द्रोणपर्वम् अध्यायः 92-114

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

092-अध्यायः

सञ्जय उवाच||

ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः |

त्वरमाणा महाराज युयुधानमयोधयन् ||१||

तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः |

दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ||२||

विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः |

विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ||३||

दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः |

चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ||४||

दुर्योधनश्च महता शरवर्षेण माधवम् |

अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ||५||

सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः |

तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः ||६||

भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा |

विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ||७||

दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् |

सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ||८||

ततो रुक्माङ्गदं चापं विधुन्वानो महारथः |

अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ||९||

राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् |

शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ||१०||

विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् |

अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ||११||

सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत |

अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ||१२||

सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव |

शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ||१३||

माधवस्तु रणे राजन्कुरुराजस्य धन्विनः |

धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव ||१४||

अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ||१४||

निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा |

नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ||१५||

अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् |

विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ||१६||

सोऽतिविद्धो बलवता पुत्रेण तव धन्विना |

अमर्षवशमापन्नस्तव पुत्रमपीडयत् ||१७||

पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः |

सात्वतं शरवर्षेण छादयामासुरञ्जसा ||१८||

स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः |

एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ||१९||

दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः |

प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ||२०||

नागं मणिमयं चैव शरैर्ध्वजमपातयत् |

हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||२१||

सारथिं पातयामास क्षुरप्रेण महायशाः ||२१||

एतस्मिन्नन्तरे चैव कुरुराजं महारथम् |

अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ||२२||

स वध्यमानः समरे शैनेयस्य शरोत्तमैः |

प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ||२३||

आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ||२३||

हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे |

ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ||२४||

तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः |

अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ||२५||

विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः |

भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः ||२६||

तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् |

युयुधानो महाराज यन्तारमिदमब्रवीत् ||२७||

कृतवर्मा रथेनैष द्रुतमापतते शरी |

प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ||२८||

ततः प्रजविताश्वेन विधिवत्कल्पितेन च |

आससाद रणे भोजं प्रतिमानं धनुष्मताम् ||२९||

ततः परमसङ्क्रुद्धौ ज्वलन्ताविव पावकौ |

समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ||३०||

कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् |

निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ||३१||

चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः |

अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ||३२||

रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् |

रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ||३३||

ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे |

प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् ||३४||

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः |

समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ||३५||

त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः |

विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ||३६||

सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः |

व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ||३७||

सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः |

जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ||३८||

अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ||३८||

सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः |

प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ||३९||

स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः |

शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ||४०||

सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् |

निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ||४१||

खड्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् |

प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ||४२||

प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः |

अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ||४३||

समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः |

तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् ||४४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

093-अध्यायः

सञ्जय उवाच||

काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः |

भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ||१||

स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत् |

पश्यतां सर्वसैन्यानां बलिवासवयोरिव ||२||

ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः |

त्रिभिराशीविषाकारैर्ललाटे समविध्यत ||३||

तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः |

व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ||४||

ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् |

भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ||५||

तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् |

द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ||६||

तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते |

प्रहस्य सहसाविध्यद्विंशत्या शिनिपुङ्गवम् ||७||

पुनः पञ्चाशतेषूणां शतेन च समार्पयत् |

लघुतां युयुधानस्य लाघवेन विशेषयन् ||८||

समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः |

तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ||९||

तथैव युयुधानेन सृष्टाः शतसहस्रशः |

अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ||१०||

लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष |

विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ||११||

सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः |

आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ||१२||

सारथिं च शतेनैव भारद्वाजस्य पश्यतः ||१२||

लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः |

सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः ||१३||

ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ||१३||

अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा |

धनुश्चिच्छेद समरे माधवस्य महात्मनः ||१४||

सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः |

गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ||१५||

तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् |

न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ||१६||

अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः |

विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ||१७||

स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत |

तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ||१८||

तथः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् |

तरसा प्रेषयामास माधवस्य रथं प्रति ||१९||

अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा |

भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ||२०||

ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा |

दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ||२१||

द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः |

अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ||२२||

मुमोह सरथिस्तस्य रथशक्त्या समाहतः |

स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ||२३||

चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् |

अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ||२४||

ततः शरशतेनैव युयुधानो महारथः |

अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशां पते ||२५||

तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत |

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ||२६||

निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् |

सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ||२७||

ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि |

अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः ||२८||

स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः |

चकार राजतो राजन्भ्राजमान इवांशुमान् ||२९||

अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत |

इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ||३०||

ते सात्यकिमपास्याशु राजन्युधि महारथाः |

यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ||३१||

तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् |

प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ||३२||

व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः |

वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ||३३||

पाण्डुपाञ्चालसम्भग्नं व्यूहमालोक्य वीर्यवान् |

शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ||३४||

निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव |

तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः ||३५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

094-अध्यायः

सञ्जय उवाच||

द्रोणं स जित्वा पुरुषप्रवीर; स्तथैव हार्दिक्यमुखांस्त्वदीयान् |

प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुङ्गवाग्र्य ||१||

निमित्तमात्रं वयमत्र सूत; दग्धारयः केशवफल्गुनाभ्याम् |

हतान्निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन ||२||

तमेवमुक्त्वा शिनिपुङ्गवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा |

किरन्समन्तात्सहसा शरान्बली; समापतच्छ्येन इवामिषं यथा ||३||

तं यान्तमश्वैः शशिशङ्खवर्णै; र्विगाह्य सैन्यं पुरुषप्रवीरम् |

नाशक्नुवन्वारयितुं समन्ता; दादित्यरश्मिप्रतिमं नराग्र्यम् ||४||

असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम् |

सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये ||५||

अमर्षपूर्णस्त्वतिचित्रयोधी; शरासनी काञ्चनवर्मधारी |

सुदर्शनः सात्यकिमापतन्तं; न्यवारयद्राजवरः प्रसह्य ||६||

तयोरभूद्भरत सम्प्रहारः; सुदारुणस्तं समभिप्रशंसन् |

योधास्त्वदीयाश्च हि सोमकाश्च; वृत्रेन्द्रयोर्युद्धमिवामरौघाः ||७||

शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य; त्सुदर्शनः सात्वतमुख्यमाजौ |

अनागतानेव तु तान्पृषत्कां; श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ||८||

तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म सायकान् |

द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः ||९||

सम्प्रेक्ष्य बाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिबाणवेगैः |

क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीयचित्रान् ||१०||

पुनः स बाणैस्त्रिभिरग्निकल्पै; राकर्णपूर्णैर्निशितैः सुपुङ्खैः |

विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम् ||११||

तथैव तस्यावनिपालपुत्रः; सन्धाय बाणैरपरैर्ज्वलद्भिः |

आजघ्निवांस्तान्रजतप्रकाशां; श्चतुर्भिरश्वांश्चतुरः प्रसह्य ||१२||

तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः |

सुदर्शनस्येषुगणैः सुतीक्ष्णै; र्हयान्निहत्याशु ननाद नादम् ||१३||

अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन |

सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य ||१४||

सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् |

यथा पुरा वज्रधरः प्रसह्य; बलस्य सङ्ख्येऽतिबलस्य राजन् ||१५||

निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी |

मुदा समेतः परया महात्मा; रराज राजन्सुरराजकल्पः ||१६||

ततो ययावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः |

सदश्वयुक्तेन रथेन निर्या; ल्लोकान्विसिस्मापयिषुर्नृवीरः ||१७||

तत्तस्य विस्मापयनीयमग्र्य; मपूजयन्योधवराः समेताः |

यद्वर्तमानानिषुगोचरेऽरी; न्ददाह बाणैर्हुतभुग्यथैव ||१८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

