द्रोणपर्वम् अध्यायः 115-134

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

115-अध्यायः

धृतराष्ट्र उवाच||

अहन्यहनि मे दीप्तं यशः पतति सञ्जय |

हता मे बहवो योधा मन्ये कालस्य पर्ययम् ||१||

धनञ्जयस्तु सङ्क्रुद्धः प्रविष्टो मामकं बलम् |

रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ||२||

ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः |

सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ||३||

तदा प्रभृति मा शोको दहत्यग्निरिवाशयम् |

ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् ||४||

अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः |

चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः ||५||

अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः |

युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः ||६||

यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् |

एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः ||७||

तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् |

धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय ||८||

सञ्जय उवाच||

तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम् |

समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुययौ रथेन ||९||

नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः |

निघ्नन्नमित्रान्धनुषा दृढेन; सङ्कम्पयंस्तव पुत्रस्य सेनाम् ||१०||

तं यान्तमश्वै रजतप्रकाशै; रायोधने नरवीरं चरन्तम् |

नाशक्नुवन्वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम् ||११||

अमर्षपूर्णस्त्वनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी |

अलम्बुसः सात्यकिं माधवाग्र्य; मवारयद्राजवरोऽभिपत्य ||१२||

तयोरभूद्भारत सम्प्रहार; स्तथागतो नैव बभूव कश्चित् |

प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीयाश्च परे च सर्वे ||१३||

अविध्यदेनं दशभिः पृषत्कै; रलम्बुसो राजवरः प्रसह्य |

अनागतानेव तु तान्पृषत्कां; श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ||१४||

पुनः स बाणैस्त्रिभिरग्निकल्पै; राकर्णपूर्णैर्निशितैः सुपुङ्खैः |

विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम् ||१५||

तैः कायमस्याग्न्यनिलप्रभावै; र्विदार्य बाणैरपरैर्ज्वलद्भिः |

आजघ्निवांस्तान्रजतप्रकाशा; नश्वांश्चतुर्भिश्चतुरः प्रसह्य ||१६||

तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः |

अलम्बुसस्योत्तमवेगवद्भि; र्हयांश्चतुर्भिर्निजघान बाणैः ||१७||

अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन |

सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् ||१८||

निहत्य तं पार्थिवपुत्रपौत्रं; सङ्ख्ये मधूनामृषभः प्रमाथी |

ततोऽन्वयादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य ||१९||

अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम् |

घ्नन्तं कुरूणामिषुभिर्बलानि; पुनः पुनर्वायुरिवाभ्रपूगान् ||२०||

ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः |

सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः ||२१||

अथात्मजास्ते सहिताभिपेतु; रन्ये च योधास्त्वरितास्त्वदीयाः |

कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ ||२२||

ते सर्वतः सम्परिवार्य सङ्ख्ये; शैनेयमाजघ्नुरनीकसाहाः |

स चापि तान्प्रवरः सात्वतानां; न्यवारयद्बाणजालेन वीरः ||२३||

निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः |

दुःशासनस्यापि जघान वाहा; नुद्यम्य बाणासनमाजमीढ ||२४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

116-अध्यायः

सञ्जय उवाच||

तमुद्यतं महाबाहुं दुःशासनरथं प्रति |

त्वरितं त्वरणीयेषु धनञ्जयहितैषिणम् ||१||

त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः |

सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् ||२||

अथैनं रथवंशेन सर्वतः संनिवार्य ते |

अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः ||३||

अजयद्राजपुत्रांस्तान्यतमानान्महारणे |

एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ||४||

सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम् |

असिशक्तिगदापूर्णमप्लवं सलिलं यथा ||५||

तत्राद्भुतमपश्याम शैनेयचरितं रणे |

प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ||६||

उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा |

नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ||७||

तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः |

त्रिगर्ताः संन्यवर्तन्त सन्तप्ताः स्वजनं प्रति ||८||

तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन् |

नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ||९||

तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः |

ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ||१०||

तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् |

अथ पार्थं महाबाहुर्धनञ्जयमुपासदत् ||११||

तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् |

तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ||१२||

तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् |

असावायाति शैनेयस्तव पार्थ पदानुगः ||१३||

एष शिष्यः सखा चैव तव सत्यपराक्रमः |

सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ||१४||

एष कौरवयोधानां कृत्वा घोरमुपद्रवम् |

तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः ||१५||

एष द्रोणं तथा भोजं कृतवर्माणमेव च |

कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ||१६||

धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् |

शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ||१७||

कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः |

तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ||१८||

बहूनेकरथेनाजौ योधयित्वा महारथान् |

आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः ||१९||

स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् |

प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः ||२०||

यस्य नास्ति समो योधः कौरवेषु कथञ्चन |

सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः ||२१||

कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव |

निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ||२२||

एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः |

आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ||२३||

एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे |

निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः ||२४||

रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् |

तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः ||२५||

ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् |

न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ||२६||

न हि जानामि वृत्तान्तं धर्मराजस्य केशव |

सात्वतेन विहीनः स यदि जीवति वा न वा ||२७||

एतेन हि महाबाहो रक्षितव्यः स पार्थिवः |

तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ||२८||

राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः |

प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे ||२९||

सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः |

ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ||३०||

जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः |

श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम् ||३१||

परिश्रान्ता हयाश्चास्य हययन्ता च माधव |

न च भूरिश्रवाः श्रान्तः ससहायश्च केशव ||३२||

अपीदानीं भवेदस्य क्षेममस्मिन्समागमे |

कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः ||३३||

गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ||३३||

अपि कौरवमुख्येन कृतास्त्रेण महात्मना |

समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ||३४||

व्यतिक्रममिमं मन्ये धर्मराजस्य केशव |

आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम् ||३५||

ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् |

नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ||३६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

117-अध्यायः

सञ्जय उवाच||

तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् |

क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ||१||

तमब्रवीन्महाबाहुः कौरव्यः शिनिपुङ्गवम् |

अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत ||२||

चिराभिलषितं काममद्य प्राप्स्यामि संयुगे |

न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ||३||

अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् |

नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ||४||

अद्य मद्बाणनिर्दग्धं पतितं धरणीतले |

द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ||५||

अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया |

सव्रीडो भविता सद्यो येनासीह प्रवेशितः ||६||

अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः |

त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ||७||

चिराभिलषितो ह्यद्य त्वया सह समागमः |

पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ||८||

अद्य युद्धं महाघोरं तव दास्यामि सात्वत |

ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ||९||

अद्य संयमनीं याता मया त्वं निहतो रणे |

यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै ||१०||

अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव |

हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् ||११||

अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः |

तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ||१२||

चक्षुर्विषयसम्प्राप्तो न त्वं माधव मोक्ष्यसे |

सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ||१३||

युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव |

कौरवेय न सन्त्रासो विद्यते मम संयुगे ||१४||

स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम् |

समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ||१५||

किं मृषोक्तेन बहुना कर्मणा तु समाचर |

शारदस्येव मेघस्य गर्जितं निष्फलं हि ते ||१६||

श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते |

चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ||१७||

त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि |

नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम ||१८||

अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुङ्गवौ |

जिघांसू परमक्रुद्धावभिजघ्नतुराहवे ||१९||

समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे |

द्विरदाविव सङ्क्रुद्धौ वाशितार्थे मदोत्कटौ ||२०||

भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ |

शरवर्षाणि भीमानि मेघाविव परस्परम् ||२१||

सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः |

जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ||२२||

दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् |

मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवम् ||२३||

तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते |

अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ||२४||

तौ पृथक्षरवर्षाभ्यामवर्षेतां परस्परम् |

उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ ||२५||

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ |

रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ||२६||

निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् |

व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ||२७||

एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ |

परस्परमयुध्येतां वारणाविव यूथपौ ||२८||

तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ |

जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः ||२९||

सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् |

हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ||३०||

सम्प्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती |

यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ ||३१||

अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च |

विरथावसियुद्धाय समेयातां महारणे ||३२||

आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे |

विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ||३३||

चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः |

मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ ||३४||

सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ |

रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम् ||३५||

मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम् |

पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ||३६||

असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे |

निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ||३७||

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ |

बाहुभिः समसज्जेतामायसैः परिघैरिव ||३८||

तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा |

शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ||३९||

तयोर्नृवरयो राजन्समरे युध्यमानयोः |

भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ||४०||

द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ |

युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ ||४१||

क्षीणायुधे सात्वते युध्यमाने; ततोऽब्रवीदर्जुनं वासुदेवः |

पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम् ||४२||

प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः |

योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ||४३||

परिश्रान्तो युधां श्रेष्ठः सम्प्राप्तो भूरिदक्षिणम् |

युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन ||४४||

ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् |

उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् ||४५||

रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः |

केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः ||४६||

अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत |

पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ||४७||

परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् |

तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् ||४८||

न वशं यज्ञशीलस्य गच्छेदेष वरारिहन् |

त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो ||४९||

अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः |

पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम् ||५०||

महाद्विपेनेव वने मत्तेन हरियूथपम् ||५०||

हाहाकारो महानासीत्सैन्यानां भरतर्षभ |

यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ||५१||

स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः |

व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ||५२||

अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे |

मूर्धजेषु निजग्राह पदा चोरस्यताडयत् ||५३||

तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे |

वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत ||५४||

पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् |

तव शिष्यं महाबाहो धनुष्यनवरं त्वया ||५५||

असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे |

विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ||५६||

एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः |

मनसा पूजयामास भूरिश्रवसमाहवे ||५७||

विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे |

संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः ||५८||

प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् |

महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति ||५९||

एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम् |

वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ||६०||

सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव |

एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ||६१||

इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः |

सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् ||६२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

