द्रोणपर्वम् अध्यायः 135-156

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

135-अध्यायः

सञ्जय उवाच||

दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः |

प्रत्युवाच महाबाहो यथा वदसि कौरव ||१||

प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे |

तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ||२||

शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ||२||

अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च |

निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ||३||

ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह |

क्षपयेयुर्महाबाहो न स्याम यदि संयुगे ||४||

युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम् |

तेजस्तु तेज आसाद्य प्रशमं याति भारत ||५||

अशक्या तरसा जेतुं पाण्डवानामनीकिनी |

जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते ||६||

आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः |

किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ||७||

त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव |

सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे ||८||

अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः |

एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन ||९||

योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् |

पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा ||१०||

पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिंदम ||१०||

अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा |

सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः ||११||

अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् |

अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ||१२||

आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः |

दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह ||१३||

ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत |

न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः ||१४||

एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव |

अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः ||१५||

चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः ||१५||

ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः |

प्रहरध्वमितः सर्वे मम गात्रे महारथाः ||१६||

स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ||१६||

एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् |

द्रौणिं प्रति महाराज जलं जलधरा इव ||१७||

तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् |

प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो ||१८||

ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा |

परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ||१९||

तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् |

धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि ||२०||

ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् |

वृतः शतेन शूराणां रथानामनिवर्तिनाम् ||२१||

पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः |

द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ||२२||

आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव |

समागच्छ मया सार्धं यदि शूरोऽसि संयुगे ||२३||

अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ||२३||

ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् |

मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ ||२४||

ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः |

रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः ||२५||

मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ||२५||

सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः |

मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत ||२६||

धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय |

यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ||२७||

द्रौणिरेवमथाभाष्य पार्षतं परवीरहा |

छादयामास बाणौघैः समन्ताल्लघुहस्तवत् ||२८||

स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः |

द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ||२९||

न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च |

द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ||३०||

ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे ||३०||

इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते |

निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे ||३१||

नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम् ||३१||

यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च |

तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ||३२||

यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः |

स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम ||३३||

इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः |

क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ||३४||

निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत |

छादयामास च शरैर्निःश्वसन्पन्नगो यथा ||३५||

स छाद्यमानः समरे द्रौणिना राजसत्तम |

सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ||३६||

नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः |

सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ||३७||

तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे |

निवारयन्तौ बाणौघैः परस्परममर्षिणौ ||३८||

उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ||३८||

द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् |

दृष्ट्वा सम्पूजयामासुः सिद्धचारणवातिकाः ||३९||

शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा |

अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः ||४०||

नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ |

परस्परवधे यत्तौ परस्परजयैषिणौ ||४१||

अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च |

सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः ||४२||

तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव |

उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत ||४३||

सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष |

वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ||४४||

तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने |

मुहूर्तमिव तद्युद्धं समरूपं तदाभवत् ||४५||

ततो द्रौणिर्महाराज पार्षतस्य महात्मनः |

ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी ||४६||

सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ||४६||

पाञ्चालांश्चैव तान्सर्वान्बाणैः संनतपर्वभिः |

व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः ||४७||

ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ |

दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ||४८||

शतेन च शतं हत्वा पाञ्चालानां महारथः |

त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ||४९||

द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः |

नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः ||५०||

ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः |

अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ||५१||

स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः |

ननाद सुमहानादं तपान्ते जलदो यथा ||५२||

स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत |

युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ||५३||

सम्पूज्यमानो युधि कौरवेयै; र्विजित्य सङ्ख्येऽरिगणान्सहस्रशः |

व्यरोचत द्रोणसुतः प्रतापवा; न्यथा सुरेन्द्रोऽरिगणान्निहत्य ||५४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