095-अध्यायः

सञ्जय उवाच||

ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः |

सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् ||१||

रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् |

खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ||२||

प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् |

योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ||३||

तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् |

जलसन्धबलेनाजौ पुरुषादैरिवावृतम् ||४||

अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव |

तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम् ||५||

हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम् |

निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ||६||

हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनञ्जयम् |

न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ||७||

वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ||७||

पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना |

पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ||८||

अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् |

स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः ||९||

यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै |

अनस्तङ्गत आदित्ये हन्ता सैन्धवमर्जुनः ||१०||

शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् |

यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः ||११||

दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः |

शरबाणासनधरा यवनाश्च प्रहारिणः ||१२||

शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः |

अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ||१३||

मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ||१३||

एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः |

इदं दुर्गं महाघोरं तीर्णमेवोपधारय ||१४||

सूत उवाच||

न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम |

यद्यपि स्यात्सुसङ्क्रुद्धो जामदग्न्योऽग्रतः स्थितः ||१५||

द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा |

तथापि सम्भ्रमो न स्यात्त्वामाश्रित्य महाभुज ||१६||

त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन |

न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कदाचन ||१७||

किमु चैतत्समासाद्य वीर संयुगगोष्पदम् ||१७||

आयुष्मन्कतरेण त्वा प्रापयामि धनञ्जयम् |

केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ||१८||

केषां संयमनीमद्य गन्तुमुत्सहते मनः ||१८||

के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् |

दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे ||१९||

केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ||१९||

सात्यकिरुवाच||

मुण्डानेतान्हनिष्यामि दानवानिव वासवः |

प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह ||२०||

अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ||२०||

अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः |

मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ||२१||

अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे |

श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः ||२२||

अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः |

आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ||२३||

अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः |

दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ||२४||

अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् |

अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ||२५||

मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु |

सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः ||२६||

अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् |

द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः ||२७||

अद्य राजसहस्राणि निहतानि मया रणे |

दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे ||२८||

अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु |

हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ||२९||

सञ्जय उवाच||

एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः |

शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ||३०||

ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः |

प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः ||३१||

सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् |

बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ||३२||

तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः |

अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ||३३||

रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः |

उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ||३४||

शैक्यायसानि वर्माणि कांस्यानि च समन्ततः |

भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ||३५||

ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे |

शतशो न्यपतंस्तत्र व्यसवो वसुधातले ||३६||

सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः |

पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः ||३७||

काम्बोजानां सहस्रैस्तु शकानां च विशां पते |

शबराणां किरातानां बर्बराणां तथैव च ||३८||

अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् |

कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ||३९||

दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः |

तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव ||४०||

रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ |

कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ||४१||

वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः |

ते साश्वयाना निहताः समावव्रुर्वसुन्धराम् ||४२||

अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः |

जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः ||४३||

पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान् |

जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ||४४||

काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत |

यवनानां च तत्सैन्यं शकानां च महद्बलम् ||४५||

स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः |

प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ||४६||

तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते |

चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् ||४७||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

096-अध्यायः

सञ्जय उवाच||

जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् |

जगाम तव सैन्यस्य मध्येन रथिनां वरः ||१||

शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः |

मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ||२||

स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम् |

रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ||३||

रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः |

रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ ||४||

सधनुर्मण्डलः सङ्ख्ये तेजोभास्वररश्मिवान् |

शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ||५||

वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः |

तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ||६||

मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् |

प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ||७||

व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे ||७||

द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् |

जलसन्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ||८||

हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् |

परिवव्रुः सुसङ्क्रुद्धास्त्वदीयाः सात्यकिं रथाः ||९||

दुर्योधनश्चित्रसेनो दुःशासनविविंशती |

शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ||१०||

अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः |

पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ||११||

अथ शब्दो महानासीत्तव सैन्यस्य मारिष |

मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ||१२||

तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः |

शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ||१३||

इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम् |

मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ||१४||

नादयन्वै दिशः सर्वा रथघोषेण सारथे |

पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ||१५||

एतद्बलार्णवं तात वारयिष्ये महारणे |

पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् ||१६||

पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे |

एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ||१७||

निहतानाहवे पश्य पदात्यश्वरथद्विपान् |

मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः ||१८||

इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः |

समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ||१९||

जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ||१९||

तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः |

जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ||२०||

स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् |

देवासुररणप्रख्यः प्रावर्तत जनक्षयः ||२१||

मेघजालनिभं सैन्यं तव पुत्रस्य मारिष |

प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ||२२||

प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् |

असम्भ्रमं महाराज तावकानवधीद्बहून् ||२३||

आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् |

न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ||२४||

रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः |

शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ||२५||

सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः |

तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ||२६||

बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ||२६||

पदातिनं रथं नागं सादिनं तुरगं तथा |

अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ||२७||

न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः |

यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ||२८||

अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ||२८||

ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः |

विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ||२९||

सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः |

दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ||३०||

शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः |

दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ||३१||

उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः |

तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ||३२||

गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः |

शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ||३३||

सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च |

दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ||३४||

चित्रसेनं शतेनैव दशभिर्दुःसहं तथा |

दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः ||३५||

अथान्यद्धनुरादाय स्यालस्तव विशां पते |

अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ||३६||

दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः |

दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ||३७||

दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् |

ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ||३८||

तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् |

पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ||३९||

ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् |

आजघानाशु भल्लेन स हतो न्यपतद्भुवि ||४०||

पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो |

वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ||४१||

ततस्तव सुता राजन्सैनिकाश्च विशां पते |

राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ||४२||

विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः |

अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ||४३||

विद्राव्य सर्वसैन्यानि तावकानि समन्ततः |

प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ||४४||

तं शरानाददानं च रक्षमाणं च सारथिम् |

आत्मानं मोचयन्तं च तावकाः समपूजयन् ||४५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

097-अध्यायः

धृतराष्ट्र उवाच||

सम्प्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् |

निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय ||१||

कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् |

शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः ||२||

किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः |

कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ||३||

कथं च मम पुत्राणां जीवतां तत्र सञ्जय |

शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः ||४||

अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् |

एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः ||५||

विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति |

यत्रावध्यन्त समरे सात्वतेन महात्मना ||६||

एकस्य हि न पर्याप्तं मत्सैन्यं तस्य सञ्जय |

क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ||७||

निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् |

यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ||८||

कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे |

युयुधानो न शकितो हन्तुं यः पुरुषर्षभः ||९||

नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः |

यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ||१०||

सञ्जय उवाच||

तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च |

शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ||११||

ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः |

परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ||१२||

त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः |

शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा ||१३||

कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः |

अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ||१४||

युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् |

शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् ||१५||

ततो रथसहस्रेण महारथशतेन च |

द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ||१६||

शरवर्षाणि मुञ्चन्तो विविधानि महारथाः |

अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ||१७||

तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत |

दुःशासनो महाराज सात्यक्तिं पर्यवारयत् ||१८||

तत्राद्भुतमपश्याम शैनेयचरितं महत् |

यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ||१९||

अवधीच्च रथानीकं द्विरदानां च तद्बलम् |

सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ||२०||

तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः |

अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ||२१||

कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः |

वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुन्धरा ||२२||

स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष |

सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ||२३||

गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः |

अञ्जनस्य कुले जाता वामनस्य च भारत ||२४||

सुप्रतीककुले जाता महापद्मकुले तथा ||२४||

ऐरावणकुले चैव तथान्येषु कुलेषु च |

जाता दन्तिवरा राजञ्शेरते बहवो हताः ||२५||

वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् |

तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ||२६||

नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः |

निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ||२७||

तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् |

निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ||२८||

तांश्चापि सर्वान्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव |

पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ||२९||

अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः |

अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् ||३०||

तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः |

अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ||३१||

ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः |

उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः ||३२||

क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः |

चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् ||३३||

तेषामापततामेव शिलायुद्धं चिकीर्षताम् |

सात्यकिः प्रतिसन्धाय त्रिंशतं प्राहिणोच्छरान् ||३४||

तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् |

बिभेदोरगसङ्काशैर्नाराचैः शिनिपुङ्गवः ||३५||

तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः |

प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष ||३६||

ततः पञ्चशताः शूराः समुद्यतमहाशिलाः |

निकृत्तबाहवो राजन्निपेतुर्धरणीतले ||३७||

पाषाणयोधिनः शूरान्यतमानानवस्थितान् |

अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ||३८||

ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः |

अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः ||३९||

अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः |

नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः ||४०||

अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः |

शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः ||४१||

अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च |

नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ||४२||

हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः |

कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि ||४३||

ततः शब्दः समभवत्तव सैन्यस्य मारिष |

माधवेनार्द्यमानस्य सागरस्येव दारुणः ||४४||

तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् |

एष सूत रणे क्रुद्धः सात्वतानां महारथः ||४५||

दारयन्बहुधा सैन्यं रणे चरति कालवत् |

यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ||४६||

पाषाणयोधिभिर्नूनं युयुधानः समागतः |

तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ||४७||

विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च |

न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ||४८||

इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः |

प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् ||४९||

आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः |

पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः ||५०||

एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह |

त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः ||५१||

अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम |

स्थाने वा गमने वापि दूरं यातश्च सात्यकिः ||५२||

तथैवं वदतस्तस्य भारद्वाजस्य मारिष |

प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ||५३||

ते वध्यमानाः समरे युयुधानेन तावकाः |

युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ||५४||

यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत |

ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ||५५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