118-अध्यायः

सञ्जय उवाच||

स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः |

आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः ||१||

प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना |

वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः ||२||

स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः |

उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् ||३||

नृशंसं बत कौन्तेय कर्मेदं कृतवानसि |

अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः ||४||

किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् |

किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति ||५||

इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना |

अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ||६||

ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः |

अयुध्यमानस्य कथं रणे प्रहृतवानसि ||७||

न प्रमत्ताय भीताय विरथाय प्रयाचते |

व्यसने वर्तमानाय प्रहरन्ति मनस्विनः ||८||

इदं तु नीचाचरितमसत्पुरुषसेवितम् |

कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् ||९||

आर्येण सुकरं ह्याहुरार्यकर्म धनञ्जय |

अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ||१०||

येषु येषु नरः पार्थ यत्र यत्र च वर्तते |

आशु तच्छीलतामेति तदिदं त्वयि दृश्यते ||११||

कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः |

क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ||१२||

इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया |

वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ||१३||

को हि नाम प्रमत्ताय परेण सह युध्यते |

ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ||१४||

व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः |

वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ||१५||

एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः |

युयुधानं परित्यज्य रणे प्रायमुपाविशत् ||१६||

शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः |

यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ||१७||

सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः |

ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ||१८||

ततः स सर्वसेनायां जनः कृष्णधनञ्जयौ |

गर्हयामास तं चापि शशंस पुरुषर्षभम् ||१९||

निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम् |

प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः ||२०||

तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जयः |

अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ||२१||

असङ्क्रुद्धमना वाचा स्मारयन्निव भारत |

उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ||२२||

मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् |

न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ||२३||

यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि |

न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ||२४||

आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः |

यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः ||२५||

न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः |

अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् ||२६||

एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् |

पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ||२७||

एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः |

यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ||२८||

अर्जुन उवाच||

या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे |

नकुले सहदेवे च सा मे त्वयि शलाग्रज ||२९||

मया तु समनुज्ञातः कृष्णेन च महात्मना |

गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा ||३०||

सञ्जय उवाच||

तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना |

खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ||३१||

निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् |

इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ||३२||

निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् |

क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ||३३||

वार्यमाणः स कृष्णेन पार्थेन च महात्मना |

भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ||३४||

कर्णेन वृषसेनेन सैन्धवेन तथैव च |

विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् ||३५||

प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे |

सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः ||३६||

नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा |

अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ||३७||

सहस्राक्षसमं तत्र सिद्धचारणमानवाः |

भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ||३८||

अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः |

पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः ||३९||

न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा |

तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् ||४०||

हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा |

विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ||४१||

सात्यकिरुवाच||

न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ |

धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ||४२||

यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः |

युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ||४३||

मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि |

यो मां निष्पिष्य सङ्ग्रामे जीवन्हन्यात्पदा रुषा ||४४||

स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ||४४||

चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः |

मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् ||४५||

युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ||४५||

यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता |

सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ||४६||

भवितव्यं च यद्भावि दैवं चेष्टयतीव च |

सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ||४७||

अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि |

पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ||४८||

सञ्जय उवाच||

एवमुक्ते महाराज सर्वे कौरवपाण्डवाः |

न स्म किञ्चिदभाषन्त मनसा समपूजयन् ||४९||

मन्त्रैर्हि पूतस्य महाध्वरेषु; यशस्विनो भूरिसहस्रदस्य |

मुनेरिवारण्यगतस्य तस्य; न तत्र कश्चिद्वधमभ्यनन्दत् ||५०||

सुनीलकेशं वरदस्य तस्य; शूरस्य पारावतलोहिताक्षम् |

अश्वस्य मेध्यस्य शिरो निकृत्तं; न्यस्तं हविर्धानमिवोत्तरेण ||५१||

स तेजसा शस्त्रहतेन पूतो; महाहवे देहवरं विसृज्य |

आक्रामदूर्ध्वं वरदो वरार्हो; व्यावृत्य धर्मेण परेण रोदसी ||५२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

119-अध्यायः

धृतराष्ट्र उवाच||

अजितो द्रोणराधेयविकर्णकृतवर्मभिः |

तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ||१||

स कथं कौरवेयेण समरेष्वनिवारितः |

निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ||२||

सञ्जय उवाच||

शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा |

यथा च भूरिश्रवसो यत्र ते संशयो नृप ||३||

अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः |

बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ||४||

पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः |

नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ||५||

ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः |

यदोरभूदन्ववाये देवमीढ इति श्रुतः ||६||

यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः |

शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ||७||

धनुष्यनवरः शूरः कार्तवीर्यसमो युधि |

तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ||८||

एतस्मिन्नेव काले तु देवकस्य महात्मनः |

दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ||९||

तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् |

निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ||१०||

तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः |

नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ||११||

तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् |

बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ||१२||

शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः |

असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ||१३||

मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः |

कृपया च पुनस्तेन जीवेति स विसर्जितः ||१४||

तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष |

प्रसादयन्महादेवममर्षवशमास्थितः ||१५||

तस्य तुष्टो महादेवो वराणां वरदः प्रभुः |

वरेण छन्दयामास स तु वव्रे वरं नृपः ||१६||

पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् |

मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ||१७||

तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव |

एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ||१८||

स तेन वरदानेन लब्धवान्भूरिदक्षिणम् |

न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ||१९||

एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि |

न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ||२०||

लब्धलक्ष्याश्च सङ्ग्रामे बहवश्चित्रयोधिनः |

देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ||२१||

स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ||२१||

न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो |

भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ||२२||

न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः |

न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ||२३||

जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ||२३||

ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः |

एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ||२४||

अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः |

समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ||२५||

नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः |

तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ||२६||

अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् |

न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ||२७||

एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो |

कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ||२८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

