृहस्पतिसमं मतौ ||४४||

अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् |

द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ||४५||

तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा |

यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् ||४६||

द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः |

यद्द्रोणमाद्रवन्सङ्ख्ये के वीरास्तानवारयन् ||४७||

ये ते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः |

अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ||४८||

क्षत्रञ्जयः क्षत्रदेवः क्षत्रधर्मा च मानिनः |

धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ||४९||

शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः |

चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ||५०||

वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि |

अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ||५१||

भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः |

इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः ||५२||

मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः |

तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ||५३||

यं योधयन्तो राजानो नाजयन्वारणावते |

षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् ||५४||

धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् |

द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् ||५५||

यः पुत्रं काशिराजस्य वाराणस्यां महारथम् |

समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् ||५६||

धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् |

युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ||५७||

निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः |

द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ||५८||

उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् |

शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् ||५९||

य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् |

महता रथवंशेन मुख्यारिघ्नो महारथः ||६०||

दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् |

निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ||६१||

पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् |

तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ||६२||

न पूर्वे नापरे चक्रुरिदं केचन मानवाः |

इति सञ्चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ||६३||

पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु |

जातं वापि जनिष्यं वा द्वितीयं वापि सम्प्रति ||६४||

अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत |

गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ||६५||

तस्य नप्तारमायान्तं शैब्यं कः समवारयत् |

द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् ||६६||

विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः |

प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ||६७||

सद्यो वृकोदराज्जातो महाबलपराक्रमः |

मायावी राक्षसो घोरो यस्मान्मम महद्भयम् ||६८||

पार्थानां जयकामं तं पुत्राणां मम कण्टकम् |

घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् ||६९||

एते चान्ये च बहवो येषामर्थाय सञ्जय |

त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ||७०||

येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः |

हितार्थी चापि पार्थानां कथं तेषां पराजयः ||७१||

लोकानां गुरुरत्यन्तं लोकनाथः सनातनः |

नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः ||७२||

यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः |

तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ||७३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

010-अध्यायः

धृतराष्ट्र उवाच||

शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय |

कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् ||१||

संवर्धता गोपकुले बालेनैव महात्मना |

विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय ||२||

उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे |

जघान हयराजं यो यमुनावनवासिनम् ||३||

दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् |

वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह ||४||

प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् |

मुरुं चाचलसङ्काशमवधीत्पुष्करेक्षणः ||५||

तथा कंसो महातेजा जरासन्धेन पालितः |

विक्रमेणैव कृष्णेन सगणः शातितो रणे ||६||

सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः |

भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ||७||

बलदेवद्वितीयेन कृष्णेनामित्रघातिना |

तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ||८||

दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः |

आराधितः सदारेण स चास्मै प्रददौ वरान् ||९||

तथा गान्धारराजस्य सुतां वीरः स्वयंवरे |

निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः ||१०||

अमृष्यमाणा राजानो यस्य जात्या हया इव |

रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ||११||

जरासन्धं महाबाहुमुपायेन जनार्दनः |

परेण घातयामास पृथगक्षौहिणीपतिम् ||१२||

चेदिराजं च विक्रान्तं राजसेनापतिं बली |

अर्घे विवदमानं च जघान पशुवत्तदा ||१३||

सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् |

समुद्रकुक्षौ विक्रम्य पातयामास माधवः ||१४||

अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् |

वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे ||१५||

आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् |

काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् ||१६||

काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय |

त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ||१७||

नानादिग्भ्यश्च सम्प्राप्तान्व्रातानश्वशकान्प्रति |

जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् ||१८||

प्रविश्य मकरावासं यादोभिरभिसंवृतम् |

जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा ||१९||

युधि पञ्चजनं हत्वा पातालतलवासिनम् |

पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ||२०||

खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् |

आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ||२१||

वैनतेयं समारुह्य त्रासयित्वामरावतीम् |

महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ||२२||

तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् |

राज्ञां चाप्यजितं कञ्चित्कृष्णेनेह न शुश्रुम ||२३||

यच्च तन्महदाश्चर्यं सभायां मम सञ्जय |

कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ||२४||

यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् |

तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् ||२५||

नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः |

कर्मणः शक्यते गन्तुं हृषीकेशस्य सञ्जय ||२६||

तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः |

आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः ||२७||

उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् |

पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः ||२८||

एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः |

कथञ्चित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ||२९||

आहूता वृष्णिवीरेण केशवेन महात्मना |

ततः संशयितं सर्वं भवेदिति मतिर्मम ||३०||

नागायुतबलो वीरः कैलासशिखरोपमः |

वनमाली हली रामस्तत्र यत्र जनार्दनः ||३१||

यमाहुः सर्वपितरं वासुदेवं द्विजातयः |

अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय ||३२||

स यदा तात संनह्येत्पाण्डवार्थाय केशवः |

न तदा प्रत्यनीकेषु भविता तस्य कश्चन ||३३||

यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् |

वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ||३४||

ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे |

कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् ||३५||

यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः |

रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः ||३६||

न केनचिदुपायेन कुरूणां दृश्यते जयः |

तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ||३७||

अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः |

अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ||३८||

प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः |

मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् ||३९||

मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः |

न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ||४०||

पूर्वदेवौ महात्मानौ नरनारायणावुभौ |

एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ||४१||

मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ |

नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः ||४२||

युगस्येव विपर्यासो लोकानामिव मोहनम् |

भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ||४३||

न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च |

न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते ||४४||

लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ |

भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि सञ्जय ||४५||

यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे |

अद्य तामनुजानीमो भीष्मद्रोणवधेन च ||४६||

तथा च मत्कृते प्राप्तः कुरूणामेष सङ्क्षयः |

पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि ||४७||

अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः |

यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ ||४८||

प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति |

क्रूरः सर्वविनाशाय कालः समतिवर्तते ||४९||

अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः |

अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ||५०||

तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे |

अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ||५१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