136-अध्यायः

सञ्जय उवाच||

ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः |

द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् ||१||

ततो दुर्योधनो राजा भारद्वाजेन संवृतः |

अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत ||२||

घोररूपं महाराज भीरूणां भयवर्धनम् ||२||

अम्बष्ठान्मालवान्वङ्गाञ्शिबींस्त्रैगर्तकानपि |

प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो युधिष्ठिरः ||३||

अभीषाहाञ्शूरसेनान्क्षत्रियान्युद्धदुर्मदान् |

निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ||४||

यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि |

प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः ||५||

प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः |

निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ||६||

निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः |

रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ||७||

क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ |

द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये ||८||

हत प्रहरताभीता विध्यत व्यवकृन्तत |

इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ||९||

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे |

व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः ||१०||

ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् |

पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ||११||

ततः किरीटी भीमश्च सहसा संन्यवर्तताम् |

महता रथवंशेन परिगृह्य बलं तव ||१२||

बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः |

भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ||१३||

तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः |

अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः ||१४||

तथैव तव पुत्रस्य रथोदाराः प्रहारिणः |

महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति ||१५||

ततः सा भरती सेना वध्यमाना किरीटिना |

तमसा निद्रया चैव पुनरेव व्यदीर्यत ||१६||

द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च |

न शक्यन्ते महाराज योधा वारयितुं तदा ||१७||

सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः |

तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ||१८||

उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः |

प्राद्रवन्त महाराज भयाविष्टाः समन्ततः ||१९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

137-अध्यायः

सञ्जय उवाच||

सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः |

सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह ||१||

न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् |

निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ||२||

ततः सम्प्रेषयद्यन्ता सैन्धवांस्तान्महाजवान् |

तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे ||३||

तेऽवहन्युयुधानं तु मनोमारुतरंहसः |

यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् ||४||

तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे |

सोमदत्तो महाबाहुरसम्भ्रान्तोऽभ्यवर्तत ||५||

विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् |

छादयामास शैनेयं जलदो भास्करं यथा ||६||

असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् |

छादयामास बाणौघैः समन्ताद्भरतर्षभ ||७||

सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् |

सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः ||८||

तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ |

सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ ||९||

रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ |

परस्परमवेक्षेतां दहन्ताविव लोचनैः ||१०||

रथमण्डलमार्गेषु चरन्तावरिमर्दनौ |

घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ ||११||

शरसम्भिन्नगात्रौ तौ सर्वतः शकलीकृतौ |

श्वाविधाविव राजेन्द्र व्यदृष्येतां शरक्षतौ ||१२||

सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् |

खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ||१३||

सम्प्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ |

अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ||१४||

ततो युधि महाराज सोमदत्तो महारथः |

अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः ||१५||

अथैनं पञ्चविंशत्या सायकानां समार्पयत् |

त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ||१६||

अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् |

पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत ||१७||

ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् |

बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ||१८||

सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम् |

शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् ||१९||

सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः |

धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह ||२०||

अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् |

आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ||२१||

अथान्यद्धनुरादाय सोमदत्तो महारथः |

सात्यकिं छादयामास शरवृष्ट्या महाबलः ||२२||

सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः |

सात्यकिं चेषुजालेन सोमदत्तो अपीडयत् ||२३||

दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् |

सोमदत्तोऽप्यसम्भ्रान्तः शैनेयमवधीच्छरैः ||२४||

ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् |

मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ||२५||

तमापतन्तं वेगेन परिघं घोरदर्शनम् |

द्विधा चिच्छेद समरे प्रहसन्निव कौरवः ||२६||

स पपात द्विधा छिन्न आयसः परिघो महान् |

महीधरस्येव महच्छिखरं वज्रदारितम् ||२७||

ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे |

धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ||२८||

चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् |

समीपं प्रेषयामास प्रेतराजस्य भारत ||२९||

सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा |

जहार रथशार्दूलः प्रहसञ्शिनिपुङ्गवः ||३०||

ततः शरं महाघोरं ज्वलन्तमिव पावकम् |

मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् ||३१||

स विमुक्तो बलवता शैनेयेन शरोत्तमः |

घोरस्तस्योरसि विभो निपपाताशु भारत ||३२||

सोऽतिविद्धो बलवता सात्वतेन महारथः |

सोमदत्तो महाबाहुर्निपपात ममार च ||३३||

तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः |

महता शरवर्षेण युयुधानमुपाद्रवन् ||३४||

छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः |

महत्या सेनया सार्धं द्रोणानीकमुपाद्रवत् ||३५||

ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् |

शरैर्विद्रावयामास भारद्वाजस्य पश्यतः ||३६||

सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् |

अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ||३७||

ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः |

सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् ||३८||

युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ||३८||

स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः |

अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ||३९||

ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः |

साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ||४०||

ततो मुहूर्तं व्यथितः शरघातप्रपीडितः |

निषसाद रथोपस्थे द्रोणो भरतसत्तम ||४१||

प्रतिलभ्य ततः सञ्ज्ञां मुहूर्ताद्द्विजसत्तमः |

क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् ||४२||

असम्भ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् |

तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत ||४३||

ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् |

युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु ||४४||

उपारमस्व युद्धाय द्रोणाद्भरतसत्तम |

गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे ||४५||

नानुरूपमहं मन्ये युद्धमस्य त्वया सह |

योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति ||४६||

परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः |

भीमश्च रथशार्दूलो युध्यते कौरवैः सह ||४७||

वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः |

मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् ||४८||

प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः |

विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ||४९||

रथघोषेण महता नादयन्वसुधातलम् |

पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश ||५०||

भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः |

द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे ||५१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