120-अध्यायः

धृतराष्ट्र उवाच||

तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे |

यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ||१||

सञ्जय उवाच||

भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत |

वासुदेवं महाबाहुरर्जुनः समचूचुदत् ||२||

चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः |

अस्तमेति महाबाहो त्वरमाणो दिवाकरः ||३||

एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया |

कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ||४||

नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः |

चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ||५||

ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् |

हयज्ञश्चोदयामास जयद्रथरथं प्रति ||६||

तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः |

त्वरमाणा महाराज सेनामुख्याः समाव्रजन् ||७||

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् |

अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ||८||

समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् |

नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ||९||

ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् |

अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति ||१०||

अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन् |

यथा न वध्येत रणेऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व ||११||

अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः |

दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति ||१२||

सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति |

मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ||१३||

अनर्जुनायां च भुवि मुहूर्तमपि मानद |

जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ||१४||

विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् |

वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ||१५||

दैवेनोपहतः पार्थो विपरीतश्च मानद |

कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे ||१६||

नूनमात्मविनाशाय पाण्डवेन किरीटिना |

प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति ||१७||

कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः |

अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ||१८||

रक्षितं मद्रराजेन कृपेण च महात्मना |

जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः ||१९||

द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च |

कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ||२०||

युध्यन्ते बहवः शूरा लम्बते च दिवाकरः |

शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ||२१||

स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः |

युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ||२२||

एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष |

दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ||२३||

दृढलक्ष्येण शूरेण भीमसेनेन धन्विना |

भृशमुद्वेजितः सङ्ख्ये शरजालैरनेकशः ||२४||

स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद |

नैवाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य रणेषुभिः ||२५||

योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे |

यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ||२६||

न हि मे युध्यमानस्य सायकांश्चास्यतः शितान् |

सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ||२७||

यत्तु शक्तिमता कार्यं सततं हितकारिणा |

तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ||२८||

अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः |

त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ||२९||

अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः |

पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् ||३०||

कर्णकौरवयोरेवं रणे सम्भाषमाणयोः |

अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ||३१||

चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् |

भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे ||३२||

शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः |

हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः ||३३||

शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् |

क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च ||३४||

हयवारणमुख्याश्च प्रापतन्त सहस्रशः |

ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ||३५||

कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् |

अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ||३६||

हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली |

आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ||३७||

बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः |

स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ||३८||

तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः |

नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः ||३९||

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् |

अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ||४०||

संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् |

नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः ||४१||

सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः |

अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ||४२||

सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ |

सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे ||४३||

ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान् |

मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति ||४४||

तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः |

द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे ||४५||

सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः |

शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् ||४६||

स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः |

अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् ||४७||

अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः |

महता रथवंशेन सर्वतः पर्यवारयन् ||४८||

विस्फारयन्तश्चापानि विसृजन्तश्च सायकान् |

सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ||४९||

तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत |

इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ||५०||

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च |

एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् ||५१||

तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः |

दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ||५२||

त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः |

विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् ||५३||

श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते |

सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः ||५४||

त एनमभिनर्दन्तो विधुन्वाना धनूंषि च |

सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः ||५५||

ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् |

धनञ्जयस्य गात्रेषु शूराः परिघबाहवः ||५६||

हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली |

आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ||५७||

तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः |

मिषतो भीमसेनस्य सात्वतस्य च भारत ||५८||

तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे |

सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ||५९||

सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष |

भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ||६०||

तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः |

तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ||६१||

तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष |

यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् ||६२||

फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे |

सायकानां शतेनैव सर्वमर्मस्वताडयत् ||६३||

रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् |

शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ||६४||

तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ||६४||

ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे |

सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः ||६५||

वधार्थं चास्य समरे सायकं सूर्यवर्चसम् |

चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः ||६६||

तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् |

अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि ||६७||

अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् |

कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ||६८||

सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ||६८||

तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ |

सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः ||६९||

अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् ||६९||

पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन |

इत्येवं तर्जयन्तौ तौ वाक्षल्यैस्तुदतां तथा ||७०||

युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च |

प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ||७१||

प्रशस्यमानौ समरे सिद्धचारणवातिकैः |

अयुध्येतां महाराज परस्परवधैषिणौ ||७२||

ततो दुर्योधनो राजंस्तावकानभ्यभाषत |

यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ||७३||

निवर्तिष्यति राधेय इति मामुक्तवान्वृषः ||७३||

एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् |

आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् ||७४||

अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः ||७४||

सारथिं चास्य भल्लेन रथनीडादपाहरत् |

छादयामास च शरैस्तव पुत्रस्य पश्यतः ||७५||

स छाद्यमानः समरे हताश्वो हतसारथिः |

मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ||७६||

तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा |

अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ||७७||

मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः |

शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् ||७८||

धनञ्जयं द्वादशभिराजघान शिलीमुखैः ||७८||

चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः |

पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् ||७९||

तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः |

द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ||८०||

सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः |

शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् ||८१||

ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः |

सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् ||८२||

अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् |

तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन् ||८३||

ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीये |

नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान् ||८४||

राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान् |

गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेयैः ||८५||

प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वयांसि |

यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति ||८६||

किरीटमाली महता महायशाः; शरासनेनास्य शराननीकजित् |

हयप्रवेकोत्तमनागधूर्गता; न्कुरुप्रवीरानिषुभिर्न्यपातयत् ||८७||

गदाश्च गुर्वीः परिघानयस्मया; नसींश्च शक्तीश्च रणे नराधिपाः |

महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः ||८८||

स तानुदीर्णान्सरथाश्ववारणा; न्पदातिसङ्घांश्च महाधनुर्धरः |

विपन्नसर्वायुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान् ||८९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

121-अध्यायः

सञ्जय उवाच||

स रणे व्यचरत्पार्थः प्रेक्षणीयो धनञ्जयः |

युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् ||१||

मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे |

न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ||२||

प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः |

सङ्ग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे ||३||

विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः |

दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ||४||

स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः |

मोहयन्निव नाराचैर्जयद्रथवधेप्सया ||५||

विसृजन्दिक्षु सर्वासु शरानसितसारथिः |

स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ||६||

भ्रमन्त इव शूरस्य शरव्राता महात्मनः |

अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ||७||

आददानं महेष्वासं संदधानं च पाण्डवम् |

विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ||८||

तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे |

आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ||९||

विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ||९||

सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना |

न चक्षमे सुसङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः ||१०||

स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् |

आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् ||११||

मुमोच निशितान्सङ्ख्ये सायकान्सव्यसाचिनि ||११||

त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम् |

अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ||१२||

स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् |

युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ||१३||

सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम् ||१३||

स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः |

वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ||१४||

एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे |

अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ||१५||

धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः |

अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ||१६||

शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति ||१६||

वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः |

स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ||१७||

जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् |

अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ||१८||

तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः |

गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ||१९||

क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ||१९||

शत्रुभिर्युध्यमानस्य सङ्ग्रामे त्वस्य धन्विनः |

शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुर्नालक्षितो भुवि ||२०||

एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम |

ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ||२१||

सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् |

धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ||२२||

तस्यापि शतधा मूर्धा फलिष्यति न संशयः ||२२||

एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् |

वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ||२३||

सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् |

समन्तपञ्चकादस्माद्बहिर्वानरकेतन ||२४||

तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे |

दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ||२५||

सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज |

उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ||२६||

अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले |

तवापि शतधा मूर्धा फलिष्यति न संशयः ||२७||

यथा चैतन्न जानीयात्स राजा पृथिवीपतिः |

तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ||२८||

न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन |

समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ||२९||

एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् |

इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ||३०||

सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् |

विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ||३१||

स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः |

शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् ||३२||

अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनञ्जयः |

दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ||३३||

शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः |

समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः ||३४||

एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः |

सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ||३५||

उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् |

सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ||३६||

तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् |

वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम ||३७||

कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः |

उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ||३८||

ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् |

गते तस्यापि शतधा मूर्धागच्छदरिंदम ||३९||

ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम् |

वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ||४०||

ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् |

पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् ||४१||

भीमसेनोऽपि सङ्ग्रामे बोधयन्निव पाण्डवम् |

सिंहनादेन महता पूरयामास रोदसी ||४२||

तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः |

सैन्धवं निहतं मेने फल्गुनेन महात्मना ||४३||

ततो वादित्रघोषेण स्वान्योधानभिहर्षयन् |

अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ||४४||

ततः प्रववृते राजन्नस्तं गच्छति भास्करे |

द्रोणस्य सोमकैः सार्धं सङ्ग्रामो लोमहर्षणः ||४५||

ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः |

सैन्धवे निहते राजन्नयुध्यन्त महारथाः ||४६||

पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च |

अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः ||४७||

अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान् |

अयोधयन्महाराज हत्वा सैन्धवकं नृपम् ||४८||

स देवशत्रूनिव देवराजः; किरीटमाली व्यधमत्समन्तात् |

यथा तमांस्यभ्युदितस्तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः ||४९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