098-अध्यायः

सञ्जय उवाच||

दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् |

भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ||१||

दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः |

कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ||२||

राजपुत्रो भवानत्र राजभ्राता महारथः |

किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि ||३||

स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह |

एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ||४||

न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे |

शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ||५||

अप्रियाणां च वचनं पाण्डवेषु विशेषतः |

द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ||६||

क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम् |

आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ||७||

शोच्येयं भारती सेना राजा चैव सुयोधनः |

यस्य त्वं कर्कशो भ्राता पलायनपरायणः ||८||

ननु नाम त्वया वीर दीर्यमाणा भयार्दिता |

स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ||९||

स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् ||९||

विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन |

कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये ||१०||

एकेन सात्वतेनाद्य युध्यमानस्य चानघ |

पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते ||११||

यदा गाण्डीवधन्वानं भीमसेनं च कौरव |

यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि ||१२||

युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् |

न तुल्याः सात्यकिशरा येषां भीतः पलायसे ||१३||

यदि तावत्कृता बुद्धिः पलायनपरायणा |

पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् ||१४||

यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः |

नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ||१५||

यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे |

नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ||१६||

यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः |

कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ||१७||

यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् |

सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः ||१८||

पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः |

अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य पाण्डवैः ||१९||

न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ||१९||

स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः |

गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः ||२०||

त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत |

आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ||२१||

एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ |

श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ||२२||

सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् |

आसाद्य च रणे यत्तो युयुधानमयोधयत् ||२३||

द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा |

अभ्यद्रवत सङ्क्रुद्धो जवमास्थाय मध्यमम् ||२४||

प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् |

द्रावयामास योधान्वै शतशोऽथ सहस्रशः ||२५||

ततो द्रोणो महाराज नाम विश्राव्य संयुगे |

पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ||२६||

तं जयन्तमनीकानि भारद्वाजं ततस्ततः |

पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ||२७||

स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः |

ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ||२८||

तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे |

यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ||२९||

संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष |

आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ||३०||

ते शरैरग्निसङ्काशैस्तोमरैश्च महाधनैः |

शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ||३१||

निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः |

महाजलधरान्व्योम्नि मातरिश्वा विवानिव ||३२||

ततः शरं महाघोरं सूर्यपावकसंनिभम् |

संदधे परवीरघ्नो वीरकेतुरथं प्रति ||३३||

स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम् |

अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ||३४||

ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः |

पर्वताग्रादिव महांश्चम्पको वायुपीडितः ||३५||

तस्मिन्हते महेष्वासे राजपुत्रे महाबले |

पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ||३६||

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत |

तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः ||३७||

अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः |

मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ||३८||

स वध्यमानो बहुधा राजपुत्रैर्महारथैः |

व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ||३९||

तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः |

पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् ||४०||

ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः |

देवासुरे पुरा युद्धे यथा दैतेयदानवाः ||४१||

तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् |

कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ||४२||

पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् |

धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् ||४३||

अभ्यवर्तत सङ्ग्रामे क्रुद्धो द्रोणरथं प्रति ||४३||

ततो हा हेति सहसा नादः समभवन्नृप |

पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ||४४||

सञ्छाद्यमानो बहुधा पार्षतेन महात्मना |

न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ||४५||

ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः |

आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ||४६||

स गाढविद्धो बलिना भारद्वाजो महायशाः |

निषसाद रथोपस्थे कश्मलं च जगाम ह ||४७||

तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी |

समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् ||४८||

अवप्लुत्य रथाच्चापि त्वरितः स महारथः |

आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ||४९||

हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः ||४९||

प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः |

शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः ||५०||

योधयामास समरे धृष्टद्युम्नं महारथम् ||५०||

ते हि वैतस्तिका नाम शरा आसन्नयोधिनः |

द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् ||५१||

स वध्यमानो बहुभिः सायकैस्तैर्महाबलः |

अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ||५२||

आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः |

विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ||५३||

तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् |

क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः ||५४||

अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः |

वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः ||५५||

द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः |

शिरः प्रच्यावयामास फलं पक्वं तरोरिव ||५६||

ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः ||५६||

तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा |

व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी ||५७||

विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् |

स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः ||५८||

न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो ||५८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

099-अध्यायः

सञ्जय उवाच||

ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् |

किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ||१||

स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः |

नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ||२||

स तु दुःशासनं वीरः सायकैरावृणोद्भृशम् |

मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ||३||

दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् |

त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ||४||

तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः |

त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ||५||

ते तु तं रथवंशेन महता पर्यवारयन् |

स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ||६||

तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम् |

योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् ||७||

तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः |

महामारुतवेगेन रुग्णा इव महाद्रुमाः ||८||

रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते |

हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ||९||

शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः |

अशोभत महाराज किंशुकैरिव पुष्पितैः ||१०||

ते वध्यमानाः समरे युयुधानेन तावकाः |

त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ||११||

ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति |

भयात्पतगराजस्य गर्तानीव महोरगाः ||१२||

हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः |

प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ||१३||

तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव |

विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः ||१४||

स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः |

रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ||१५||

सात्यकिं तु महाराज प्रहसन्निव भारत |

दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ||१६||

शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः |

धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ||१७||

ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते |

सर्वपारशवीं शक्तिं विससर्ज जिघांसया ||१८||

तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः |

चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ||१९||

अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर |

सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह ||२०||

सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव |

शरैरग्निशिखाकारैराजघान स्तनान्तरे ||२१||

सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः ||२१||

दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत |

सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ||२२||

त्रिभिरेव महावेगैः शरैः संनतपर्वभिः ||२२||

ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः |

सारथिं च सुसङ्क्रुद्धः शरैः संनतपर्वभिः ||२३||

धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः |

ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् ||२४||

चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ||२४||

स छिन्नधन्वा विरथो हताश्वो हतसारथिः |

त्रिगर्तसेनापतिना स्वरथेनापवाहितः ||२५||

तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत |

न जघान महाबाहुर्भीमसेनवचः स्मरन् ||२६||

भीमसेनेन हि वधः सुतानां तव भारत |

प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ||२७||

तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो |

जगाम त्वरितो राजन्येन यातो धनञ्जयः ||२८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

100-अध्यायः

धृतराष्ट्र उवाच||

किं तस्यां मम सेनायां नासन्केचिन्महारथाः |

ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ||१||

एको हि समरे कर्म कृतवान्सत्यविक्रमः |

शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ||२||

अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः |

एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः ||३||

कथं च युध्यमानानामपक्रान्तो महात्मनाम् |

एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ||४||

सञ्जय उवाच||

राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् |

तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ||५||

आह्णिकेषु समूहेषु तव सैन्यस्य मानद |

नास्ति लोके समः कश्चित्समूह इति मे मतिः ||६||

तत्र देवाः स्म भाषन्ते चारणाश्च समागताः |

एतदन्ताः समूहा वै भविष्यन्ति महीतले ||७||

न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते |

यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ||८||

चण्डवाताभिपन्नानां समुद्राणामिव स्वनः |

रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ||९||

पार्थिवानां समेतानां बहून्यासन्नरोत्तम |

त्वद्बले पाण्डवानां च सहस्राणि शतानि च ||१०||

संरब्धानां प्रवीराणां समरे दृढकर्मणाम् |

तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः ||११||

अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष |

नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ||१२||

आगच्छत प्रहरत बलवत्परिधावत |

प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ||१३||

यथा सुखेन गच्छेतां जयद्रथवधं प्रति |

तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् ||१४||

तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ||१४||

ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् |

क्षोभयध्वं महावेगाः पवनाः सागरं यथा ||१५||

भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः |

आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वासूनात्मनः प्रियान् ||१६||

इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः |

स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् ||१७||

तथैव तावका राजन्प्रार्थयन्तो महद्यशः |

आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे ||१८||

तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये |

हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ||१९||

कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः |

दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ||२०||

तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः |

दुर्योधनो महाराज व्यगाहत महद्बलम् ||२१||

स संनिपातस्तुमुलस्तेषां तस्य च भारत |

अभवत्सर्वसैन्यानामभावकरणो महान् ||२२||

धृतराष्ट्र उवाच||

तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् |

कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ||२३||

एकस्य च बहूनां च संनिपातो महाहवे |

विशेषतो नृपतिना विषमः प्रतिभाति मे ||२४||

सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः |

एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ||२५||

सञ्जय उवाच||

राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत |

एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् ||२६||

दुर्योधनेन सहसा पाण्डवी पृतना रणे |

नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता ||२७||

तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव |

भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ||२८||

स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः |

विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ||२९||

धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः |

केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ||३०||

शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे |

शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ||३१||

न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः |

अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च ||३२||

तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः |

भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ||३३||

विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः |

वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् ||३४||

ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् |

यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः ||३५||

अथ दुर्योधनो राजा दृढमादाय कार्मुकम् |

तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ||३६||

तं तथा वादिनं राजंस्तव पुत्रं महारथम् |

प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः ||३७||

तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् |

चण्डवातोद्धुतान्मेघान्सजलानचलो यथा ||३८||

तत्र राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः |

रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

101-अध्यायः

सञ्जय उवाच||

अपराह्णे महाराज सङ्ग्रामः समपद्यत |

पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ||१||

शोणाश्वं रथमास्थाय नरवीरः समाहितः |

समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ||२||

तव प्रियहिते युक्तो महेष्वासो महाबलः |

चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः ||३||

वरान्वरान्हि योधानां विचिन्वन्निव भारत |

अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ||४||

तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः |

भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ||५||

विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम् |

महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ||६||

तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् |

प्रेषयामास सङ्क्रुद्धः सायकान्दश सप्त च ||७||

तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् |

एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् ||८||

तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः |

प्रेषयामास विशिखानष्टौ संनतपर्वणः ||९||

तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् |

अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ||१०||

ततोऽभवन्महाराज तव सैन्यस्य विस्मयः |

बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ||११||

ततो द्रोणो महाराज केकयं वै विशेषयन् |

प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ||१२||

तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः |

ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ||१३||

प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे |

विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ||१४||

तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् |

स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ||१५||

कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम |

तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ||१६||

सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् |

क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ||१७||

द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः |

सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ||१८||

द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष |

असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ||१९||

व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् |

व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत ||२०||

स गाढविद्धस्तेनाशु महाराज स्तनान्तरे |

रथात्पुरुषशार्दूलः सम्भिन्नहृदयोऽपतत् ||२१||

बृहत्क्षत्रे हते राजन्केकयानां महारथे |

शैशुपालिः सुसङ्क्रुद्धो यन्तारमिदमब्रवीत् ||२२||

सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः |

विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ||२३||

तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् |

द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ||२४||

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः |

सहसा प्रापतद्द्रोणं पतङ्ग इव पावकम् ||२५||

सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् |

पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ||२६||

तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह |

चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ||२७||

अथान्यद्धनुरादाय शैशुपालिर्महारथः |

विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ||२८||

तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः |

अथैनं पञ्चविंशत्या सायकानां समार्पयत् ||२९||

विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे |

गदां चिक्षेप सङ्क्रुद्धो भारद्वाजरथं प्रति ||३०||

तामापतन्तीं सहसा घोररूपां भयावहाम् |

अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ||३१||

शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ||३१||

सा पपात गदा भूमौ भारद्वाजेन सादिता |

रक्तमाल्याम्बरधरा तारेव नभसस्तलात् ||३२||

गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः |

तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ||३३||

तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे |

शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ||३४||

ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः |

प्रेषयामास समरे भारद्वाजः प्रतापवान् ||३५||

स तस्य कवचं भित्त्वा हृदयं चामितौजसः |

अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ||३६||

पतङ्गं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः |

तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ||३७||

निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् |

अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ||३८||

तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् |

महाव्याघ्रो महारण्ये मृगशावं यथा बली ||३९||

तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत |

जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ||४०||

स तु द्रोणं महाराज छादयन्सायकैः शितैः |

अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ||४१||

तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः |

व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ||४२||

छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् |

जारासन्धिमथो जघ्ने मिषतां सर्वधन्विनाम् ||४३||

यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः |

आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ||४४||

ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे |

शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ||४५||

ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः |

नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ||४६||

ते वध्यमाना द्रोणेन शक्रेणेव महासुराः |

समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ||४७||

ततो निष्टानको घोरः पाण्डवानामजायत |

द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ||४८||

मोहिताः शरवर्षेण भारद्वाजस्य संयुगे |

ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ||४९||

चेदयश्च महाराज सृञ्जयाः सोमकास्तथा |

अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ||५०||

हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः |

यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ||५१||

निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ||५१||

यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः |

यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ||५२||

तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत |

पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ||५३||

प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति |

दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ||५४||

ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् |

तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् ||५५||

धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः |

तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ||५६||

द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः |

बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ||५७||

यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः |

मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ||५८||

तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः |

अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ||५९||

स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः |

अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ||६०||

तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् |

आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ||६१||

स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् |

स भिन्नहृदयो वाहादपतन्मेदिनीतले ||६२||

ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते |

अथ द्रोणं समारोहच्चेकितानो महारथः ||६३||

स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे |

चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ||६४||

तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् |

ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ||६५||

तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः |

समरे शरसंवीता भारद्वाजेन मारिष ||६६||

चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् |

पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् ||६७||

तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् |

समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ||६८||

आकर्णपलितः श्यामो वयसाशीतिकात्परः |

रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ||६९||

अथ द्रोणं महाराज विचरन्तमभीतवत् |

वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ||७०||

ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप |

लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ||७१||

कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः |

यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ||७२||

शतशः शेरते भूमौ निकृत्ता गोवृषा इव |

रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ||७३||

एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः |

पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ||७४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

102-अध्यायः

सञ्जय उवाच||

व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः |

सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ||१||

वर्तमाने तथा रौद्रे सङ्ग्रामे लोमहर्षणे |

प्रक्षये जगतस्तीव्रे युगान्त इव भारत ||२||

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः |

पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ||३||

नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः |

चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ||४||

तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया |

युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ||५||

सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् |

गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ||६||

अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् |

चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ||७||

नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ ||७||

लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः |

अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ||८||

पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे |

शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ||९||

तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै |

सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनञ्जयः ||१०||

सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् |

सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ||११||

करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि |

युयुधानमनन्विष्य लोको मां गर्हयिष्यति ||१२||

भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः |

परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ||१३||

लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् |

पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ||१४||

यथैव च मम प्रीतिरर्जुने शत्रुसूदने |

तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ||१५||

अतिभारे नियुक्तश्च मया शैनेयनन्दनः |

स तु मित्रोपरोधेन गौरवाच्च महाबलः ||१६||

प्रविष्टो भारतीं सेनां मकरः सागरं यथा ||१६||

असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् |

मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ||१७||

प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे |

तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ||१८||

गमनं रोचते मह्यं यत्र यातौ महारथौ ||१८||

न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चन |

शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः ||१९||

स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ||१९||

यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः |

वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ||२०||

इतो गते भीमसेने सात्वतं प्रति पाण्डवे |

सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ||२१||

कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ |

रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ ||२२||

अवश्यं तु मया कार्यमात्मनः शोकनाशनम् |

तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ||२३||

ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ||२३||

एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः |

यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् ||२४||

धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः |

रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ||२५||

भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् |

कश्मलं प्राविशद्राजा बहु तत्र समादिशन् ||२६||

यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् |

तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ||२७||

ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् |

नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ||२८||

पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः |

उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ||२९||

न ह्यसाध्यमकार्यं वा विद्यते मम मानद |

आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ||३०||

तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् |

भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ||३१||

यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते |

प्रेरितो वासुदेवेन संरब्धेन यशस्विना ||३२||

नूनमद्य हतः शेते तव भ्राता धनञ्जयः ||३२||

तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः |

यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ||३३||

यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः |

स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ||३४||

तस्य वै गमनं विद्मो भीम नावर्तनं पुनः |

श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः ||३५||

व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः |

चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः ||३६||

तदिदं मम भद्रं ते शोकस्थानमरिंदम |

अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् ||३७||

वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः |

तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ||३८||

तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् |

स तं महारथं पश्चादनुयातस्तवानुजम् ||३९||

तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ||३९||

तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः |

यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः ||४०||

स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः |

सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ||४१||

वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ||४१||

न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा |

चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः ||४२||

पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ||४२||

भीमसेन उवाच||

ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः |

तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ||४३||

आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः |

समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ||४४||

सञ्जय उवाच||

एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् |

धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः ||४५||

धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ||४५||

विदितं ते महाबाहो यथा द्रोणो महारथः |

ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ||४६||

न च मे गमने कृत्यं तादृक्पार्षत विद्यते |

यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ||४७||

एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे |

प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ||४८||

धर्मराजस्य वचने स्थातव्यमविशङ्कया ||४८||

सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् |

एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ||४९||

तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् |

ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् ||५०||

नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन |

निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ||५१||

ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः |

अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः ||५२||

परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत |

आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ||५३||

भीमसेनो महाबाहुः कवची शुभकुण्डली |

साङ्गदः सतनुत्राणः सशरी रथिनां वरः ||५४||

तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् |

विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः ||५५||

पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः |

कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः ||५६||

प्रयाते भीमसेने तु तव सैन्यं युयुत्सया |

पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते ||५७||

तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् |

पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत ||५८||

एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् |

पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ||५९||

नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि |

कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ||६०||

नूनमार्या महत्कुन्ती पापमद्य निदर्शनम् |

द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः ||६१||

स भीमस्त्वरया युक्तो याहि यत्र धनञ्जयः |

मुह्यन्तीव हि मे सर्वा धनञ्जयदिदृक्षया ||६२||

दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् ||६२||

गच्छ गच्छेति च पुनर्भीमसेनमभाषत |

भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः ||६३||

आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् ||६३||

विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः |

दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् ||६४||

तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः |

विशोकेनाभिसंयत्ता मनोमारुतरंहसः ||६५||

आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना |

सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ||६६||

तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः |

पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ||६७||

तं ससेना महाराज सोदर्याः पर्यवारयन् |

दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ||६८||

दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा |

विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ||६९||

वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः |

अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ||७०||

विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः |

संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् ||७१||

तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी |

अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ||७२||

ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् |

वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ||७३||

स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् |

अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ||७४||

सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः |

दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ||७५||

त्रासिताः शरभस्येव गर्जितेन वने मृगाः |

प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् ||७६||

पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् |

तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ||७७||

ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव |

ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ||७८||

स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा |

भीमः करिष्यते पूजामित्युवाच वृकोदरम् ||७९||

भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् |

मामनिर्जित्य समरे शत्रुमध्ये महाबल ||८०||

यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम |

अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया ||८१||

अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः |

क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ||८२||

तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् |

प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ||८३||

येन वै परमां पूजां कुर्वता मानितो ह्यसि |

नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ||८४||

पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम् |

इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ||८५||

अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते |

यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह ||८६||

एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ||८६||

अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः |

द्रोणायावसृजद्राजन्स रथादवपुप्लुवे ||८७||

साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा |

प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा ||८८||

तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् |

अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः ||८९||

ततः क्रुद्धो महाराज भीमसेनः पराक्रमी |

अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ||९०||

ते वध्यमानाः समरे तव पुत्रा महारथाः |

भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः ||९१||

ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् |

सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ||९२||

आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम् |

द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ||९३||

अथान्यैर्निशितैर्बाणैः सङ्क्रुद्धः कुण्डभेदिनम् |

सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ||९४||

ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् |

पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ||९५||

अभयं रौद्रकर्माणं दुर्विमोचनमेव च |

त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ||९६||

वध्यमाना महाराज पुत्रास्तव बलीयसा |

भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ||९७||

विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् |

प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् ||९८||

ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ |

विव्याध समरे तूर्णं स पपात ममार च ||९९||

सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः |

दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः ||१००||

ततो वै रथघोषेण गर्जितेन मृगा इव |

वध्यमानाश्च समरे पुत्रास्तव विशां पते ||१०१||

प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः ||१०१||

अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम् |

विव्याध समरे राजन्कौरवेयान्समन्ततः ||१०२||

वध्यमाना महाराज भीमसेनेन तावकाः |

त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् ||१०३||

तांस्तु निर्जित्य समरे भीमसेनो महाबलः |

सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ||१०४||

तलशब्दं च सुमहत्कृत्वा भीमो महाबलः |

व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ||१०५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