138-अध्यायः

सञ्जय उवाच||

वर्तमाने तथा युद्धे घोररूपे भयावहे |

तमसा संवृते लोके रजसा च महीपते ||१||

नापश्यन्त रणे योधाः परस्परमवस्थिताः ||१||

अनुमानेन सञ्ज्ञाभिर्युद्धं तद्ववृते महत् |

नरनागाश्वमथनं परमं लोमहर्षणम् ||२||

द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः |

अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ||३||

वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः |

तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः ||४||

ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः |

अहन्यन्त महाराज धावमानाश्च संयुगे ||५||

महारथसहस्राणि जघ्नुरन्योन्यमाहवे |

अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ||६||

ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत |

व्यमुह्यन्त रणे तत्र तमसा संवृते सति ||७||

धृतराष्ट्र उवाच||

तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् |

अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा ||८||

कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः |

बभूव लोके तमसा तथा सञ्जय संवृते ||९||

सञ्जय उवाच||

ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै |

सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ||१०||

द्रोणः पुरस्ताज्जघने तु शल्य; स्तथा द्रौणिः पार्श्वतः सौबलश्च |

स्वयं तु सर्वाणि बलानि राज; न्राजाभ्ययाद्गोपयन्वै निशायाम् ||११||

उवाच सर्वांश्च पदातिसङ्घा; न्दुर्योधनः पार्थिव सान्त्वपूर्वम् |

उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ||१२||

ते चोदिताः पार्थिवसत्तमेन; ततः प्रहृष्टा जगृहुः प्रदीपान् |

सा भूय एव ध्वजिनी विभक्ता; व्यरोचताग्निप्रभया निशायाम् ||१३||

महाधनैराभरणैश्च दिव्यैः; शस्त्रैः प्रदीप्तैरभिसम्पतद्भिः |

क्षणेन सर्वे विहिताः प्रदीपा; व्यदीपयंश्च ध्वजिनीं तदाशु ||१४||

सर्वास्तु सेना व्यतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः |

प्रकाश्यमाना ददृशुर्निशायां; यथान्तरिक्षे जलदास्तडिद्भिः ||१५||

प्रकाशितायां तु तथा ध्वजिन्यां; द्रोणोऽग्निकल्पः प्रतपन्समन्तात् |

रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली ||१६||

जाम्बूनदेष्वाभरणेषु चैव; निष्केषु शुद्धेषु शरावरेषु |

पीतेषु शस्त्रेषु च पावकस्य; प्रतिप्रभास्तत्र ततो बभूवुः ||१७||

गदाश्च शैक्याः परिघाश्च शुभ्रा; रथेषु शक्त्यश्च विवर्तमानाः |

प्रतिप्रभा रश्मिभिराजमीढ; पुनः पुनः सञ्जनयन्ति दीप्ताः ||१८||

छत्राणि बालव्यजनानुषङ्गा; दीप्ता महोल्काश्च तथैव राजन् |

व्याघूर्णमानाश्च सुवर्णमाला; व्यायच्छतां तत्र तदा विरेजुः ||१९||

शस्त्रप्रभाभिश्च विराजमानं; दीपप्रभाभिश्च तदा बलं तत् |

प्रकाशितं चाभरणप्रभाभि; र्भृशं प्रकाशं नृपते बभूव ||२०||

पीतानि शस्त्राण्यसृगुक्षितानि; वीरावधूतानि तनुद्रुहाणि |

दीप्तां प्रभां प्राजनयन्त तत्र; तपात्यये विद्युदिवान्तरिक्षे ||२१||

प्रकम्पितानामभिघातवेगै; रभिघ्नतां चापततां जवेन |

वक्त्राण्यशोभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि ||२२||

महावने दाव इव प्रदीप्ते; यथा प्रभा भास्करस्यापि नश्येत् |

तथा तवासीद्ध्वजिनी प्रदीप्ता; महाभये भारत भीमरूपा ||२३||

तत्सम्प्रदीप्तं बलमस्मदीयं; निशाम्य पार्थास्त्वरितास्तथैव |

सर्वेषु सैन्येषु पदातिसङ्घा; नचोदयंस्तेऽथ चक्रुः प्रदीपान् ||२४||

गजे गजे सप्त कृताः प्रदीपा; रथे रथे चैव दश प्रदीपाः |

द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये; ध्वजेषु चान्ये जघनेषु चान्ये ||२५||