122-अध्यायः-घटोत्कचवधपर्व

धृतराष्ट्र उवाच||

तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना |

मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ||१||

सञ्जय उवाच||

सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष |

अमर्षवशमापन्नः कृपः शारद्वतस्तदा ||२||

महता शरवर्षेण पाण्डवं समवाकिरत् |

द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् ||३||

तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् |

उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ||४||

स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः |

पीड्यमानः परामार्तिमगमद्रथिनां वरः ||५||

सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च |

चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ||६||

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च |

मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ||७||

ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः |

बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ||८||

अथ शारद्वतो राजन्कौन्तेयशरपीडितः |

अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ||९||

विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् |

हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ||१०||

तस्मिन्सन्ने महाराज कृपे शारद्वते युधि |

अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ||११||

दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् |

रथ एव महेष्वासः कृपणं पर्यदेवयत् ||१२||

पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् |

कुलान्तकरणे पापे जातमात्रे सुयोधने ||१३||

नीयतां परलोकाय साध्वयं कुलपांसनः |

अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ||१४||

तदिदं समनुप्राप्तं वचनं सत्यवादिनः |

तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् ||१५||

धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् |

को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ||१६||

ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा |

एष शेते रथोपस्थे मद्बाणैरभिपीडितः ||१७||

अकामयानेन मया विशिखैरर्दितो भृशम् |

अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे ||१८||

शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः |

प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ||१९||

शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम् |

कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् ||२०||

उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः |

प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ||२१||

ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः |

घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ||२२||

तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् |

आचार्यं शरवर्षेण रथे सादयता कृपम् ||२३||

यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः |

न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ||२४||

तदिदं वचनं साधोराचार्यस्य महात्मनः |

नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ||२५||

नमस्तस्मै सुपूज्याय गौतमायापलायिने |

धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् ||२६||

तथा विलपमाने तु सव्यसाचिनि तं प्रति |

सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् ||२७||

उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः |

प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ||२८||

एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति |

न मृष्यति हतं नूनं भूरिश्रवसमाहवे ||२९||

यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन |

मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः ||३०||

एवमुक्तो महाबाहुः केशवः सव्यसाचिना |

प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ||३१||

अलमेष महाबाहुः कर्णायैको हि पाण्डव |

किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ||३२||

न च तावत्क्षमः पार्थ कर्णेन तव सङ्गरः |

प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी ||३३||

त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ||३३||

अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा |

अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः ||३४||

धृतराष्ट्र उवाच||

योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः |

हते तु भूरिश्रवसि सैन्धवे च निपातिते ||३५||

सात्यकिश्चापि विरथः कं समारूढवान्रथम् |

चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ||३६||

सञ्जय उवाच||

हन्त ते वर्णयिष्यामि यथावृत्तं महारणे |

शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ||३७||

पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो |

विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना ||३८||

अतीतानागतं राजन्स हि वेत्ति जनार्दनः |

अतः सूतं समाहूय दारुकं संदिदेश ह ||३९||

रथो मे युज्यतां काल्यमिति राजन्महाबलः ||३९||

न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः |

मानवा वा विजेतारः कृष्णयोः सन्ति केचन ||४०||

पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः |

तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा ||४१||

सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम् |

दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः ||४२||

दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् |

रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ||४३||

स केशवस्यानुमते रथं दारुकसंयुतम् |

आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् ||४४||

कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः |

हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ||४५||

युक्तं समारुह्य च तं विमानप्रतिमं रथम् |

अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ||४६||

चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ |

धनञ्जयरथं हित्वा राधेयं प्रत्युदीययुः ||४७||

राधेयोऽपि महाराज शरवर्षं समुत्सृजन् |

अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ||४८||

नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् |

तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत ||४९||

उपारमत तत्सैन्यं सरथाश्वनरद्विपम् |

तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् ||५०||

सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् |

तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ||५१||

गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः |

सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ||५२||

नभस्तलगताश्चैव देवगन्धर्वदानवाः |

अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ||५३||

मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे |

कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ||५४||

अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् |

प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ||५५||

अमृष्यमाणो निधनं कौरव्यजलसन्धयोः |

कर्णः शोकसमाविष्टो महोरग इव श्वसन् ||५६||

स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा |

अभ्यद्रवत वेगेन पुनः पुनररिंदमः ||५७||

तं तु सम्प्रेक्ष्य सङ्क्रुद्धं सात्यकिः प्रत्यविध्यत |

महता शरवर्षेण गजः प्रतिगजं यथा ||५८||

तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ |

अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ||५९||

ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः |

बिभेद सर्वगात्रेषु पुनः पुनररिंदमः ||६०||

सारथिं चास्य भल्लेन रथनीडादपाहरत् |

अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः ||६१||

छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः |

चकार विरथं कर्णं तव पुत्रस्य पश्यतः ||६२||

ततो विमनसो राजंस्तावकाः पुरुषर्षभाः |

वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ||६३||

द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् |

ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन ||६४||

तथा सात्यकिना वीरे विरथे सूतजे कृते |

हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् ||६५||

कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः |

दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् ||६६||

मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् |

कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ||६७||

तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव |

दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी ||६८||

रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा |

विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ||६९||

भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः |

पुनर्द्यूते च पार्थेन वधः कर्णस्य शंश्रुतः ||७०||

वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा |

नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः ||७१||

द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः |

निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ||७२||

काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ||७२||

कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः |

कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः ||७३||

शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते ||७३||

धृतराष्ट्र उवाच||

अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः |

विरथं कृतवान्कर्णं वासुदेवसमो युवा ||७४||

दारुकेण समायुक्तं स्वबाहुबलदर्पितः |

कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः ||७५||

एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् |

असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ||७६||

सञ्जय उवाच||

शृणु राजन्यथा तस्य रथमन्यं महामतिः |

दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ||७७||

आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम् |

तारासहस्रखचितं सिंहध्वजपताकिनम् ||७८||

अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः |

पाण्डुरैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ||७९||

चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते |

घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ||८०||

वृतं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम् |

रथं सम्पादयामास मेघगम्भीरनिस्वनम् ||८१||

तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् |

दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ||८२||

कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः |

चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः ||८३||

हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम् |

अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ||८४||

उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् |

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ||८५||

भूयश्चापि निबोध त्वं तवापनयजं क्षयम् |

एकत्रिंशत्तव सुता भीमसेनेन पातिताः ||८६||

दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् |

शतशो निहताः शूराः सात्वतेनार्जुनेन च ||८७||

भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष |

एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ||८८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

123-अध्यायः

धृतराष्ट्र उवाच||

तथा गतेषु शूरेषु तेषां मम च सञ्जय |

किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व सञ्जय ||१||

सञ्जय उवाच||

विरथो भीमसेनो वै कर्णवाक्षल्यपीडितः |

अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ||२||

पुनः पुनस्तूबरक मूढ औदरिकेति च |

अकृतास्त्रक मा योधीर्बाल सङ्ग्रामकातर ||३||

इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय |

एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत ||४||

एतद्व्रतं महाबाहो त्वया सह कृतं मया |

यथैतन्मम कौन्तेय तथा तव न संशयः ||५||

तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम |

यथा भवति तत्सत्यं तथा कुरु धनञ्जय ||६||

तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः |

ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे ||७||

कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत |

अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि साम्प्रतम् ||८||

द्विविधं कर्म शूराणां युद्धे जयपराजयौ |

तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ||९||

मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः |

यदृच्छया भीमसेनं विरथं कृतवानसि ||१०||

अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः |

युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम् ||११||

पूरयन्तं यथाशक्ति शूरकर्माहवे तथा ||११||

पश्यतां सर्वसैन्यानां केशवस्य ममैव च |

विरथो भीमसेनेन कृतोऽसि बहुशो रणे ||१२||

न च त्वां परुषं किञ्चिदुक्तवान्पण्डुनन्दनः ||१२||

यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः |

परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम ||१३||

तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि |

त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते ||१४||

तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः |

कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् ||१५||

हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे |

ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः ||१६||

तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ||१६||

त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे |

दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ||१७||

अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु |

महान्सुतुमुलः शब्दो बभूव रथिनां तदा ||१८||

तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये |

मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् ||१९||

ततो राजन्हृषीकेशः सङ्ग्रामशिरसि स्थितम् |

तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् ||२०||

दिष्ट्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया |

दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः ||२१||

धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत |

सीदेत समरे जिष्णो नात्र कार्या विचारणा ||२२||

न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् |

त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ||२३||

महाप्रभावा बहवस्त्वया तुल्याधिकापि वा |

समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ||२४||

ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः ||२४||

तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् |

नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् ||२५||

यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ||२५||

एवमेव हते कर्णे सानुबन्धे दुरात्मनि |

वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ||२६||

तमर्जुनः प्रत्युवाच प्रसादात्तव माधव |

प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा ||२७||

अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव |

त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः ||२८||

तवैव भारो वार्ष्णेय तवैव विजयः प्रभो |

वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ||२९||

एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान् |

दर्शयामास पार्थाय क्रूरमायोधनं महत् ||३०||

श्रीकृष्ण उवाच||

प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः |

पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ||३१||

विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः |

सञ्छिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः ||३२||

ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः |

सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः ||३३||

तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः |

वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ||३४||

वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः |

उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ||३५||

कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः |

अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ||३६||

चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः |

विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः ||३७||

कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः |

संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् ||३८||

नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह |

सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् ||३९||

संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् |

पदातिसादिसङ्घांश्च क्षतजौघपरिप्लुतान् ||४०||

सञ्जय उवाच||

एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः |

स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत् ||४१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

124-अध्यायः

सञ्जय उवाच||

ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत |

पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ||१||

प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् |

अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ||२||

दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ |

दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ||३||

कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता |

दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ||४||

न तेषां दुष्करं किञ्चित्त्रिषु लोकेषु विद्यते |

सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ||५||

तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून् |

यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः ||६||

पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा |

ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव ||७||

न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः |

त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ||८||

त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः |

त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ||९||

तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर |

अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ||१०||

त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन |

सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ||११||

त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् |

स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ||१२||

एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् |

त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम ||१३||

स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् |

ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् ||१४||

अनादिनिधनं देवं लोककर्तारमव्ययम् |

त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते ||१५||

परं पुराणं पुरुषं पुराणानां परं च यत् |

प्रपद्यतस्तं परमं परा भूतिर्विधीयते ||१६||

योऽगात चतुरो वेदान्यश्च वेदेषु गीयते |

तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् ||१७||

धनञ्जयसखा यश्च धनञ्जयहितश्च यः |

तं धनञ्जयगोप्तारं प्रपद्य सुखमेधते ||१८||

इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ |

तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् ||१९||

तव कोपाग्निना दग्धः पापो राजा जयद्रथः |

उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ||२०||

हन्यते निहतं चैव विनङ्क्ष्यति च भारत |

तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ||२१||

त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः |

समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ||२२||

तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः |

शरतल्पगतः शेते भीष्मः कुरुपितामहः ||२३||

दुर्लभो हि जयस्तेषां सङ्ग्रामे रिपुसूदन |

याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव ||२४||

राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च |

अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ||२५||

विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् |

राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर ||२६||

ततो भीमो महाबाहुः सात्यकिश्च महारथः |

अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ ||२७||

स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ||२७||

तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ |

अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ||२८||

दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् |

द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् ||२९||

दिष्ट्या च निर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः ||२९||

युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे |

दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः ||३०||

सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ |

समरश्लाघिनौ वीरौ समरेष्वपलायिनौ ||३१||

मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् ||३१||

इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ |

सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह ||३२||

ततः प्रमुदितं सर्वं बलमासीद्विशां पते |

पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे ||३३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