011-अध्यायः

सञ्जय उवाच||

हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् |

यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः ||१||

सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः |

मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ||२||

यत्कौरवाणामृषभादापगेयादनन्तरम् |

सेनापत्येन मां राजन्नद्य सत्कृतवानसि ||३||

सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव |

करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ||४||

ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः |

तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् ||५||

ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् |

गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय ||६||

ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः |

सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ||७||

धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि |

न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि ||८||

किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि |

नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ||९||

आहो स्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते |

यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि ||१०||

अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् |

राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ||११||

धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः |

अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ||१२||

द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत |

सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते ||१३||

नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि |

तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ||१४||

वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम |

हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् ||१५||

न च शक्यो रणे सर्वैर्निहन्तुममरैरपि |

य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् ||१६||

सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते |

पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः ||१७||

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति |

अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ||१८||

तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् |

तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान् ||१९||

द्रोण उवाच||

न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि |

मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः ||२०||

न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि |

प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् ||२१||

असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि |

तरुणः कीर्तियुक्तश्च एकायनगतश्च सः ||२२||

अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् |

अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् ||२३||

स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते |

अपनीते ततः पार्थे धर्मराजो जितस्त्वया ||२४||

ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ |

एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति ||२५||

अहं गृहीत्वा राजानं सत्यधर्मपरायणम् |

आनयिष्यामि ते राजन्वशमद्य न संशयः ||२६||

यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः |

अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ||२७||

फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः |

ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः ||२८||

सञ्जय उवाच||

सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे |

गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ||२९||

पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः |

ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ||३०||

ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् |

सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम ||३१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

012-अध्यायः

सञ्जय उवाच||

ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् |

सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह ||१||

तत्तु सर्वं यथावृत्तं धर्मराजेन भारत |

आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ||२||

ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः |

अब्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः ||३||

श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् |

यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ||४||

सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन |

तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ||५||

स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् |

यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ||६||

अर्जुन उवाच||

यथा मे न वधः कार्य आचार्यस्य कथञ्चन |

तथा तव परित्यागो न मे राजंश्चिकीर्षितः ||७||

अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि |

प्रतीयां नाहमाचार्यं त्वां न जह्यां कथञ्चन ||८||

त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति |

न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथञ्चन ||९||

प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् |

न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ||१०||

यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् |

देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ||११||

मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि |

द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ||१२||

न स्मराम्यनृतां वाचं न स्मरामि पराजयम् |

न स्मरामि प्रतिश्रुत्य किञ्चिदप्यनपाकृतम् ||१३||

सञ्जय उवाच||

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह |

प्रावाद्यन्त महाराज पाण्डवानां निवेशने ||१४||

सिंहनादश्च सञ्जज्ञे पाण्डवानां महात्मनाम् |

धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ||१५||

तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः |

त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ||१६||

ततो व्यूढान्यनीकानि तव तेषां च भारत |

शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ||१७||

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |

पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ||१८||

यतमानाः प्रयत्नेन द्रोणानीकविशातने |

न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् ||१९||

तथैव तव पुत्रस्य रथोदाराः प्रहारिणः |

न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ||२०||

आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् |

सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ||२१||

ततो रुक्मरथो राजन्नर्केणेव विराजता |

वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ||२२||

तमुद्यतं रथेनैकमाशुकारिणमाहवे |

अनेकमिव सन्त्रासान्मेनिरे पाण्डुसृञ्जयाः ||२३||

तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् |

त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ||२४||

मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः |

यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ||२५||

न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष |

वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ||२६||

मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् |

धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ||२७||

स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः |

पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ||२८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