सेनासु सर्वासु च पार्श्वतोऽन्ये; पश्चात्पुरस्ताच्च समन्ततश्च |

मध्ये तथान्ये ज्वलिताग्निहस्ताः; सेनाद्वयेऽपि स्म नरा विचेरुः ||२६||

सर्वेषु सैन्येषु पदातिसङ्घा; व्यामिश्रिता हस्तिरथाश्ववृन्दैः |

मध्ये तथान्ये ज्वलिताग्निहस्ता; व्यदीपयन्पाण्डुसुतस्य सेनाम् ||२७||

तेन प्रदीप्तेन तथा प्रदीप्तं; बलं तदासीद्बलवद्बलेन |

भाः कुर्वता भानुमता ग्रहेण; दिवाकरेणाग्निरिवाभितप्तः ||२८||

तयोः प्रभाः पृथिवीमन्तरिक्षं; सर्वा व्यतिक्रम्य दिशश्च वृद्धाः |

तेन प्रकाशेन भृशं प्रकाशं; बभूव तेषां तव चैव सैन्यम् ||२९||

तेन प्रकाशेन दिवङ्गमेन; सम्बोधिता देवगणाश्च राजन् |

गन्धर्वयक्षासुरसिद्धसङ्घाः; समागमन्नप्सरसश्च सर्वाः ||३०||

तद्देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश्च |

हतैश्च वीरैर्दिवमारुहद्भि; रायोधनं दिव्यकल्पं बभूव ||३१||

रथाश्वनागाकुलदीपदीप्तं; संरब्धयोधाहतविद्रुताश्वम् |

महद्बलं व्यूढरथाश्वनागं; सुरासुरव्यूहसमं बभूव ||३२||

तच्छक्तिसङ्घाकुलचण्डवातं; महारथाभ्रं रथवाजिघोषम् |

शस्त्रौघवर्षं रुधिराम्बुधारं; निशि प्रवृत्तं नरदेवयुद्धम् ||३३||

तस्मिन्महाग्निप्रतिमो महात्मा; सन्तापयन्पाण्डवान्विप्रमुख्यः |

गभस्तिभिर्मध्यगतो यथार्को; वर्षात्यये तद्वदभून्नरेन्द्र ||३४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

139-अध्यायः

सञ्जय उवाच||

प्रकाशिते तथा लोके रजसा च तमोवृते |

समाजग्मुरथो वीराः परस्परवधैषिणः ||१||

ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः |

परस्परमुदैक्षन्त परस्परकृतागसः ||२||

प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः |

विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत ||३||

उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत |

दह्यमानेव लोकानामभावे वै वसुन्धरा ||४||

प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः |

वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ||५||

असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् |

नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः ||६||

रथा रथवरैरेव समाजग्मुर्मुदान्विताः |

तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् ||७||

ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् |

व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ||८||

धृतराष्ट्र उवाच||

तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् |

अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा ||९||

किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने |

दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ||१०||

के चैनं समरे वीरं प्रत्युद्ययुररिंदमम् |

केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः ||११||

के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः |

के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे ||१२||

यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः |

नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ||१३||

ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान् |

धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् ||१४||

अव्यग्रानेव हि परान्कथयस्यपराजितान् |

हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि ||१५||

रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ||१५||

सञ्जय उवाच||

द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् |

दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत ||१६||

विकर्णं चित्रसेनं च महाबाहुं च कौरवम् |

दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ||१७||

द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः |

हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ||१८||

त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः |

तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः ||१९||

आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः |

तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे ||२०||

द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी |

निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ||२१||

ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः |

द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् ||२२||

पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् |

यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः ||२३||

तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् |

स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् ||२४||

सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे |

धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् ||२५||

तथार्जुनं रणे कर्णो विजेष्यति महारथः |

भीमसेनमहं चापि युद्धे जेष्यामि दंशितः ||२६||

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति |

तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथाः ||२७||

इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव |

व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे ||२८||

ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ |

उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः ||२९||

अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः |

नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् ||३०||

द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान् |

छादयामासतुः सङ्ख्ये शरैः संनतपर्वभिः ||३१||

पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष |

आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ||३२||

नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् |

युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् ||३३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