103-अध्यायः

सञ्जय उवाच||

तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा |

दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ||१||

पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् |

सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ||२||

तं मृधे वेगमास्थाय परं परमधन्विनः |

चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ||३||

स तथा संवृतो भीमः प्रहसन्निव भारत |

उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ||४||

अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ||४||

सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना |

घोषेण महता राजन्पूरयित्वेव मेदिनीम् ||५||

ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ||५||

तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् |

प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ||६||

तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष |

प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ||७||

स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदः |

सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ||८||

तथा तं विप्रकुर्वाणं रथयूथपयूथपम् |

भारद्वाजो महाराज भीमसेनं समभ्ययात् ||९||

द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः |

अकरोत्सहसा नादं पाण्डूनां भयमादधत् ||१०||

तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् |

द्रोणस्य च महाराज भीमस्य च महात्मनः ||११||

यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः |

वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ||१२||

ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः |

निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ||१३||

यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया |

तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ||१४||

स वध्यमानः समरे रथं द्रोणस्य मारिष |

ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ||१५||

द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे |

रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ||१६||

तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् |

भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ||१७||

ततः स्वरथमास्थाय भीमसेनो महाबलः |

अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ||१८||

स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः |

अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ||१९||

भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् |

प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ||२०||

सन्त्रासयन्ननीकानि तलशब्देन मारिष |

अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ||२१||

भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् |

तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ||२२||

सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं नरर्षभम् |

रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ||२३||

भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् |

अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ||२४||

सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् |

सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ||२५||

अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् |

तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ||२६||

ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह |

अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ||२७||

वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः |

पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ||२८||

भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः |

अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ||२९||

विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् |

धनञ्जयस्य च रणे जयमाशास्तवान्विभुः ||३०||

तथा तु नर्दमाने वै भीमसेने रणोत्कटे |

स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ||३१||

हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः |

दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ||३२||

न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव |

दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः ||३३||

दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः |

दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ||३४||

येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः |

स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ||३५||

यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः |

स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ||३६||

निवातकवचा येन देवैरपि सुदुर्जयाः |

निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ||३७||

कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् |

योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ||३८||

कालकेयसहस्राणि चतुर्दश महारणे |

योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ||३९||

गन्धर्वराजं बलिनं दुर्योधनकृतेन वै |

जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ||४०||

किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः |

मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ||४१||

पुत्रशोकाभिसन्तप्तश्चिकीर्षुः कर्म दुष्करम् |

जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ||४२||

कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः ||४२||

कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् |

अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ||४३||

कच्चित्सैन्धवको राजा दुर्योधनहिते रतः |

नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ||४४||

कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् |

दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ||४५||

दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे |

कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ||४६||

दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले |

कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ||४७||

कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति |

शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ||४८||

एवं बहुविधं तस्य चिन्तयानस्य पार्थिव |

कृपयाभिपरीतस्य घोरं युद्धमवर्तत ||४९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

104-अध्यायः

धृतराष्ट्र उवाच||

तथा तु नर्दमानं तं भीमसेनं महाबलम् |

मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ||१||

न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय |

क्रुद्धस्य भिमसेनस्य यस्तिष्ठेदग्रतो रणे ||२||

गदामुद्यच्छमानस्य कालस्येव महामृधे |

न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ||३||

रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च |

कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ||४||

क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः |

दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ||५||

भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् |

प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ||६||

काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे |

कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ||७||

भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः |

के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ||८||

सञ्जय उवाच||

तथा तु नर्दमानं तं भीमसेनं महारथम् |

तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ||९||

व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः |

कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ||१०||

प्रावेपन्निव गात्राणि कर्णभीमसमागमे |

रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ||११||

भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे |

खं च भूमिं च सम्बद्धां मेनिरे क्षत्रियर्षभाः ||१२||

पुनर्घोरेण नादेन पाण्डवस्य महात्मनः |

समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ||१३||

वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः |

वाहनानि महाराज बभूवुर्विमनांसि च ||१४||

प्रादुरासन्निमित्तानि घोराणि च बहूनि च |

तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ||१५||

ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् |

विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ||१६||

प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे |

सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ||१७||

तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् |

असम्प्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ||१८||

चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ||१८||

तं कर्णश्छादयामास शरव्रातैरनेकशः |

सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ||१९||

चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः |

विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ||२०||

अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः |

विव्याध समरे भीमं भीमकर्मा महारथः ||२१||

तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः |

निचखानोरसि तदा सूतपुत्रस्य वेगितः ||२२||

तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा |

महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ||२३||

सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः |

धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ||२४||

किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः |

ससायकं धनुः कृत्वा भीमं विव्याध मारिष ||२५||

चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ||२५||

स छाद्यमानः सहसा कर्णेन दृढधन्विना |

धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ||२६||

सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् |

वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः ||२७||

हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते |

स्यन्दनं वृषसेनस्य समारोहन्महारथः ||२८||

निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् |

ननाद सुमहानादं पर्जन्यनिनदोपमम् ||२९||

तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः |

कर्णं च निर्जितं मत्वा भीमसेनेन भारत ||३०||

समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा |

शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ||३१||

गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ||३१||

तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः |

अश्रूयत महाराज सर्वसैन्येषु भारत ||३२||

ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ |

मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ||३३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

105-अध्यायः

सञ्जय उवाच||

तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते |

सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ||१||

त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ||१||

स रथस्तव पुत्रस्य त्वरया परया युतः |

तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ||२||

उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः |

अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ||३||

विजित्य सर्वसैन्यानि सुमहान्ति महारथाः |

सम्प्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ||४||

व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ||४||

यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः |

कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ||५||

आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम् |

निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च ||६||

तथैव भीमसेनेन लोकः संवदते भृशम् |

कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ||७||

नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे |

यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ||८||

एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् |

यद्गतं गतमेवेह शेषं चिन्तय मानद ||९||

यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् |

तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ||१०||

द्रोण उवाच||

चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु |

त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ||११||

यावदेव भयं पश्चात्तावदेषां पुरःसरम् ||११||

तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ |

सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ||१२||

तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् |

स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ||१३||

गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ |

सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ||१४||

न सभायां जयो वृत्तो नापि तत्र पराजयः |

इह नो ग्लहमानानामद्य तात जयाजयौ ||१५||

यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि |

अक्षान्संमन्यमानः स प्रा क्षरास्ते दुरासदाः ||१६||

यत्र ते बहवस्तात कुरवः पर्यवस्थिताः |

सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ||१७||

ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः |

सैन्धवे हि महाद्यूतं समासक्तं परैः सह ||१८||

अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः |

सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ||१९||

तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ||१९||

यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् |

तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ||२०||

इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् |

निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ||२१||

ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात् |

उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ||२२||

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ |

बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ||२३||

तौ हि पूर्वं महाराज वारितौ कृतवर्मणा |

प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ||२४||

ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम् |

त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ||२५||

तावभिद्रवतामेनमुभावुद्यतकार्मुकौ |

महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ||२६||

युधामन्युस्तु सङ्क्रुद्धः शरांस्त्रिंशतमायसान् |

व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ||२७||

दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः |

जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ||२८||

उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे |

आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ||२९||

स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः |

बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ||३०||

हयेषु पतितेष्वस्य चिच्छेद परमेषुणा |

युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ||३१||

हताश्वसूतात्स रथादवप्लुत्य महारथः |

गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ||३२||

तमापतन्तं सम्प्रेक्ष्य क्रुद्धं परपुरञ्जयम् |

अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ||३३||

ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी |

गदया पोथयामास साश्वसूतध्वजं रणे ||३४||

हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः |

मद्रराजरथं तूर्णमारुरोह परन्तपः ||३५||

पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ |

रथमन्यं समारुह्य धनञ्जयमभीयतुः ||३६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