013-अध्यायः

सञ्जय उवाच||

ततः स पाण्डवानीके जनयंस्तुमुलं महत् |

व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः ||१||

निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् |

दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः ||२||

प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः |

ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः ||३||

रथिनः सादिनश्चैव नागानश्वान्पदातिनः |

रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ||४||

नानद्यमानः पर्जन्यः सानिलः शुचिसङ्क्षये |

अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ||५||

व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः |

वर्धयामास सन्त्रासं शात्रवाणाममानुषम् ||६||

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् |

भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः ||७||

स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः |

युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् ||८||

अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम् |

बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् ||९||

शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् |

कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ||१०||

मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् |

सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ||११||

नरनागाश्वसम्भूतां शरवेगौघवाहिनीम् |

शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् ||१२||

उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् |

रथनागह्रदोपेतां नानाभरणनीरजाम् ||१३||

महारथशतावर्तां भूमिरेणूर्मिमालिनीम् |

महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् ||१४||

शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् |

छिन्नच्छत्रमहाहंसां मुकुटाण्डजसङ्कुलाम् ||१५||

चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् |

बडगृध्रसृगालानां घोरसङ्घैर्निषेविताम् ||१६||

निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना शरैः |

वहन्तीं पितृलोकाय शतशो राजसत्तम ||१७||

शरीरशतसम्बाधां केशशैवलशाद्वलाम् |

नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् ||१८||

तं जयन्तमनीकानि तानि तान्येव भारत |

सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ||१९||

तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः |

सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् ||२०||

शतमायस्तु शकुनिः सहदेवं समाद्रवत् |

सनियन्तृध्वजरथं विव्याध निशितैः शरैः ||२१||

तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि |

नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् ||२२||

सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् |

स तस्य गदया राजन्रथात्सूतमपातयत् ||२३||

ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ |

चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ||२४||

द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः |

बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः ||२५||

विविंशतिं भीमसेनो विंशत्या निशितैः शरैः |

विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ||२६||

विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् |

भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ||२७||

स तन्न ममृषे वीरः शत्रोर्विजयमाहवे |

ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् ||२८||

शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः |

विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव ||२९||

तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः |

निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान् ||३०||

धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् |

कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः ||३१||

तं कृपः शरवर्षेण महता समवाकिरत् |

निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् ||३२||

सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे |

विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ||३३||

सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः |

नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ||३४||

सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् |

स चापि तं तोमरेण जत्रुदेशे अताडयत् ||३५||

वैकर्तनं तु समरे विराटः प्रत्यवारयत् |

सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ||३६||

तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् |

यत्सैन्यं वारयामास शरैः संनतपर्वभिः ||३७||

द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः |

तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ||३८||

भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ||३८||

भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् |

महता सायकौघेन छादयामास वीर्यवान् ||३९||

शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते |

नवत्या सायकानां तु कम्पयामास भारत ||४०||

राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ |

चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ ||४१||

मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् |

अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ||४२||

चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् |

यथा देवासुरे युद्धे बलशक्रौ महाबलौ ||४३||

लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् |

यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ||४४||

ततः प्रजविताश्वेन विधिवत्कल्पितेन च |

रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ||४५||

ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः |

तेन चक्रे महद्युद्धमभिमन्युररिंदमः ||४६||

पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् |

तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ||४७||

सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः |

पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ||४८||

ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः |

समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ||४९||

द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः |

तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ||५०||

उद्बबर्ह सितं खड्गमाददानः शरावरम् ||५०||

स तेनानेकतारेण चर्मणा कृतहस्तवत् |

भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः ||५१||

भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् |

चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ||५२||

स पौरवरथस्येषामाप्लुत्य सहसा नदन् |

पौरवं रथमास्थाय केशपक्षे परामृशत् ||५३||

जघानास्य पदा सूतमसिनापातयद्ध्वजम् |

विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ||५४||

तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः |

उक्षाणमिव सिंहेन पात्यमानमचेतनम् ||५५||

तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् |

पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः ||५६||

स बर्हिणमहावाजं किङ्किणीशतजालवत् |

चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् ||५७||

ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् |

उत्पपात रथात्तूर्णं श्येनवन्निपपात च ||५८||

प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः सम्प्रवेरितान् |

चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च ||५९||

स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः |

तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली ||६०||

वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् |

ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ||६१||

तौ परस्परमासाद्य खड्गदन्तनखायुधौ |

हृष्टवत्सम्प्रजह्राते व्याघ्रकेसरिणाविव ||६२||

सम्पातेष्वभिपातेषु निपातेष्वसिचर्मणोः |

न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ||६३||

अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् |

बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत ||६४||

बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् |

ददृशाते महात्मानौ सपक्षाविव पर्वतौ ||६५||

ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः |

शरावरणपक्षान्ते प्रजहार जयद्रथः ||६६||

रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे |

सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ||६७||

भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् |

सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः ||६८||

तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् |

सहिताः सर्वराजानः परिवव्रुः समन्ततः ||६९||

ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः |

ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ||७०||

सिन्धुराजं परित्यज्य सौभद्रः परवीरहा |

तापयामास तत्सैन्यं भुवनं भास्करो यथा ||७१||

तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् |

चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ||७२||

तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् |

वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ||७३||

तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः |

सहिताः सर्वराजानः सिंहनादमथानदन् ||७४||

ततस्तामेव शल्यस्य सौभद्रः परवीरहा |

मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् ||७५||

सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा |

जघान सूतं शल्यस्य रथाच्चैनमपातयत् ||७६||

ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः |

सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ||७७||

यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः ||७७||

बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः |

प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ||७८||

तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ||७८||

अथैनं सहसा सर्वे समन्तान्निशितैः शरैः |

अभ्याकिरन्महाराज जलदा इव पर्वतम् ||७९||

तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् |

आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ||८०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