125-अध्यायः

सञ्जय उवाच||

सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः |

अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये ||१||

अमन्यतार्जुनसमो योधो भुवि न विद्यते ||१||

न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च |

क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष ||२||

निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् |

अवधीत्सैन्धवं सङ्ख्ये नैनं कश्चिदवारयत् ||३||

सर्वथा हतमेवैतत्कौरवाणां महद्बलम् |

न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः ||४||

यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः |

स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः ||५||

परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् |

स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः ||६||

यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् |

तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ||७||

एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम् |

आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ||८||

ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् |

परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ||९||

दुर्योधन उवाच||

पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् |

कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ||१०||

तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः |

पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति ||११||

अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना |

अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ||१२||

अस्मद्विजयकामानां सुहृदामुपकारिणाम् |

गन्तास्मि कथमानृण्यं गतानां यमसादनम् ||१३||

ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः |

ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ||१४||

सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् |

नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे ||१५||

मम लुब्धस्य पापस्य तथा धर्मापचायिनः |

व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ||१६||

कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः |

विवरं नाशकद्दातुं मम पार्थिवसंसदि ||१७||

सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् |

शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ||१८||

तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् |

किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् ||१९||

जलसन्धं महेष्वासं पश्य सात्यकिना हतम् |

मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ||२०||

काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च |

अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ||२१||

व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः |

यतमानाः परं शक्त्या विजेतुमहितान्मम ||२२||

तेषां गत्वाहमानृण्यमद्य शक्त्या परन्तप |

तर्पयिष्यामि तानेव जलेन यमुनामनु ||२३||

सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर |

इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ||२४||

निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह |

शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् ||२५||

न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः |

श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ||२६||

स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे |

भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनञ्जये ||२७||

अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः |

कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् ||२८||

यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः |

मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ||२९||

तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः |

मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः ||३०||

हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् |

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ||३१||

सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः |

हता मदर्थं सङ्ग्रामे युध्यमानाः किरीटिना ||३२||

न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् |

आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ||३३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

126-अध्यायः

धृतराष्ट्र उवाच||

सिन्धुराजे हते तात समरे सव्यसाचिना |

तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ||१||

दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि |

किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय ||२||

सञ्जय उवाच||

निष्टानको महानासीत्सैन्यानां तव भारत |

सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ||३||

मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे |

येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ||४||

द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः |

मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत ||५||

दुर्योधन किमेवं मां वाक्षरैरभिकृन्तसि |

अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ||६||

एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे |

यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ||७||

अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः |

तदैवाज्ञासिषमहं नेयमस्तीति भारती ||८||

यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि |

तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे ||९||

यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि |

अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ||१०||

त एते घ्नन्ति नस्तात विशिखा जयचोदिताः |

यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे ||११||

तास्ता विलपतश्चापि विदुरस्य महात्मनः |

धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ||१२||

तदिदं वर्तते घोरमागतं वैशसं महत् |

तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव ||१३||

यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् |

अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् ||१४||

तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया |

नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् ||१५||

यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह |

प्राव्राजयस्तदारण्ये रौरवाजिनवाससः ||१६||

पुत्राणामिव चैतेषां धर्ममाचरतां सदा |

द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ||१७||

पाण्डवानामयं कोपस्त्वया शकुनिना सह |

आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि ||१८||

दुःशासनेन संयुक्तः कर्णेन परिवर्धितः |

क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः ||१९||

यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् |

सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ||२०||

कथं त्वयि च कर्णे च कृपे शल्ये च जीवति |

अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ||२१||

यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते |

सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः ||२२||

मय्येव हि विशेषेण तथा दुर्योधन त्वयि |

आशंसत परित्राणमर्जुनात्स महीपतिः ||२३||

ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् |

न किञ्चिदनुपश्यामि जीवितत्राणमात्मनः ||२४||

मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे |

पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ||२५||

तन्मा किमभितप्यन्तं वाक्षरैरभिकृन्तसि |

अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ||२६||

सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः |

अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ||२७||

मध्ये महारथानां च यत्राहन्यत सैन्धवः |

हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ||२८||

कृप एव च दुर्धर्षो यदि जीवति पार्थिव |

यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ||२९||

यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै |

दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ||३०||

अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः ||३०||

न ते वसुन्धरास्तीति तदहं चिन्तये नृप |

इमानि पाण्डवानां च सृञ्जयानां च भारत ||३१||

अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष ||३१||

नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् |

कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव ||३२||

राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे |

न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ||३३||

यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय |

आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव ||३४||

धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् |

धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः ||३५||

चक्षुर्मनोभ्यां सन्तोष्या विप्राः सेव्याश्च शक्तितः |

न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ||३६||

एष त्वहमनीकानि प्रविशाम्यरिसूदन |

रणाय महते राजंस्त्वया वाक्षल्यपीडितः ||३७||

त्वं च दुर्योधन बलं यदि शक्नोषि धारय |

रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ||३८||

एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् |

मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

127-अध्यायः

सञ्जय उवाच||

ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः |

अमर्षवशमापन्नो युद्धायैव मनो दधे ||१||

अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव |

पश्य कृष्णसहायेन पाण्डवेन किरीटिना ||२||

आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् ||२||

तव व्यायच्छमानस्य द्रोणस्य च महात्मनः |

मिषतां योधमुख्यानां सैन्धवो विनिपातितः ||३||

पश्य राधेय राजानः पृथिव्यां प्रवरा युधि |

पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः ||४||

मम व्यायच्छमानस्य समरे शत्रुसूदन |

अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ||५||

कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः |

भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ||६||

प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः |

ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन ||७||

अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परन्तपः |

प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ||८||

यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति |

सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः ||९||

जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति |

मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ||१०||

अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि |

भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ||११||

कर्ण उवाच||

आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः |

अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे ||१२||

तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः |

दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ||१३||

ततो नो युध्यमानानां परं शक्त्या सुयोधन |

सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् ||१४||

परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे |

हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः ||१५||

सततं चेष्टमानानां निकृत्या विक्रमेण च ||१५||

दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् |

कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते ||१६||

यत्कर्तव्यं मनुष्येण व्यवसायवता सता |

तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ||१७||

निकृत्या निकृताः पार्था विषयोगैश्च भारत |

दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ||१८||

राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् |

यत्नेन च कृतं यत्ते दैवेन विनिपातितम् ||१९||

युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् |

यततस्तव तेषां च दैवं मार्गेण यास्यति ||२०||

न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् |

दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ||२१||

दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा |

अनन्यकर्म दैवं हि जागर्ति स्वपतामपि ||२२||

बहूनि तव सैन्यानि योधाश्च बहवस्तथा |

न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ||२३||

तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः |

शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ||२४||

सञ्जय उवाच||

एवं सम्भाषमाणानां बहु तत्तज्जनाधिप |

पाण्डवानामनीकानि समदृश्यन्त संयुगे ||२५||

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् |

तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ||२६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

128-अध्यायः

सञ्जय उवाच||

तदुदीर्णगजाश्वौघं बलं तव जनाधिप |

पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः ||१||

पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् |

यमराष्ट्राय महते परलोकाय दीक्षिताः ||२||

शूराः शूरैः समागम्य शरतोमरशक्तिभिः |

विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् ||३||

रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् |

प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ||४||

वारणाश्च महाराज समासाद्य परस्परम् |

विषाणैर्दारयामासुः सङ्क्रुद्धाश्च मदोत्कटाः ||५||

हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः |

बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ||६||

पत्तयश्च महाबाहो शतशः शस्त्रपाणयः |

अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे ||७||

गोत्राणां नामधेयानां कुलानां चैव मारिष |

श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ||८||

अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः |

प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् ||९||

शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः |

न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च ||१०||

तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः |

दुर्योधनो महाराज व्यवगाहत तद्बलम् ||११||

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः |

मर्तव्यमिति सञ्चिन्त्य प्राविशत्तु द्विषद्बलम् ||१२||

नादयन्रथघोषेण कम्पयन्निव मेदिनीम् |

अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ||१३||

स संनिपातस्तुमुलस्तस्य तेषां च भारत |

अभवत्सर्वसैन्यानामभावकरणो महान् ||१४||

मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः |

तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः ||१५||

न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् |

पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ||१६||

पर्यधावन्त पाञ्चाला वध्यमाना महात्मना |

रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना ||१७||

अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ||१७||

न तादृशं रणे कर्म कृतवन्तस्तु तावकाः |

यादृशं कृतवान्राजा पुत्रस्तव विशां पते ||१८||

पुत्रेण तव सा सेना पाण्डवी मथिता रणे |

नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ||१९||

क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी |

बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ||२०||

पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत |

भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ||२१||

स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः |

विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ||२२||

धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः |

केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ||२३||

सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः |

घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ||२४||

शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे |

शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ||२५||

तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः |

भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ||२६||

विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः |

मर्माणि भित्त्वा ते सर्वे सम्भग्नाः क्षितिमाविशन् ||२७||

ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम् |

वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम् ||२८||

ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष |

शरं परमदुर्वारं प्रेषयामास संयुगे ||२९||

स तेन भृशसंविद्धो निषसाद रथोत्तमे ||२९||

ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान् |

हतो राजेति राजेन्द्र मुदितानां समन्ततः ||३०||

बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष |

अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ||३१||

हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् |

तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ||३२||

प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः |

तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् ||३३||

चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा ||३३||

ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः |

तावकानां परेषां च समेतानां युयुत्सया ||३४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