106-अध्यायः

धृतराष्ट्र उवाच||

यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ |

अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ||१||

पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे |

कथं भूयस्तु राधेयो भीममागान्महारथः ||२||

भीमो वा सूततनयं प्रत्युद्यातः कथं रणे |

महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ||३||

भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः |

नान्यतो भयमादत्त विना कर्णं धनुर्धरम् ||४||

भयान्न शेते सततं चिन्तयन्वै महारथम् |

तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे ||५||

ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम् |

कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे ||६||

यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति |

कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ ||७||

भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः |

कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ||८||

भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् |

सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे ||९||

आशास्ते च सदा सूत पुत्रो दुर्योधनो मम |

कर्णो जेष्यति सङ्ग्रामे सहितान्पाण्डवानिति ||१०||

जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे |

स कथं भीमकर्माणं भीमसेनमयुध्यत ||११||

यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः |

तं सूततनयं तात कथं भीमो ह्ययोधयत् ||१२||

अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् |

स्मरमाणः कथं भीमो युयुधे सूतसूनुना ||१३||

योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् |

तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ||१४||

यो जातः कुण्डलाभ्यां च कवचेन सहैव च |

तं सूतपुत्रं समरे भीमः कथमयोधयत् ||१५||

यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः |

तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ||१६||

सञ्जय उवाच||

भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् |

इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ ||१७||

तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः |

अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ||१८||

फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली |

आजुहाव रणे यान्तं भीममाधिरथिस्तदा ||१९||

भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि |

अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ||२०||

अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः |

द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् ||२१||

विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् |

तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ||२२||

तस्मै प्रासृजदुग्राणि विविधानि परन्तपः |

अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष ||२३||

तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः |

सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः ||२४||

स यथावन्महाराज विद्यया वै सुपूजितः |

आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे ||२५||

संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव |

अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् ||२६||

तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे |

युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ||२७||

तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे |

विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||२८||

सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः |

सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ||२९||

कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः |

विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः ||३०||

ततो बाणमयं जालं भीमसेनरथं प्रति |

कर्णेन विहितं राजन्निमेषार्धाददृश्यत ||३१||

सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा |

प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ||३२||

तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् |

क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः ||३३||

ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् |

समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ||३४||

स कर्णचापप्रभवानिषूनाशीविषोपमान् |

बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ||३५||

ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः |

विव्याध समरे कर्णं भीमसेनः प्रतापवान् ||३६||

अयत्नेनैव तं कर्णः शरैरुप समाकिरत् |

भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ||३७||

मृदुपूर्वं च राधेयो भीममाजावयोधयत् |

क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ||३८||

तं भीमसेनो नामृष्यदवमानममर्षणः |

स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् ||३९||

ते शराः प्रेषिता राजन्भीमसेनेन संयुगे |

निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः ||४०||

हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः |

अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा ||४१||

कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः |

राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे ||४२||

तस्य तानशनिप्रख्यानिषून्समरशोभिनः |

चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ||४३||

पुनश्च शरवर्षेण छादयामास भारत |

कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् ||४४||

तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः |

समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव ||४५||

हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् |

दधार समरे वीरः स्वरश्मीनिव भास्करः ||४६||

रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत |

तपनीयनिभैः पुष्पैः पलाश इव कानने ||४७||

तत्तु भीमो महाराज कर्णस्य चरितं रणे |

नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी ||४८||

स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् |

महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ||४९||

तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च |

मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ||५०||

ततः कर्णस्य सङ्क्रुद्धो भीमसेनः प्रतापवान् |

चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च ||५१||

जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः |

नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ||५२||

ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष |

यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः ||५३||

स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः |

तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् ||५४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

107-अध्यायः

धृतराष्ट्र उवाच||

यस्मिञ्जयाशा सततं पुत्राणां मम सञ्जय |

तं दृष्ट्वा विमुखं सङ्ख्ये किं नु दुर्योधनोऽब्रवीत् ||१||

कर्णो वा समरे तात किमकार्षीदतः परम् ||१||

सञ्जय उवाच||

भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् |

रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ||२||

अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ||२||

क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते |

भीमसेनममन्यन्त वैवस्वतमुखे हुतम् ||३||

चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् |

अभ्यवर्तत राधेयो भीमसेनरथं प्रति ||४||

पुनरेव ततो राजन्महानासीत्सुदारुणः |

विमर्दः सूतपुत्रस्य भीमस्य च विशां पते ||५||

संरब्धौ हि महाबाहू परस्परवधैषिणौ |

अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः ||६||

क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ |

युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ ||७||

व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ |

शरभाविव सङ्क्रुद्धौ युयुधाते परस्परम् ||८||

ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च |

विराटनगरे चैव प्राप्तं दुःखमरिंदमः ||९||

राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः |

सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ||१०||

दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् |

कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः ||११||

पतिमन्यं परीप्सस्व न सन्ति पतयस्तव |

नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः ||१२||

समक्षं तव कौरव्य यदूचुः कुरवस्तदा |

दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव ||१३||

यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः |

परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव ||१४||

तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह |

विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः ||१५||

बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन् |

निरविद्यत धर्मात्मा जीवितेन वृकोदरः ||१६||

ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् |

चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ||१७||

स सायकमयैर्जालैर्भीमः कर्णरथं प्रति |

भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ||१८||

ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् |

व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ||१९||

महारथो महाबाहुर्महावेगैर्महाबलः |

विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः ||२०||

स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः |

अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः ||२१||

तमापतन्तं वेगेन रभसं पाण्डवर्षभम् |

कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम् ||२२||

ततः प्रध्माप्य जलजं भेरीशतनिनादितम् |

अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ||२३||

तदुद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत् |

भीमः कर्णं समासाद्य छादयामास सायकैः ||२४||

अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः |

व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः ||२५||

ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः |

निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् ||२६||

ते हया बह्वशोभन्त मिश्रिता वातरंहसः |

सितासिता महाराज यथा व्योम्नि बलाहकाः ||२७||

संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ |

सन्त्रस्ताः समकम्पन्त त्वदीयानां महारथाः ||२८||

यमराष्ट्रोपमं घोरमासीदायोधनं तयोः |

दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा ||२९||

समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः |

नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे ||३०||

तयोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रयोः |

तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते ||३१||

छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः |

शरजालावृतं व्योम चक्राते शरवृष्टिभिः ||३२||

तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ |

प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ ||३३||

सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ |

भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो ||३४||

ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः |

पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ||३५||

संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम् |

अतिभारममन्येतां भीमे कृष्णधनञ्जयौ ||३६||

तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः |

इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ||३७||

पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः |

कृतो महान्महाराज पुत्राणां ते जनक्षयः ||३८||

मनुष्याश्वगजानां च शरीरैर्गतजीवितैः |

क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

108-अध्यायः

धृतराष्ट्र उवाच||

अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् |

यत्कर्णं योधयामास समरे लघुविक्रमम् ||१||

त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि |

वारयेद्यो रणे कर्णः सयक्षासुरमानवान् ||२||

स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया |

नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय ||३||

कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे |

अत्र मन्ये समायत्तो जयो वाजय एव वा ||४||

कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः |

जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ||५||

श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा |

भीमसेनेन समरे मोह आविशतीव माम् ||६||

विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः |

न हि कर्णो महेष्वासान्पार्थाञ्ज्येष्यति सञ्जय ||७||

कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह |

सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे ||८||

अजय्याः पाण्डवास्तात देवैरपि सवासवैः |

न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ||९||

धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः |

मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ||१०||

निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् |

जितानित्येव मन्वानः पाण्डवानवमन्यते ||११||

पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना |

धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ||१२||

शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः |

अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः ||१३||

तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः |

हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ||१४||

तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे |

अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ ||१५||

सञ्जय उवाच||

शृणु राजन्यथा वृत्तः सङ्ग्रामः कर्णभीमयोः |

परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव ||१६||

राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम् |

पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ||१७||

महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः |

आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ||१८||

तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः |

रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ||१९||

स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः |

शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् ||२०||

प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् |

समुत्क्षिप्य च राधेयः सन्धाय च महाबलः ||२१||

चिक्षेप भीमसेनाय जीवितान्तकरीमिव ||२१||

शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् |

ननाद सुमहानादं बलवान्सूतनन्दनः ||२२||

तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन् ||२२||

तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् |

शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः ||२३||

छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम् |

मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष ||२४||

प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः |

स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ||२५||

कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् |

विकृष्य च महातेजा व्यसृजत्सायकान्नव ||२६||

तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः |

वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ||२७||

छित्त्वा भीमो महाराज नादं सिंह इवानदत् ||२७||

तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे |

शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् ||२८||

अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ |

अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ||२९||

महागजाविवासाद्य विषाणाग्रैः परस्परम् |

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||३०||

निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् |

अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ||३१||

प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः |

शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ||३२||

तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष |

शङ्खवर्णाश्च तानश्वान्बाणैर्निन्ये यमक्षयम् ||३३||

तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः |

वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ||३४||

गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः |

जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ||३५||

एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम् |

अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान् ||३६||

स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् |

षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः ||३७||

भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः |

दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ||३८||

स्वलङ्कृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् |

रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ||३९||

स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् |

समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः ||४०||

तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः |

न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ||४१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