014-अध्यायः

धृतराष्ट्र उवाच||

बहूनि सुविचित्राणि द्वंद्वयुद्धानि सञ्जय |

त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् ||१||

आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः |

कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् ||२||

न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् |

तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे ||३||

सञ्जय उवाच||

सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् |

समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् ||४||

तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् |

जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ||५||

सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् |

एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः ||६||

वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् |

शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः ||७||

तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् |

ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् ||८||

ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः |

सिंहनादाश्च सञ्जज्ञुर्भेरीणां च महास्वनाः ||९||

पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् |

पाण्डवानां कुरूणां च साधु साध्विति निस्वनः ||१०||

न हि मद्राधिपादन्यः सर्वराजसु भारत |

सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ||११||

तथा मद्राधिपस्यापि गदावेगं महात्मनः |

सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् ||१२||

पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी |

प्रजज्वाल तथाविद्धा भीमेन महती गदा ||१३||

तथैव चरतो मार्गान्मण्डलानि च भागशः |

महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा ||१४||

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः |

आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ ||१५||

मण्डलावर्तमार्गेषु गदाविहरणेषु च |

निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ||१६||

ताडिता भीमसेनेन शल्यस्य महती गदा |

साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत ||१७||

तथैव भीमसेनस्य द्विषताभिहता गदा |

वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ ||१८||

गदा क्षिप्ता तु समरे मद्रराजेन भारत |

व्योम संदीपयाना सा ससृजे पावकं बहु ||१९||

तथैव भीमसेनेन द्विषते प्रेषिता गदा |

तापयामास तत्सैन्यं महोल्का पतती यथा ||२०||

ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् |

श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् ||२१||

नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ |

तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् ||२२||

ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ |

ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ||२३||

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः |

गदाभिघातसंह्रादः शक्राशनिरिवोपमः ||२४||

गदया मद्रराजेन सव्यदक्षिणमाहतः |

नाकम्पत तदा भीमो भिद्यमान इवाचलः ||२५||

तथा भीमगदावेगैस्ताड्यमानो महाबलः |

धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः ||२६||

आपेततुर्महावेगौ समुच्छ्रितमहागदौ |

पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ||२७||

अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव |

सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ||२८||

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ |

युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव ||२९||

ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः |

शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः ||३०||

दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् |

विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् ||३१||

ततः सगदमारोप्य मद्राणामधिपं रथम् |

अपोवाह रणात्तूर्णं कृतवर्मा महारथः ||३२||

क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः |

भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत ||३३||

ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् |

सनागरथपत्त्यश्वाः समकम्पन्त मारिष ||३४||

ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः |

भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ||३५||

निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः |

व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः ||३६||

सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः |

भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह ||३७||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

015-अध्यायः

सञ्जय उवाच||

तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् |

दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया ||१||

शरा दश दिशो मुक्ता वृषसेनेन मारिष |

विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ||२||

तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः |

भानोरिव महाबाहो ग्रीष्मकाले मरीचयः ||३||

तेनार्दिता महाराज रथिनः सादिनस्तथा |

निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः ||४||

हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः |

अपातयद्रणे राजञ्शतशोऽथ सहस्रशः ||५||

दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् |

सहिताः सर्वराजानः परिवव्रुः समन्ततः ||६||

नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् |

विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ||७||

तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् |

तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः ||८||

कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा |

तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ||९||

छादयन्तो महाराज द्रौपदेयान्महारथान् |

शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ||१०||

तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः |

पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः ||११||

तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् |

त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः ||१२||

एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः |

परस्परमुदीक्षन्तः परस्परकृतागसः ||१३||

तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् |

युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् ||१४||

भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः |

बभासे स रणोद्देशः कालसूर्यैरिवोदितैः ||१५||

तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् |

महाबलानां बलिभिर्दानवानां यथा सुरैः ||१६||

ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् |

त्वदीयमवधीत्सैन्यं सम्प्रद्रुतमहारथम् ||१७||

तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् |

अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ||१८||

ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः |

प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ||१९||

तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः |

तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् ||२०||

चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः |

दधार द्रोणमायान्तं वेलेव सरितां पतिम् ||२१||

द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् |

सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् ||२२||

कुमारस्तु ततो द्रोणं सायकेन महाहवे |

विव्याधोरसि सङ्क्रुद्धः सिंहवच्चानदन्मुहुः ||२३||

संवार्य तु रणे द्रोणः कुमारं वै महाबलः |

शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः ||२४||

तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् |

चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः ||२५||

स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः |

तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः ||२६||

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् |

नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ||२७||

युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः |

सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ||२८||

व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् |

अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ||२९||

युगन्धरस्ततो राजन्भारद्वाजं महारथम् |

वारयामास सङ्क्रुद्धं वातोद्धूतमिवार्णवम् ||३०||

युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः |

युगन्धरं च भल्लेन रथनीडादपाहरत् ||३१||

ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः |

व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् ||३२||

एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् |

आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ||३३||

व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः |

पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः ||३४||

त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् |

प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् ||३५||

ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च |

तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ||३६||

ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् |

व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली ||३७||

तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् |

युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः ||३८||

ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले |

हृतो राजेति योधानां समीपस्थे यतव्रते ||३९||

अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् |

अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ||४०||

आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ||४०||

एवं सञ्जल्पतां तेषां तावकानां महारथः |

आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ||४१||

शोणितोदां रथावर्तां कृत्वा विशसने नदीम् |

शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम् ||४२||

तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् |

नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ||४३||

ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् |

छादयन्निषुजालेन महता मोहयन्निव ||४४||

शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् |

नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ||४५||

न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी |

अदृश्यत महाराज बाणभूतमिवाभवत् ||४६||

नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे |

बाणान्धकारे महति कृते गाण्डीवधन्वना ||४७||

सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते |

नाज्ञायत तदा शत्रुर्न सुहृन्न च किञ्चन ||४८||

ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः |

तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् ||४९||

स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् |

ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ||५०||

पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ||५०||

एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः |

पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ||५१||

मसारगल्वर्कसुवर्णरूप्यै; र्वज्रप्रवालस्फटिकैश्च मुख्यैः |

चित्रे रथे पाण्डुसुतो बभासे; नक्षत्रचित्रे वियतीव चन्द्रः ||५२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