129-अध्यायः

धृतराष्ट्र उवाच||

यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी |

उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् ||१||

प्रविश्य विचरन्तं च रणे शूरमवस्थितम् |

कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ||२||

केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः |

के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे ||३||

नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः |

धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ||४||

सञ्जय उवाच||

सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च |

सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ||५||

तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः |

पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् ||६||

तथैव नकुलो धीमान्सहदेवश्च दुर्जयः |

धृष्टद्युम्नः शतानीको विराटश्च सकेकयः ||७||

मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि ||७||

द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः |

धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ||८||

द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः |

ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् ||९||

प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः |

द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ||१०||

तथेतरे नरव्याघ्राः पाण्डवानां महारथाः |

सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् ||११||

तेषु शूरेषु युद्धाय गतेषु भरतर्षभ |

बभूव रजनी घोरा भीरूणां भयवर्धिनी ||१२||

योधानामशिवा रौद्रा राजन्नन्तकगामिनी |

कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ||१३||

तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः |

न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः ||१४||

उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् |

विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् ||१५||

ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् |

भेरीशब्देन महता मृदङ्गानां स्वनेन च ||१६||

गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः |

खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ||१७||

ततः समभवद्युद्धं सन्ध्यायामतिदारुणम् |

द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ||१८||

तमसा चावृते लोके न प्राज्ञायत किञ्चन |

सैन्येन रजसा चैव समन्तादुत्थितेन ह ||१९||

नरस्याश्वस्य नागस्य समसज्जत शोणितम् |

नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ||२०||

रात्रौ वंशवनस्येव दह्यमानस्य पर्वते |

घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ||२१||

नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते |

उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ||२२||

भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम् |

शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् ||२३||

ततः सा भारती सेना मणिहेमविभूषिता |

द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ||२४||

गोमायुबडसङ्घुष्टा शक्तिध्वजसमाकुला |

दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ||२५||

ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः |

समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः ||२६||

सा निशीथे महाराज सेनादृश्यत भारती |

अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ||२७||

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः |

निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ||२८||

ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः |

सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ||२९||

दुर्योधनपुरोवातां रथनागबलाहकाम् |

वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् ||३०||

द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् |

शरधारास्त्रपवनां भृशं शीतोष्णसङ्कुलाम् ||३१||

घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् |

तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः ||३२||

तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते |

भीरूणां त्रासजनने शूराणां हर्षवर्धने ||३३||

रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे |

द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ||३४||

ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः |

तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ||३५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

130-अध्यायः

धृतराष्ट्र उवाच||

तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि |

अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ||१||

दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम |

यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ||२||

निहते सैन्धवे वीरे भूरिश्रवसि चैव हि |

यदभ्यगान्महातेजाः पाञ्चालानपराजितः ||३||

किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने |

दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ||४||

के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् |

के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ||५||

के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे ||५||

मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् |

शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ||६||

प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः |

कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ||७||

सर्वेषु सैन्येषु च सङ्गतेषु; रात्रौ समेतेषु महारथेषु |

संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन् ||८||

हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि |

रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ||९||

कथमेषां तदा तत्र पार्थानामपलायिनाम् |

प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय ||१०||

सञ्जय उवाच||

रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे |

द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ||११||

ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् |

प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः ||१२||

तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः |

तान्सर्वान्प्रेषयामास परलोकाय भारत ||१३||

प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् |

अभ्यवर्तत सङ्क्रुद्धः शिबी राजन्प्रतापवान् ||१४||

तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् |

विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ||१५||

तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः |

सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् ||१६||

तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः |

अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ||१७||

कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे |

पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ||१८||

स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः |

विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ||१९||

कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः |

रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ||२०||

तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा |

सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ||२१||

तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः |

ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ||२२||

ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः |

ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् ||२३||

स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् ||२३||

तं निहत्य महाराज भीमसेनो महाबलः |

जयरातरथं प्राप्य मुहुः सिंह इवानदत् ||२४||

जयरातमथाक्षिप्य नदन्सव्येन पाणिना |

तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् ||२५||

कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् |

ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ||२६||

कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः |

तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना ||२७||

ततस्तव सुता राजन्भीमस्य रथमाव्रजन् |

महता शरवर्षेण छादयन्तो वृकोदरम् ||२८||

दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे |

सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ||२९||

दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ||२९||

तावेकरथमारूढौ भ्रातरौ परतापनौ |

सङ्ग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् ||३०||

यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ||३०||

ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ |

रथमेकं समारुह्य भीमं बाणैरविध्यताम् ||३१||

ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च |

कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ||३२||

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् |

पादप्रहारेण धरां प्रावेशयदरिंदमः ||३३||

ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ |

मुष्टिनाहत्य सङ्क्रुद्धो ममर्द चरणेन च ||३४||

ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् |

रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ||३५||

एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः |

विसञ्ज्ञावाहयन्वाहान्न च द्वौ सह धावतः ||३६||

ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरः |

महाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिमपूजयद्बली ||३७||

ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश्चापि परां मुदं ययुः |

वृकोदरं भृशमभिपूजयंश्च ते; यथान्धके प्रतिनिहते हरं सुराः ||३८||

ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना |

वृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशमभिपर्यवारयन् ||३९||

ततोऽभवत्तिमिरघनैरिवावृतं; महाभये भयदमतीव दारुणम् |

निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धमद्भुतम् ||४०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