109-अध्यायः

सञ्जय उवाच||

स तथा विरथः कर्णः पुनर्भीमेन निर्जितः |

रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् ||१||

महागजाविवासाद्य विषाणाग्रैः परस्परम् |

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||२||

अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत् |

ननाद बलवन्नादं पुनर्विव्याध चोरसि ||३||

तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः |

पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ||४||

कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे |

ध्वजमेकेन विव्याध सायकेन शितेन ह ||५||

सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत |

तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ||६||

सोऽतिविद्धो महाराज पाण्डवेन यशस्विना |

सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ||७||

ततः शरं महाराज सर्वकायावदारणम् |

प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ||८||

स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः |

अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ||९||

सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् |

प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ||१०||

तया जघानाधिरथेः सदश्वान्साधुवाहिनः |

गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ||११||

ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ |

ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ||१२||

हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् |

विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ||१३||

तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् |

विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ||१४||

विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे |

दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ||१५||

एष दुर्मुख राधेयो भीमेन विरथीकृतः |

तं रथेन नरश्रेष्ठं सम्पादय महारथम् ||१६||

दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः |

त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः ||१७||

दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् |

वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् ||१८||

ततः कर्णं महाराज वारयित्वा शिलीमुखैः |

दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः ||१९||

तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः |

सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ||२०||

ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते |

आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ||२१||

शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् |

दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ||२२||

तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् |

दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ||२३||

तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः |

प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ||२४||

ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः |

हेमचित्रा महाराज द्योतयन्तो दिशो दश ||२५||

अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः |

क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ||२६||

प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः |

अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ||२७||

तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः |

चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ||२८||

ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः |

प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ||२९||

ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् |

गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ||३०||

स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः |

सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ||३१||

स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः |

सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ||३२||

स विह्वलो महाराज कर्णो भीमबलार्दितः |

प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः ||३३||

भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् |

आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ||३४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

110-अध्यायः

धृतराष्ट्र उवाच||

दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् |

यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ||१||

कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे |

न च कर्णसमं योधं लोके पश्यामि कञ्चन ||२||

इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ||२||

कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः |

इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ||३||

वसुषेणसहायं मां नालं देवापि संयुगे |

किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ||४||

तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् |

युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ||५||

अहो दुर्मुखमेवैकं युद्धानामविशारदम् |

प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ||६||

अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः |

न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ||७||

तेऽपि चास्य महाघोरं बलं नागायुतोपमम् |

जानन्तो व्यवसायं च क्रूरं मारुततेजसः ||८||

किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् |

बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ||९||

कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः |

भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ||१०||

योऽजयत्समरे कर्णं पुरंदर इवासुरम् |

न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ||११||

द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम् |

भीमो धनञ्जयान्वेषी कस्तमर्छेज्जिजीविषुः ||१२||

को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः |

उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ||१३||

प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः |

न भीमसेनं सम्प्राप्य निवर्तेत कदाचन ||१४||

पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः |

ये भीमसेनं सङ्क्रुद्धमभ्यधावन्विमोहिताः ||१५||

यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् |

शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ||१६||

तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम् |

दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ||१७||

यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः |

कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ||१८||

स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् |

प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति सञ्जय ||१९||

दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् |

आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ||२०||

को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् |

भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ||२१||

वडवामुखमध्यस्थो मुच्येतापि हि मानवः |

न भीममुखसम्प्राप्तो मुच्येतेति मतिर्मम ||२२||

न पाण्डवा न पाञ्चाला न च केशवसात्यकी |

जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ||२३||

सञ्जय उवाच||

यत्संशोचसि कौरव्य वर्तमाने जनक्षये |

त्वमस्य जगतो मूलं विनाशस्य न संशयः ||२४||

स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः |

उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ||२५||

स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् |

तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ||२६||

यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् |

अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ||२७||

दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् |

नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ||२८||

दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः |

पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ||२९||

ते समन्तान्महाबाहुं परिवार्य वृकोदरम् |

दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ||३०||

आगच्छतस्तान्सहसा कुमारान्देवरूपिणः |

प्रतिजग्राह समरे भीमसेनो हसन्निव ||३१||

तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् |

अभ्यवर्तत राधेयो भीमसेनं महाबलम् ||३२||

विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् |

तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ||३३||

कुरवस्तु ततः कर्णं परिवार्य समन्ततः |

अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ||३४||

तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् |

ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ||३५||

प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः |

चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ||३६||

तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् |

संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ||३७||

स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः |

सूतपुत्रो महाराज भीमसेनमवैक्षत ||३८||

तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः |

विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

111-अध्यायः

सञ्जय उवाच||

तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् |

क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ||१||

आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा |

भीमसेनं ततः क्रुद्धः समाद्रवत सम्भ्रमात् ||२||

स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव |

पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ||३||

अवहासं तु तं पार्थो नामृष्यत वृकोदरः |

ततो विव्याध राधेयं शतेन नतपर्वणाम् ||४||

पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः |

धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ||५||

अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः |

इषुभिश्छादयामास भीमसेनं समन्ततः ||६||

तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् |

प्रजहास महाहासं कृते प्रतिकृतं पुनः ||७||

इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः |

तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ||८||

अवारोहद्रथात्तस्मादथ कर्णो महारथः |

गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् ||९||

तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः |

शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ||१०||

ततो बाणसहस्राणि प्रेषयामास पाण्डवः |

सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ||११||

तानिषूनिषुभिः कर्णो वारयित्वा महामृधे |

कवचं भीमसेनस्य पातयामास सायकैः ||१२||

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् |

पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ||१३||

ततो भीमो महाराज नवभिर्नतपर्वणाम् |

रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ||१४||

ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् |

अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ||१५||

राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् |

भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् ||१६||

त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ||१६||

ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् |

अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ||१७||

चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः |

चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ||१८||

आगच्छतस्तान्सहसा भीमो राजन्महारथः |

साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ||१९||

ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ||१९||

दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् |

अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ||२०||

रथमन्यं समास्थाय विधिवत्कल्पितं पुनः |

अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ||२१||

तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः |

व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ||२२||

षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः |

व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ||२३||

रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ |

शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ||२४||

तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ |

विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ||२५||

व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् |

शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ||२६||

वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः |

तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ||२७||

प्रच्छादयन्तौ समरे शरजालैः परस्परम् |

रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ||२८||

तौ रथाभ्यां महाराज मण्डलावर्तनादिषु |

व्यरोचेतां महात्मानौ वृत्रवज्रधराविव ||२९||

सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः |

व्यरोचत रणे भीमः सविद्युदिव तोयदः ||३०||

स चापघोषस्तनितः शरधाराम्बुदो महान् |

भीममेघो महाराज कर्णपर्वतमभ्ययात् ||३१||

ततः शरसहस्रेण धनुर्मुक्तेन भारत |

पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ||३२||

तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् |

सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ||३३||

स नन्दयन्रणे पार्थं केशवं च यशस्विनम् |

सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ||३४||

विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः |

पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ||३५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

112-अध्यायः

सञ्जय उवाच||

भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् |

नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ||१||

अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् |

तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ||२||

भीमसेनेन निहतान्विमना दुःखितोऽभवत् |

निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ||३||

स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः |

बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ||४||

रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ |

कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ||५||

कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः |

विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ||६||

कर्णचापच्युता बाणाः सम्पतन्तस्ततस्ततः |

रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ||७||

चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् |

प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ||८||

खं पूरयन्महावेगान्खगमान्खगवाससः |

सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ||९||

तमन्तकमिवायस्तमापतन्तं वृकोदरः |

त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ||१०||

तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः |

महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ||११||

ततो विधम्याधिरथेः शरजालानि पाण्डवः |

विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ||१२||

यथैव हि शरैः पार्थः सूतपुत्रेण छादितः |

तथैव कर्णं समरे छादयामास पाण्डवः ||१३||

दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत |

अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः ||१४||

भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः |

उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ||१५||

कुरुपाण्डवानां प्रवरा दश राजन्महारथाः |

साधु साध्विति वेगेन सिंहनादमथानदन् ||१६||

तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे |

अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ||१७||

राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः |

कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ||१८||

पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः |

ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ||१९||

दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष |

भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ||२०||

ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः |

पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ||२१||

तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः |

प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ||२२||

ततो वामेन कौन्तेयः पीडयित्वा शरासनम् |

मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ||२३||

मनुष्यसमतां ज्ञात्वा सप्त सन्धाय सायकान् |

तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ||२४||

निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव |

भीमसेनो महाराज पूर्ववैरमनुस्मरन् ||२५||

ते क्षिप्ता भीमसेनेन शरा भारत भारतान् |

विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ||२६||

तेषां विदार्य चेतांसि शरा हेमविभूषिताः |

व्यराजन्त महाराज सुपर्णा इव खेचराः ||२७||

शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः |

पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ||२८||

ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ |

गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ||२९||

शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः |

चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ||३०||

तान्निहत्य महाबाहू राधेयस्यैव पश्यतः |

सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ||३१||

स रवस्तस्य शूरस्य धर्मराजस्य भारत |

आचख्याविव तद्युद्धं विजयं चात्मनो महत् ||३२||

तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः |

बभूव परमा प्रीतिर्धर्मराजस्य संयुगे ||३३||

ततो हृष्टो महाराज वादित्राणां महास्वनैः |

भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः ||३४||

अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् |

हर्षेण महता युक्तः कृतसञ्ज्ञे वृकोदरे ||३५||

एकत्रिंशन्महाराज पुत्रांस्तव महारथान् |

हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ||३६||

तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः |

इति सञ्चिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ||३७||

यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव |

यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ||३८||

प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते |

कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ||३९||

विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः |

पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ||४०||

यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् |

पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः ||४१||

तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् |

विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ||४२||

विलपंश्च बहु क्षत्ता शमं नालभत त्वयि |

सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् ||४३||

हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ||४३||

प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् |

यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् ||४४||

पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह ||४४||

त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् |

सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ||४५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