016-अध्यायः-संशप्तकवधपर्व

सञ्जय उवाच||

ते सेने शिबिरं गत्वा न्यविशेतां विशां पते |

यथाभागं यथान्यायं यथागुल्मं च सर्वशः ||१||

कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः |

दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ||२||

उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये |

शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः ||३||

इति तद्वः प्रयततां कृतं पार्थेन संयुगे |

मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ||४||

अपनीते तु योगेन केनचिच्छ्वेतवाहने |

तत एष्यति ते राजन्वशमद्य युधिष्ठिरः ||५||

कश्चिदाह्वयतां सङ्ख्ये देशमन्यं प्रकर्षतु |

तमजित्वा तु कौन्तेयो न निवर्तेत्कथञ्चन ||६||

एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप |

ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ||७||

अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् |

मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् ||८||

एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् |

समानेष्यामि सगणं वशमद्य न संशयः ||९||

यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः |

अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते ||१०||

द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः |

भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ||११||

वयं विनिकृता राजन्सदा गाण्डीवधन्वना |

अनागःस्वपि चागस्कृदस्मासु भरतर्षभ ||१२||

ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् |

क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः ||१३||

स नो दिव्यास्त्रसम्पन्नश्चक्षुर्विषयमागतः |

कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम् ||१४||

भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् |

वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ||१५||

अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः |

सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ||१६||

एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत |

सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च ||१७||

सहिता भ्रातरः पञ्च रथानामयुतेन च |

न्यवर्तन्त महाराज कृत्वा शपथमाहवे ||१८||

मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः |

सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ||१९||

माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि |

रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह ||२०||

नानाजनपदेभ्यश्च रथानामयुतं पुनः |

समुत्थितं विशिष्टानां संशपार्थमुपागतम् ||२१||

ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् |

जगृहुः कुशचीराणि चित्राणि कवचानि च ||२२||

ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः |

मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ||२३||

यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः |

योक्ष्यमाणास्तदात्मानं यशसा विजयेन च ||२४||

ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः |

प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः ||२५||

ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् |

गाश्च वासांसि च पुनः समाभाष्य परस्परम् ||२६||

प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् |

तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ||२७||

शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे |

धृत्वा धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे ||२८||

ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् |

पानपस्य च ये लोका गुरुदाररतस्य च ||२९||

ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः |

शरणागतं च त्यजतो याचमानं तथा घ्नतः ||३०||

अगारदाहिनां ये च ये च गां निघ्नतामपि |

अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि ||३१||

जायां च ऋतुकाले वै ये मोहादभिगच्छताम् |

श्राद्धसङ्गतिकानां च ये चाप्यात्मापहारिणाम् ||३२||

न्यासापहारिणां ये च श्रुतं नाशयतां च ये |

कोपेन युध्यमानानां ये च नीचानुसारिणाम् ||३३||

नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् |

तानाप्नुयामहे लोकान्ये च पापकृतामपि ||३४||

यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम् |

तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः ||३५||

यदि त्वसुकरं लोके कर्म कुर्याम संयुगे |

इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः ||३६||

एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे |

आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ||३७||

आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जयः |

धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ||३८||

आहूतो न निवर्तेयमिति मे व्रतमाहितम् |

संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः ||३९||

एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे |

वधाय सगणस्यास्य मामनुज्ञातुमर्हसि ||४०||

नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ |

सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ||४१||

युधिष्ठिर उवाच||

श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम् |

यथा तदनृतं तस्य भवेत्तद्वत्समाचर ||४२||

द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः |

प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ||४३||

अर्जुन उवाच||

अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि |

ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति ||४४||

हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो |

सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन ||४५||

सञ्जय उवाच||

अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः |

प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः ||४६||

विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली |

क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ||४७||

ततो दौर्योधनं सैन्यं मुदा परमया युतम् |

गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे ||४८||

ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा |

गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके ||४९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

017-अध्यायः

सञ्जय उवाच||

ततः संशप्तका राजन्समे देशे व्यवस्थिताः |

व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ||१||

ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष |

उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ||२||

स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् |

आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ||३||

अतीव सम्प्रहृष्टांस्तानुपलभ्य धनञ्जयः |

किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ||४||

पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे |

भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ||५||

अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् |

कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ||६||

एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः |

आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् ||७||

स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् |

दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः ||८||

तेन शब्देन वित्रस्ता संशप्तकवरूथिनी |

निश्चेष्टावस्थिता सङ्क्ये अश्मसारमयी यथा ||९||

वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः |

विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ||१०||

उपलभ्य च ते सञ्ज्ञामवस्थाप्य च वाहिनीम् |

युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ||११||

तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः |

अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः ||१२||

ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः |

प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ||१३||

एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः |

स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ||१४||

भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् |

आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ||१५||

ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति |

भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ||१६||

ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः |

अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ||१७||

तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः |

शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ||१८||

हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः |

चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ||१९||

ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् |

सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् ||२०||

तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः |

प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ||२१||

सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः |

अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ||२२||

तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः |

व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् ||२३||

ततो जघान सङ्क्रुद्धो वासविस्तां महाचमूम् |

शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ||२४||

ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः |

सव्यसाचिनि सङ्क्रुद्धे त्रैगर्तान्भयमाविशत् ||२५||

ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः |

अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ||२६||

ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् |

अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ||२७||

शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः |

गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ||२८||

नावहास्याः कथं लोके कर्मणानेन संयुगे |

भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ||२९||

एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः |

शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ||३०||

ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः |

नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ||३१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