131-अध्यायः

सञ्जय उवाच||

प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः |

सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ||१||

क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः |

तं त्वं सात्वत सन्त्यज्य दस्युधर्मे कथं रतः ||२||

पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते |

क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ||३||

द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ |

प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ||४||

कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे |

नृशंसं पतनीयं च तादृशं कृतवानसि ||५||

शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च |

अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ||६||

अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् |

न हन्यां निरये घोरे पतेयं वृष्णिपांसन ||७||

एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः |

दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ||८||

ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः |

सात्वतो भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत् ||९||

हतो भूरिश्रवा वीरस्तव पुत्रो महारथः |

शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः ||१०||

त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् |

तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः ||११||

यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा |

अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ||१२||

मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा |

सकर्णसौबलः सङ्ख्ये विनाशं समुपेष्यसि ||१३||

शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह |

यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ||१४||

अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि ||१४||

एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ |

प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ ||१५||

ततो गजसहस्रेण रथानामयुतेन च |

दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ||१६||

शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः |

पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ||१७||

स्यालस्तव महाबाहुर्वज्रसंहननो युवा ||१७||

साग्रं शतसहस्रं तु हयानां तस्य धीमतः |

सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ||१८||

रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् |

तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः ||१९||

धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ||१९||

चण्डवाताभिसृष्टानामुदधीनामिव स्वनः |

आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ||२०||

विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः |

सात्यकिर्दशभिश्चैनमवधीत्कुरुपुङ्गवम् ||२१||

सोऽतिविद्धो बलवता समरे दृढधन्वना |

रथोपस्थं समासाद्य मुमोह गतचेतनः ||२२||

तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः |

अपोवाह रणाद्वीरं सोमदत्तं महारथम् ||२३||

तं विसञ्ज्ञं समालोक्य युयुधानशरार्दितम् |

द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि ||२४||

तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति |

भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत् ||२५||

कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् |

युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः ||२६||

विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता |

ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ||२७||

लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् |

अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ||२८||

शूलमुद्गरधारिण्या शैलपादपहस्तया |

रक्षसां घोररूपाणामक्षौहिण्या समावृतः ||२९||

तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः |

युगान्तकालसमये दण्डहस्तमिवान्तकम् ||३०||

भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी |

वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ||३१||

घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः |

प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ||३२||

ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः |

सन्ध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ ||३३||

आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः |

पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ||३४||

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः |

तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ||३५||

तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे |

व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ||३६||

निहतायां तु मायायाममर्षी स घटोत्कचः |

विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ||३७||

भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः |

ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् ||३८||

विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ||३८||

अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् |

घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ||३९||

घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु |

चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ||४०||

क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् |

अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया ||४१||

वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः |

अभाग्यस्येव सङ्कल्पस्तन्मोघं न्यपतद्भुवि ||४२||

घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् |

द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ||४३||

घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः |

रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ||४४||

पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा |

बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः ||४५||

अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः |

ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ||४६||

द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् |

धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ||४७||

विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् |

विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् ||४८||

गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना |

भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् ||४९||

ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् |

ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ||५०||

ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि |

मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ||५१||

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते |

महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः ||५२||

तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् |

जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ||५३||

अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् |

द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः ||५४||

प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम् |

दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् ||५५||

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि |

त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ||५६||

अश्वत्थामोवाच||

गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम |

न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् ||५७||

कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि |

किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ||५८||

सञ्जय उवाच||

श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः |

अश्वत्थामानमायस्तो भैमसेनिरभाषत ||५९||

किमहं कातरो द्रौणे पृथग्जन इवाहवे |

भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले ||६०||

पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् |

रक्षसामधिराजोऽहं दशग्रीवसमो बले ||६१||

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि |

युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ||६२||

इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः |

द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ||६३||

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः |

रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ||६४||

शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् |

ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् ||६५||

अथास्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समाबभौ |

विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ||६६||

निशाम्य निहतां मायां द्रौणिना रणमानिना |

घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ||६७||

सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः |

शूलप्रासासिमुसलजलप्रस्रवणो महान् ||६८||

तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् |

प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न चुक्षुभे ||६९||

ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् |

स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत ||७०||

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि |

अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ||७१||

अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः |

व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ||७२||

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः |

शतं रथसहस्राणां जघान द्विपदां वरः ||७३||

स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् |

घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ||७४||

सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः |

गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ||७५||

विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह |

पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः ||७६||

नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः |

महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ||७७||

उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः |

विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ||७८||

तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया |

सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ||७९||

निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः |

सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ||८०||

दुर्योधन उवाच||

न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः |

अस्मासु च परा भक्तिस्तव गौतमिनन्दन ||८१||

सञ्जय उवाच||

अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् |

वृतः शतसहस्रेण रथानां रणशोभिनाम् ||८२||

षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनञ्जयम् |

कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ||८३||

उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः |

दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः ||८४||

पुरञ्जयो दृढरथः पताकी हेमपङ्कजः |

शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः ||८५||

कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः |

एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ||८६||

जहि भीमं यमौ चोभौ धर्मराजं च मातुल |

असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ||८७||

दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् |

जहि मातुल कौन्तेयानसुरानिव पावकिः ||८८||

एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः |

पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ||८९||

अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे |

विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव ||९०||

ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् |

जघानोरसि सङ्क्रुद्धो विषाग्निप्रतिमैर्दृढैः ||९१||

स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः |

चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ||९२||

भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम् |

द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ||९३||

ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् |

ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ||९४||

ततः शारद्वतीपुत्रः प्रेषयामास भारत |

सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति ||९५||

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् |

सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ||९६||

विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः |

ददाह भगवान्वह्निर्भूतानीव युगक्षये ||९७||

स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम् |

पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ||९८||

युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः |

रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ||९९||

तेषु राजसहस्रेषु पाण्डवेयेषु भारत |

नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे ||१००||

ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ||१००||

स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः |

तलं तलेन संहत्य संदश्य दशनच्छदम् ||१०१||

स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ||१०१||

स ययौ घोररूपेण तेन जैत्रपताकिना |

द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ||१०२||

स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः |

अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् ||१०३||

तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः |

चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ||१०४||

साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा |

विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा ||१०५||

द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् |

यदवप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् ||१०६||

धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप |

मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ||१०७||

धृष्टद्युम्नोऽप्यसम्भ्रान्तो मुमोचाशीविषोपमान् |

सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ||१०८||

ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः |

तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ||१०९||

अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः |

योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ||११०||

ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः |

षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् ||१११||

ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् |

अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् ||११२||

तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् |

अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ||११३||

निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् |

अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ||११४||

मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च |

यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ||११५||

प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः |

निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ||११६||

निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः |

रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ||११७||

क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ |

द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ||११८||

प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् |

छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ||११९||

कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् |

रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ||१२०||

शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् |

मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ||१२१||

केशशैवलकल्माषां भीरूणां कश्मलावहाम् |

नागेन्द्रहययोधानां शरीरव्ययसम्भवाम् ||१२२||

शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् |

योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ||१२३||

प्रायादतिमहाघोरं यमक्षयमहोदधिम् |

निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् ||१२४||

पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् |

स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः ||१२५||

जघान सुरथं नाम द्रुपदस्य सुतं विभुः |

पुनः श्रुतञ्जयं नाम सुरथस्यानुजं रणे ||१२६||

बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् |

श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् ||१२७||

त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् |

शत्रुञ्जयं च बलिनं शक्रलोकं निनाय ह ||१२८||

जघान स पृषध्रं च चन्द्रदेवं च मानिनम् |

कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् ||१२९||

अश्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम् |

मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ||१३०||

यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ||१३०||

स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः |

विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ||१३१||

तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः |

द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् ||१३२||

तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप |

पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ||१३३||

पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत ||१३३||

अथ शरशतभिन्नकृत्तदेहै; र्हतपतितैः क्षणदाचरैः समन्तात् |

निधनमुपगतैर्मही कृताभू; द्गिरिशिखरैरिव दुर्गमातिरौद्रा ||१३४||

तं सिद्धगन्धर्वपिशाचसङ्घा; नागाः सुपर्णाः पितरो वयांसि |

रक्षोगणा भूतगणाश्च द्रौणि; मपूजयन्नप्सरसः सुराश्च ||१३५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

132-अध्यायः

सञ्जय उवाच||

द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा |

द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ||१||

युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः |

युयुधानश्च संयत्ता युद्धायैव मनो दधुः ||२||

सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे |

महता शरवर्षेण छादयामास सर्वतः ||३||

ततः समभवद्युद्धमतीव भयवर्धनम् |

त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ||४||

दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् |

सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ||५||

सात्वतस्त्वभिसङ्क्रुद्धः पुत्राधिभिरभिप्लुतम् |

वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् ||६||

विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः |

शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः ||७||

ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् |

मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ||८||

सात्यकिश्चाग्निसङ्काशं मुमोच शरमुत्तमम् |

सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ||९||

युगपत्पेततुरथ घोरौ परिघमार्गणौ |

शरीरे सोमदत्तस्य स पपात महारथः ||१०||

व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् |

विसृजञ्शरवर्षाणि कालवर्षीव तोयदः ||११||

भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः |

पीडयन्वै महात्मानं विव्याध रणमूर्धनि ||१२||

प्रातिपीयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि |

निचखान महाबाहुः पुरंदर इवाशनिम् ||१३||

स तयाभिहतो भीमश्चकम्पे च मुमोह च |

प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ||१४||

सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् |

स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ||१५||

तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे |

पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ||१६||

नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् |

कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ||१७||

ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः |

जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली ||१८||

ततः सप्त रथान्वीरः स्यालानां तव भारत |

निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ||१९||

अमर्षयन्तो निहतं शतचन्द्रं महारथम् |

शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः ||२०||

अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ||२०||

स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः |

जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् ||२१||

तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ||२१||

ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् |

मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ ||२२||

अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि |

प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः ||२३||

अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् |

निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ||२४||

यौधेयारट्टराजन्यमद्रकाणां गणान्युधि |

प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ||२५||

हताहरत गृह्णीत विध्यत व्यवकृन्तत |

इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ||२६||

सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् |

चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ||२७||

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् |

विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ||२८||

तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे |

वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च ||२९||

चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ||२९||

क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः |

जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ||३०||

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः |

प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ||३१||

जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ||३१||

पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः |

प्रादुश्चकारास्त्रमहीनतेजा; माहेन्द्रमन्यत्स जघान तेऽस्त्रे ||३२||

विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः |

युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ||३३||

ततो नाज्ञासिषं किञ्चिद्घोरेण तमसावृते |

सर्वभूतानि च परं त्रासं जग्मुर्महीपते ||३४||

ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः |

ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ||३५||

ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ |

द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ||३६||

ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् |

व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत ||३७||

ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् |

पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ||३८||

ततः किरीटी भीमश्च सहसा संन्यवर्तताम् |

महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव ||३९||

बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः |

भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ||४०||

तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः |

अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः ||४१||

ततः सा भारती सेना वध्यमाना किरीटिना |

द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ||४२||

नाशक्यन्त महाराज योधा वारयितुं तदा ||४२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