113-अध्यायः

धृतराष्ट्र उवाच||

महानपनयः सूत ममैवात्र विशेषतः |

स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः ||१||

यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् |

इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय ||२||

यथा त्वेष क्षयो वृत्तो ममापनयसम्भवः |

वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय ||३||

सञ्जय उवाच||

कर्णभीमौ महाराज पराक्रान्तौ महाहवे |

बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ||४||

भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः |

विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ||५||

तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः |

आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ||६||

तयोः शरैर्महाराज सम्पतद्भिः समन्ततः |

बभूव तव सैन्यानां सङ्क्षोभः सागरोपमः ||७||

भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम |

अवध्यत चमूमध्ये घोरैराशीविषोपमैः ||८||

वारणैः पतितै राजन्वाजिभिश्च नरैः सह |

अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ||९||

ते वध्यमानाः समरे भीमचापच्युतैः शरैः |

प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ||१०||

ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् |

प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ||११||

ते शरातुरभूयिष्ठा हताश्वनरवाहनाः |

उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ||१२||

नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः |

यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ||१३||

एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः |

शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ||१४||

ततः प्रावर्तत नदी घोररूपा महाहवे |

बभूव च विशेषेण भीरूणां भयवर्धिनी ||१५||

वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा |

संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ||१६||

सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः |

स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ||१७||

जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः |

सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ||१८||

कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः |

प्रासतोमरसङ्घातैः खड्गैश्च सपरश्वधैः ||१९||

सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः |

वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ||२०||

शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ||२०||

कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः |

तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ||२१||

वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि |

गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ||२२||

तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुन्धरा |

पतितैरपविद्धैश्च सम्बभौ द्यौरिव ग्रहैः ||२३||

अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् |

दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ||२४||

अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे |

आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ||२५||

निपातितध्वजरथं हतवाजिनरद्विपम् ||२५||

गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नडवनं यथा |

तथाभूतं महत्सैन्यमासीद्भारत संयुगे ||२६||

विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ||२६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

114-अध्यायः

सञ्जय उवाच||

ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः |

मुमोच शरवर्षाणि चित्राणि च बहूनि च ||१||

वध्यमानो महाराज सूतपुत्रेण पाण्डवः |

न विव्यथे भीमसेनो भिद्यमान इवाचलः ||२||

स कर्णं कर्णिना कर्णे पीतेन निशितेन च |

विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा ||३||

स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि |

तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ||४||

अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे |

आजघान भृशं भीमः स्मयन्निव महाबलः ||५||

पुनरस्य त्वरन्भीमो नाराचान्दश भारत |

रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा ||६||

ते ललाटं समासाद्य सूतपुत्रस्य मारिष |

विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ||७||

ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत |

नीलोत्पलमयीं मालां धारयन्स पुरा यथा ||८||

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना |

वेगं चक्रे महावेगो भीमसेनवधं प्रति ||९||

तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् |

अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ||१०||

ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः |

समरे तमनादृत्य नास्य वीर्यमचिन्तयत् ||११||

ततः कर्णो महाराज पाण्डवं निशितैः शरैः |

आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तपः ||१२||

जीमूताविव चान्योन्यं तौ ववर्षतुराहवे |

तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् ||१३||

शरजालैश्च विविधैश्छादयामासतुर्मृधे |

अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ||१४||

ततो भीमो महाबाहू राधेयस्य महात्मनः |

क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा ||१५||

तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः |

अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् ||१६||

दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् |

सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ||१७||

हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः |

सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ||१८||

स विस्फार्य महच्चापं कार्तस्वरविभूषितम् |

भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा ||१९||

ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत |

मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ||२०||

मरीचिविकचस्येव राजन्भानुमतो वपुः |

आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः ||२१||

कराभ्यामाददानस्य संदधानस्य चाशुगान् |

विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे ||२२||

अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् |

कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः ||२३||

स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः |

प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् ||२४||

ततः कनकपुङ्खानां शराणां नतपर्वणाम् |

धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ||२५||

शरासनादाधिरथेः प्रभवन्तः स्म सायकाः |

श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे ||२६||

गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् |

महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ||२७||

ते तु चापबलोद्धूताः शातकुम्भविभूषिताः |

अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति ||२८||

ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः |

शलभानामिव व्राताः शराः कर्णसमीरिताः ||२९||

चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः |

एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः ||३०||

पर्वतं वारिधाराभिश्छादयन्निव तोयदः |

कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ||३१||

तत्र भारत भीमस्य बलवीर्यपराक्रमम् |

व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह ||३२||

तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् |

अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ||३३||

रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते |

आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ||३४||

तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ||३४||

सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः |

गगने रचिता माला काञ्चनीव व्यराजत ||३५||

ततो व्योम्नि विषक्तानि शरजालानि भागशः |

आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ||३६||

कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः |

अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ||३७||

तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ||३७||

स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः |

उपारोहदनादृत्य तस्य वीर्यं महात्मनः ||३८||

तयोर्विसृजतोस्तत्र शरजालानि मारिष |

वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ||३९||

तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान् |

सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ||४०||

तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् |

विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ||४१||

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः |

अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ||४२||

तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् |

युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया ||४३||

तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः |

रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् ||४४||

अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् |

सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ ||४५||

उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः |

ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् ||४६||

स विधन्वा महाराज रथशक्तिं परामृशत् |

तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ||४७||

तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम् |

आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ||४८||

सापतद्दशधा राजन्निकृत्ता कर्णसायकैः |

अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ||४९||

स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् |

खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा ||५०||

तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव ||५०||

स विचर्मा महाराज विरथः क्रोधमूर्छितः |

असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ||५१||

स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः |

अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् ||५२||

ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् |

शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ||५३||

स भीमसेनः कुपितो बलवान्सत्यविक्रमः |

विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः ||५४||

तस्य तच्चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः |

लयमास्थाय राधेयो भीमसेनमवञ्चयत् ||५५||

तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् |

ध्वजमस्य समासाद्य तस्थौ स धरणीतले ||५६||

तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् |

यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् ||५७||

स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् |

स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ||५८||

तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् |

संरब्धः पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् ||५९||

तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ |

जीमूताविव घर्मान्ते गर्जमानौ नभस्तले ||६०||

तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः |

अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ||६१||

क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः |

दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् ||६२||

रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ||६२||

हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च |

पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् ||६३||

व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम् |

उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ||६४||

तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः |

हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् ||६५||

चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले |

तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ||६६||

तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः |

व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ||६७||

धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् |

उत्स्मयन्निव राधेयो भीमसेनमुवाच ह ||६८||

पुनः पुनस्तूबरक मूढ औदरिकेति च |

अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ||६९||

यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव |

तत्र त्वं दुर्मते योग्यो न युद्धेषु कथञ्चन ||७०||

मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते |

वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ||७१||

फलमूलाशने युक्तस्त्वं तथातिथिभोजने |

न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ||७२||

पुष्पमूलफलाहारो व्रतेषु नियमेषु च |

उचितस्त्वं वने भीम न त्वं युद्धविशारदः ||७३||

क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर |

न त्वं युद्धोचितस्तात वनवासरतिर्भव ||७४||

सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् |

योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ||७५||

कौमारे यानि चाप्यासन्नप्रियाणि विशां पते |

पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् ||७६||

अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः |

प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ||७७||

योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः |

मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ||७८||

गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे |

गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ||७९||

एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत |

प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ||८०||

ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः |

प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ||८१||

ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः |

गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ||८२||

स भुजङ्गैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः |

भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः ||८३||

स छिन्नधन्वा भीमेन धनञ्जयशराहतः |

कर्णो भीमादपायासीद्रथेन महता द्रुतम् ||८४||

भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः |

अन्वयाद्भ्रातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ||८५||

ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः |

नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ||८६||

स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् |

नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ||८७||

तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा |

धनञ्जयभयात्कर्णमुज्जिहीर्षुर्महारथः ||८८||

ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः |

शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् ||८९||

स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् |

तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः ||९०||

ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे |

शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ||९१||

धनञ्जयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् |

नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् ||९२||

विदार्य देहान्नाराचैर्नरवारणवाजिनाम् |

कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ||९३||

तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् |

पाकशासनिरायस्तः पार्थः संनिजघान ह ||९४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.