018-अध्यायः

सञ्जय उवाच||

दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः |

वासुदेवं महात्मानमर्जुनः समभाषत ||१||

चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति |

नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः ||२||

पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च |

अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ||३||

ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् |

प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ||४||

बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा |

उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ||५||

मण्डलानि ततश्चक्रे गतप्रत्यागतानि च |

यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ||६||

अथ नारायणाः क्रुद्धा विविधायुधपाणयः |

छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम् ||७||

अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ |

कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम् ||८||

क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः |

गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ||९||

बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् |

देवदत्तं महाशङ्खं पूरयामास पाण्डवः ||१०||

अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः |

ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ||११||

आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः |

अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ||१२||

अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ |

इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ||१३||

मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् |

अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ||१४||

ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् |

कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ||१५||

अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि |

माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ||१६||

ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः |

व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ||१७||

ततो नैवार्जुनस्तत्र न रथो न च केशवः |

प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ||१८||

ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः |

हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ||१९||

भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः |

सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ||२०||

ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् |

क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ||२१||

तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः |

वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ||२२||

ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् |

उवाह भगवान्वायुः शुष्कपर्णचयानिव ||२३||

उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना |

प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ||२४||

तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः |

जघान निशितैर्बाणैः सहस्राणि शतानि च ||२५||

शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् |

हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ||२६||

पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् |

नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः ||२७||

गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |

शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ||२८||

मुण्डतालवनानीव तत्र तत्र चकाशिरे |

छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ||२९||

सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः |

पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ||३०||

चामरापीडकवचाः स्रस्तान्त्रनयनासवः |

सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ||३१||

विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः |

पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः ||३२||

तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि |

भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ ||३३||

रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः |

मही चाप्यभवद्दुर्गा कबन्धशतसङ्कुला ||३४||

तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे |

आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ||३५||

ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः |

तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ||३६||

सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः |

आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ||३७||

एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि |

व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ||३८||

तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः |

युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

019-अध्यायः

सञ्जय उवाच||

परिणाम्य निशां तां तु भारद्वाजो महारथः |

बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् ||१||

विधाय योगं पार्थेन संशप्तकगणैः सह |

निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति ||२||

व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् |

अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ||३||

व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा |

व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ||४||

मुखमासीत्सुपर्णस्य भारद्वाजो महारथः |

शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह ||५||

चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः |

भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् ||६||

कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः |

शका यवनकाम्बोजास्तथा हंसपदाश्च ये ||७||

ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः |

गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः ||८||

भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः |

अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः ||९||

विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः |

वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः ||१०||

पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौन्द्रमद्रकाः |

गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः ||११||

पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः |

महत्या सेनया तस्थौ नानाध्वजसमुत्थया ||१२||

जयद्रथो भीमरथः सांयात्रिकसभो जयः |

भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः ||१३||

वृता बलेन महता ब्रह्मलोकपुरस्कृताः |

व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः ||१४||

द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः |

वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते ||१५||

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः |

सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे ||१६||

तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् |

आस्थितः शुशुभे राजन्नंशुमानुदये यथा ||१७||

माल्यदामवता राजा श्वेतच्छत्रेण धार्यता |

कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ||१८||

नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ |

अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ||१९||

नानानृपतिभिर्वीरैर्विविधायुधभूषणैः |

समन्वितः पार्वतीयैः शक्रो देवगणैरिव ||२०||

ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् |

अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत् ||२१||

ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो |

पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ||२२||

धृष्टद्युम्न उवाच||

द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत |

अहमावारयिष्यामि द्रोणमद्य सहानुगम् ||२३||

मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि |

न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन ||२४||

सञ्जय उवाच||

एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली |

पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ||२५||

अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् |

क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ||२६||

तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः |

प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् ||२७||

स सम्प्रहारस्तुमुलः समरूप इवाभवत् |

पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ||२८||

पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् |

भारद्वाजं शरौघेण महता समवारयत् ||२९||

द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः |

नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ||३०||

तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः |

द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ||३१||

अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः |

तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ||३२||

मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् |

तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ||३३||

नैव स्वे न परे राजन्नज्ञायन्त परस्परम् |

अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत ||३४||

चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु |

तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे ||३५||

तत्प्रकीर्णपताकानां रथवारणवाजिनाम् |

बलाकाशबलाभ्राभं ददृशे रूपमाहवे ||३६||

नरानेव नरा जघ्नुरुदग्राश्च हया हयान् |

रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ||३७||

समुच्छ्रितपताकानां गजानां परमद्विपैः |

क्षणेन तुमुलो घोरः सङ्ग्रामः समवर्तत ||३८||

तेषां संसक्तगात्राणां कर्षतामितरेतरम् |

दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत ||३९||

विप्रकीर्णपताकास्ते विषाणजनिताग्नयः |

बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ||४०||

विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः |

सम्बभूव मही कीर्णा मेघैर्द्यौरिव शारदी ||४१||

तेषामाहन्यमानानां बाणतोमरवृष्टिभिः |

वारणानां रवो जज्ञे मेघानामिव सम्प्लवे ||४२||

तोमराभिहताः केचिद्बाणैश्च परमद्विपाः |

वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् ||४३||

विषाणाभिहताश्चापि केचित्तत्र गजा गजैः |

चक्रुरार्तस्वरं घोरमुत्पातजलदा इव ||४४||

प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः |

उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः ||४५||

महामात्रा महामात्रैस्ताडिताः शरतोमरैः |

गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ||४६||

निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः |

छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् ||४७||

हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः |

दिशो जग्मुर्महानागाः केचिदेकचरा इव ||४८||

ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः |

पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः ||४९||

तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः |

आहता सहसा भूमिश्चकम्पे च ननाद च ||५०||

सादितैः सगजारोहैः सपताकैः समन्ततः |

मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ||५१||

गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे |

रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ||५२||

क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः |

परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश ||५३||

गजाश्वरथसङ्घानां शरीरौघसमावृता |

बभूव पृथिवी राजन्मांसशोणितकर्दमा ||५४||

प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः |

सचक्राश्च विचक्राश्च रथैरेव महारथाः ||५५||

रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः |

हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः ||५६||

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा |

इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किञ्चन ||५७||

आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे |

दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ||५८||

शोणितैः सिच्यमानानि वस्त्राणि कवचानि च |

छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ||५९||

हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः |

संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः ||६०||

स गजौघमहावेगः परासुनरशैवलः |

रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ||६१||

तं वाहनमहानौभिर्योधा जयधनैषिणः |

अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे ||६२||

शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु |

न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः ||६३||

वर्तमाने तथा युद्धे घोररूपे भयङ्करे |

मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ||६४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

020-अध्यायः

सञ्जय उवाच||

ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् |

महता शरवर्षेण प्रत्यगृह्णादभीतवत् ||१||

ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले |

जिघृक्षति महासिंहे गजानामिव यूथपम् ||२||

दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः |

युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् ||३||

तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् |

विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ||४||

ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः |

अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः ||५||

स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् |

द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः ||६||

ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे |

वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् ||७||

सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् |

चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ||८||

वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे |

विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ||९||

द्रोणस्तु शरवर्षेण छाद्यमानो महारथः |

वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ||१०||

ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च |

षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ||११||

अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् |

साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ||१२||

स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे |

ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ||१३||

हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी |

अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ||१४||

तथा सञ्छिद्यमानेषु कार्मुकेषु पुनः पुनः |

पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् ||१५||

स सत्यजितमालक्ष्य तथोदीर्णं महाहवे |

अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ||१६||

तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे |

अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ||१७||

पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः |

युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् ||१८||

ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा |

व्यधमत्तान्यनीकानि तूलराशिमिवानिलः ||१९||

निर्दहन्तमनीकानि तानि तानि पुनः पुनः |

द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ||२०||

सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः |

षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् ||२१||

तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् |

क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः ||२२||

मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि |

पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः ||२३||

तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् |

दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ||२४||

उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः |

ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे ||२५||

नागानश्वान्पदातींश्च रथिनो गजसादिनः |

रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ||२६||

नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये |

अश्मवर्षमिवावर्षत्परेषां भयमादधत् ||२७||

सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव |

बली शूरो महेष्वासो मित्राणामभयङ्करः ||२८||

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् |

दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः ||२९||

द्रोणस्तु पाण्डवानीके चकार कदनं महत् |

यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ||३०||

स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः |

महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् ||३१||

कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् |

गजवाजिमहाग्राहामसिमीनां दुरासदाम् ||३२||

वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् |

चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् ||३३||

शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम् |

रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् ||३४||

मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ||३४||

उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् |

वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् ||३५||

हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् |

क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम् ||३६||

द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ||३६||

क्रव्यादगणसङ्घुष्टां श्वशृगालगणायुताम् |

निषेवितां महारौद्रैः पिशिताशैः समन्ततः ||३७||

तं दहन्तमनीकानि रथोदारं कृतान्तवत् |

सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ||३८||

तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः |

राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ||३९||

ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः |

अभ्यतीत्य रथानीकं दृढसेनमपातयत् ||४०||

ततो राजानमासाद्य प्रहरन्तमभीतवत् |

अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् ||४१||

स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः |

त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन ||४२||

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् |

वसुदानं च भल्लेन प्रेषयद्यमसादनम् ||४३||

अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् |

क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् ||४४||

युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् |

विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ||४५||

ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः |

अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ||४६||

तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् |

स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् ||४७||

तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे |

हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् ||४८||

तांस्तथा भृशसङ्क्रुद्धान्पाञ्चालान्मत्स्यकेकयान् |

सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ||४९||

सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ |

वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् ||५०||

एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् |

सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः ||५१||

तावकास्तु महाराज जयं लब्ध्वा महाहवे |

पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ||५२||

ते दानवा इवेन्द्रेण वध्यमाना महात्मना |

पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत ||५३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