133-अध्यायः

सञ्जय उवाच||

उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम् |

अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् ||१||

अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल |

त्रायस्व समरे कर्ण सर्वान्योधान्महाबल ||२||

पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः |

वृतान्समन्तात्सङ्क्रुद्धैर्निःश्वसद्भिरिवोरगैः ||३||

एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः |

शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ||४||

कर्ण उवाच||

परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः |

तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् ||५||

सत्यं ते प्रतिजानामि समाश्वसिहि भारत |

हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ||६||

जयं ते प्रतिजानामि वासवस्येव पावकिः |

प्रियं तव मया कार्यमिति जीवामि पार्थिव ||७||

सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः |

तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् ||८||

तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद |

तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ||९||

मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् |

अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ||१०||

पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् |

बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ||११||

सञ्जय उवाच||

एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् |

स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ||१२||

शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः |

त्वया नाथेन राधेय वचसा यदि सिध्यति ||१३||

बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः |

न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा ||१४||

समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि |

सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ||१५||

ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे |

तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः ||१६||

विराटनगरे चापि समेताः सर्वकौरवाः |

पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ||१७||

एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे |

कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ||१८||

अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज |

अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ||१९||

गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् |

निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ||२०||

तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि |

पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् ||२१||

त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि |

पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् ||२२||

बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः |

धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः ||२३||

एवं परुषितस्तेन तदा शारद्वतेन सः |

कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ||२४||

शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः |

फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव ||२५||

दोषमत्र न पश्यामि शूराणां रणमूर्धनि |

तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ||२६||

यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति |

दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ||२७||

व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् |

गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ||२८||

वृथा शूरा न गर्जन्ति सजला इव तोयदाः |

सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ||२९||

सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ |

उत्सहे तरसा जेतुं ततो गर्जामि गौतम ||३०||

पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः |

हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् ||३१||

दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ||३१||

कृप उवाच||

मनोरथप्रलापो मे न ग्राह्यस्तव सूतज |

यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् ||३२||

ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ |

देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् ||३३||

दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ||३३||

ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः |

नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः ||३४||

धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ||३४||

भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः |

गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ||३५||

सम्बन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः |

धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ||३६||

चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः |

वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः ||३७||

द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् |

येषामर्थाय संयत्तो मत्स्यराजः सहानुगः ||३८||

शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः |

बलानीको जयानीको जयाश्वो रथवाहनः ||३९||

चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः |

यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः ||४०||

येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ||४०||

कामं खलु जगत्सर्वं सदेवासुरमानवम् |

सयक्षराक्षसगणं सभूतभुजगद्विपम् ||४१||

निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ ||४१||

युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा |

अप्रमेयबलः शौरिर्येषामर्थे च दंशितः ||४२||

कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ||४२||

महानपनयस्त्वेष तव नित्यं हि सूतज |

यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ||४३||

सञ्जय उवाच||

एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ |

अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ||४४||

सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः |

एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ||४५||

अजय्याश्च रणे पार्था देवैरपि सवासवैः |

सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः ||४६||

तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया ||४६||

ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज |

एतया निहनिष्यामि सव्यसाचिनमाहवे ||४७||

हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः |

अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन ||४८||

तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा |

अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम ||४९||

सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः |

एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ||५०||

त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे |

कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ||५१||

यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज |

ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ||५२||

यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे |

भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते ||५३||

अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज ||५३||

दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः |

दुःशासनो वृषसेनो मद्रराजस्त्वमेव च ||५४||

सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ||५४||

तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः |

जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः ||५५||

शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः |

धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ||५६||

एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः |

जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ||५७||

दैवायत्तमहं मन्ये जयं सुबलिनामपि |

यत्र भीष्मो महाबाहुः शेते शरशताचितः ||५८||

विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः |

भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः ||५९||

शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् |

एते चान्ये च राजानो देवैरपि सुदुर्जयाः ||६०||

निहताः समरे शूराः पाण्डवैर्बलवत्तराः |

किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ||६१||

यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज |

तेषामपि हताः शूराः शतशोऽथ सहस्रशः ||६२||

क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह |

प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन ||६३||

यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम |

यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे ||६४||

दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ||६४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

134-अध्यायः

सञ्जय उवाच||

तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् |

खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ||१||

अश्वत्थामोवाच||

कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम |

एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ||२||

सञ्जय उवाच||

तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् |

न्यवारयन्महाराज कृपश्च द्विपदां वरः ||३||

कर्ण उवाच||

शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः |

आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ||४||

अश्वत्थामोवाच||

तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते |

दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ||५||

दुर्योधन उवाच||

अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद |

कोपः खलु न कर्तव्यः सूतपुत्रे कथञ्चन ||६||

त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले |

महत्कार्यं समायत्तं प्रसीद द्विजसत्तम ||७||

एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः |

आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ||८||

सञ्जय उवाच||

कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् |

कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ||९||

पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ||९||

ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः |

संरब्धस्य महाराज सिंहनादविनादितम् ||१०||

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः |

दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ||११||

अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे |

युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ||१२||

अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् |

हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ||१३||

सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता |

अत्यन्तवैरी पार्थानां सततं पापपूरुषः ||१४||

एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः |

हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ||१५||

महता शरवर्षेण छादयन्तो महारथाः |

वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ||१६||

तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् |

न विव्यथे सूतपुत्रो न च त्रासमगच्छत ||१७||

दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् |

पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः ||१८||

सायकौघेन बलवान्क्षिप्रकारी महाबलः |

वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ||१९||

ततस्तु शरवर्षेण पार्थिवास्तमवारयन् |

धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ||२०||

अयोधयन्त राधेयं शक्रं दैत्यगणा इव ||२०||

शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् |

शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ||२१||

तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् |

यथा देवासुरे युद्धे शक्रस्य सह दानवैः ||२२||

तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् |

यदेनं समरे यत्ता नाप्नुवन्त परे युधि ||२३||

निवार्य च शरौघांस्तान्पार्थिवानां महारथः |

युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च ||२४||

आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ||२४||

ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः |

बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ||२५||

हयानां वध्यमानानां गजानां रथिनां तथा |

तत्र तत्राभ्यवेक्षामः सङ्घान्कर्णेन पातितान् ||२६||

शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः |

आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ||२७||

हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः |

बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ||२८||

ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् |

अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ||२९||

युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः |

पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ||३०||

कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ||३०||

दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता |

अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ||३१||

तद्यथा पश्यमानानां सूतपुत्रं महारथम् |

न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयताम् ||३२||

ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः |

प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ||३३||

आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव |

प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ||३४||

धृतराष्ट्र उवाच||

संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् |

कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ||३५||

स ह्यस्पर्धत पार्थेन नित्यमेव महारथः |

आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ||३६||

स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् |

कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ||३७||

सञ्जय उवाच||

आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा |

असम्भ्रान्ततरः कर्णः पर्त्युदीयाद्धनञ्जयम् ||३८||

तमापतन्तं वेगेन वैकर्तनमजिह्मगैः |

वारयामास तेजस्वी पाण्डवः शत्रुतापनः ||३९||

तं कर्णः शरजालेन छादयामास मारिष |

विव्याध च सुसङ्क्रुद्धः शरैस्त्रिभिरजिह्मगैः ||४०||

तस्य तल्लाघवं पार्थो नामृष्यत महाबलः |

तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ||४१||

प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः |

विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ||४२||

सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव |

तस्य विद्धस्य वेगेन कराच्चापं पपात ह ||४३||

पुनरादाय तच्चापं निमेषार्धान्महाबलः |

छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ||४४||

शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत |

व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः ||४५||

तौ परस्परमासाद्य शरवर्षेण पार्थिव |

छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ||४६||

तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे |

क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ||४७||

ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् |

मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ||४८||

अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् |

सारथेश्च शिरः कायादहरच्छत्रुतापनः ||४९||

अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् |

विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ||५०||

हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः |

आरुरोह रथं तूर्णं कृपस्य शरपीडितः ||५१||

राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ |

धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ||५२||

द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप |

निवर्तयामास तदा वाक्यं चेदमुवाच ह ||५३||

अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः |

एष पार्थवधायाहं स्वयं गच्छामि संयुगे ||५४||

अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ||५४||

अद्य मे युध्यमानस्य सह गाण्डीवधन्वना |

द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ||५५||

अद्य मद्बाणजालानि विमुक्तानि सहस्रशः |

द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ||५६||

अद्य बाणमयं वर्षं सृजतो मम धन्विनः |

जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ||५७||

जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः |

तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ||५८||

न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति |

यथा वेलां समासाद्य सागरो मकरालयः ||५९||

इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः |

फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ||६०||

तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा |

अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ||६१||

एष राजा महाबाहुरमर्षी क्रोधमूर्छितः |

पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ||६२||

यावन्नः पश्यमानानां प्राणान्पार्थेन सङ्गतः |

न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ||६३||

यावत्फल्गुनबाणानां गोचरं नाधिगच्छति |

कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ||६४||

यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः |

न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ||६५||

अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद |

स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ||६६||

दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना |

युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ||६७||

मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः |

दुर्योधनमिदं वाक्यं त्वरितं समभाषत ||६८||

मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि |

मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ||६९||

न हि ते सम्भ्रमः कार्यः पार्थस्य विजयं प्रति |

अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ||७०||

दुर्योधन उवाच||

आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति |

त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ||७१||

मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि |

धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ||७२||

धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः |

सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ||७३||

को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि |

शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ||७४||

अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् |

तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ||७५||

पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् |

वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ||७६||

एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः |

मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ||७७||

तान्वारय महाबाहो केकयांश्च नरोत्तम |

पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ||७८||

आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष |

त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ||७९||

करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत |

एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा ||८०||

न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः |

किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ||८१||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.