021-अध्यायः

धृतराष्ट्र उवाच||

भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे |

पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ||१||

आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् |

असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ||२||

स हि वीरो नरः सूत यो भग्नेषु निवर्तते |

अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ||३||

जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् |

त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् ||४||

महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् |

कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ||५||

भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् |

के वीराः संन्यवर्तन्त तन्ममाचक्ष्व सञ्जय ||६||

सञ्जय उवाच||

तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः |

पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् ||७||

द्रोणचापविमुक्तेन शरौघेणासुहारिणा |

सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् ||८||

कौरवाः सिंहनादेन नानावाद्यस्वनेन च |

रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् ||९||

तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः |

दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ||१०||

पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः |

सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ||११||

नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः |

यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ||१२||

अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना |

पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ||१३||

संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना |

एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ||१४||

भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः |

अन्योन्यं समलीयन्त पलायनपरायणाः ||१५||

एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः |

मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् ||१६||

व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः |

निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ||१७||

कर्ण उवाच||

नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् |

न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते ||१८||

न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः |

शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ||१९||

विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः |

स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः ||२०||

निकृतो हि महाबाहुरमितौजा वृकोदरः |

वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ||२१||

असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः |

आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ||२२||

तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः |

पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः ||२३||

शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः |

विशेषतश्च भीमेन संरब्धेनाभिचोदिताः ||२४||

ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः |

वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ||२५||

एकायनगता ह्येते पीडयेयुर्यतव्रतम् |

अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः ||२६||

असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ||२६||

अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् |

ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ||२७||

काका इव महानागं मा वै हन्युर्यतव्रतम् ||२७||

सञ्जय उवाच||

राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा |

भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ||२८||

तत्रारावो महानासीदेकं द्रोणं जिघांसताम् |

पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ||२९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

022-अध्यायः

धृतराष्ट्र उवाच||

सर्वेषामेव मे ब्रूहि रथचिह्नानि सञ्जय |

ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः ||१||

सञ्जय उवाच||

ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् |

रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत ||२||

दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः |

वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः ||३||

कृष्णास्तु मेघसङ्काशाः सहदेवमुदायुधम् |

भीमवेगा नरव्याघ्रमवहन्वातरंहसः ||४||

हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे |

अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् ||५||

राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् |

जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः ||६||

ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि |

राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत ||७||

तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः |

केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च ||८||

स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः ||८||

ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः |

वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः ||९||

हारिद्रसमवर्णास्तु जवना हेममालिनः |

पुत्रं विराटराजस्य सत्वराः समुदावहन् ||१०||

इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः |

जातरूपसमाभासः सर्वे लोहितकध्वजाः ||११||

ते हेममालिनः शूराः सर्वे युद्धविशारदाः |

वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ||१२||

आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् |

दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् ||१३||

तथा द्वादशसाहस्राः पाञ्चालानां महारथाः |

तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः ||१४||

पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष |

आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ||१५||

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः |

काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ||१६||

बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः |

पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् ||१७||

मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलङ्कृताः |

शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् ||१८||

युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः |

काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ||१९||

श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः |

यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ||२०||

सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत |

माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ||२१||

सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि |

तस्मिञ्जातः सोमसङ्क्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः ||२२||

नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः |

आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् ||२३||

काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः |

द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् ||२४||

श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः |

ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः ||२५||

यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे |

अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ||२६||

एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः |

तं बृहन्तो महाकाया युयुत्सुमवहन्रणे ||२७||

पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् |

ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलङ्कृताः ||२८||

कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः |

सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः ||२९||

रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः |

सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ||३०||

रुक्ममालाधराः शूरा हेमवर्णाः स्वलङ्कृताः |

काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् ||३१||

अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् |

तं सत्यधृतिमायान्तमरुणाः समुदावहन् ||३२||

यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् |

पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् ||३३||

तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः |

श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो ||३४||

युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः |

भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः ||३५||

प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः |

नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः ||३६||

शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः |

समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः ||३७||

बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः |

ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः ||३८||

इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः |

आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः ||३९||

अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव |

राजानं रोचमानं ते हयाः सङ्ख्ये समावहन् ||४०||

कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः |

जारासन्धिं हयश्रेष्ठाः सहदेवमुदावहन् ||४१||

ये तु पुष्करनालस्य समवर्णा हयोत्तमाः |

जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ||४२||

शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः |

पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ||४३||

पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः |

तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः ||४४||

माषवर्णास्तु जवना बृहन्तो हेममालिनः |

दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ||४५||

शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः |

पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ||४६||

बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः |

कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ||४७||

शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः |

युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः ||४८||

एकवर्णेन सर्वेण ध्वजेन कवचेन च |

अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ||४९||

समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् |

अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् ||५०||

नीलोत्पलसवर्णास्तु तपनीयविभूषिताः |

शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः ||५१||

कलायपुष्पवर्णास्तु श्वेतलोहितराजयः |

रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् ||५२||

यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् |

तं पटच्चरहन्तारं शुकवर्णावहन्हयाः ||५३||

चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् |

ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः ||५४||

एकवर्णेन सर्वेण ध्वजेन कवचेन च |

धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ||५५||

नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः |

वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ||५६||

ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः |

ते रोचमानस्य सुतं हेमवर्णमुदावहन् ||५७||

योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः |

श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् ||५८||

आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् |

अवहन्रथमुख्यानामयुतानि चतुर्दश ||५९||

नानारूपेण वर्णेन नानाकृतिमुखा हयाः |

रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ||६०||

सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् |

राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः ||६१||

वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः ||६१||

ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः |

प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ||६२||

अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् |

सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत ||६३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.