140-अध्यायः

सञ्जय उवाच||

वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते |

सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः ||१||

अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् |

अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया ||२||

राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा |

द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ||३||

तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः |

यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे ||४||

कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् |

द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् ||५||

शैनेयं शरवर्षाणि विकिरन्तं समन्ततः |

अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि ||६||

सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् |

कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ||७||

भीमसेनमथायान्तं व्यादितास्यमिवान्तकम् |

स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् ||८||

नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् |

शकुनिः सौबलो राजन्वारयामास सत्वरः ||९||

शिखण्डिनमथायान्तं रथेन रथिनां वरम् |

कृपो शारद्वतो राजन्वारयामास संयुगे ||१०||

प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः |

दुःशासनो महाराज यत्तो यत्तमवारयत् ||११||

भैमसेनिमथायान्तं मायाशतविशारदम् |

अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् ||१२||

द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् |

वारयामास समरे द्रोणप्रेप्सुं महारथम् ||१३||

विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति |

मद्रराजः सुसङ्क्रुद्धो वारयामास भारत ||१४||

शतानीकमथायान्तं नाकुलिं रभसं रणे |

चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया ||१५||

अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् |

अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् ||१६||

तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे |

धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ||१७||

तथान्यान्पाण्डुपुत्राणां समायातान्महारथान् |

तावका रथिनो राजन्वारयामासुरोजसा ||१८||

गजारोहा गजैस्तूर्णं संनिपत्य महामृधे |

योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ||१९||

निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् |

समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः ||२०||

सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः |

समागच्छन्महाराज विनदन्तः पृथक्पृथक् ||२१||

नरास्तु बहवस्तत्र समाजग्मुः परस्परम् |

गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च सङ्घशः ||२२||

कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् |

वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम् ||२३||

युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः |

पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् ||२४||

कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष |

धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ||२५||

अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः |

हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ||२६||

माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष |

प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ||२७||

तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च |

प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् ||२८||

ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् |

प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः ||२९||

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् |

विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ||३०||

तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् |

चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः ||३१||

सा हेमचित्रा महती पाण्डवेन प्रवेरिता |

निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ||३२||

एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः |

हार्दिक्यं छादयामास शरैः संनतपर्वभिः ||३३||

ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी |

व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ||३४||

ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे |

तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ||३५||

तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् |

प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ||३६||

तमापतन्तं सहसा धर्मराजभुजच्युतम् |

द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव ||३७||

ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् |

कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत् ||३८||

हार्दिक्यशरसञ्छिन्नं कवचं तन्महात्मनः |

व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् ||३९||

स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः |

अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ||४०||

कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् |

पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः ||४१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

141-अध्यायः

सञ्जय उवाच||

भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् |

आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् ||१||

अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः |

विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् ||२||

तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् |

दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे ||३||

तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् |

क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके ||४||

तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा |

क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ||५||

तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ |

मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ||६||

ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव |

धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ||७||

अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः |

विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ||८||

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः |

धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ||९||

स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते |

धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ||१०||

छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः |

प्रजहार महावेगां शक्तिं तस्य महोरसि ||११||

स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् |

लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ||१२||

तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः |

अभ्यधावत वेगेन शैनेयं प्रति संयुगे ||१३||

अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ||१३||

तमापतन्तं संरब्धं शैनेयस्य रथं प्रति |

घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः ||१४||

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि |

एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव ||१५||

युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ||१५||

इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा |

द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ||१६||

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः |

रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ||१७||

शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः |

शातयामास समरे तरसा द्रौणिरुत्स्मयन् ||१८||

ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः |

समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम ||१९||

स शरैराचितस्तेन राक्षसो रणमूर्धनि |

व्यकाशत महाराज श्वाविच्छललितो यथा ||२०||

ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् |

शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः ||२१||

क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः |

वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः ||२२||

तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् |

पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ||२३||

सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः |

व्यधमत्स महातेजा महाभ्राणीव मारुतः ||२४||

ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् |

घोररूपो महाराज योधानां हर्षवर्धनः ||२५||

ततोऽस्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समन्ततः |

बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ||२६||

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः |

प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ||२७||

ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे |

विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव ||२८||

ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे |

जघानोरसि सङ्क्रुद्धः कालज्वलनसंनिभैः ||२९||

स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः |

चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ||३०||

स मोहमनुसम्प्राप्तो ध्वजयष्टिं समाश्रितः ||३०||

ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप |

हतं स्म मेनिरे सर्वे तावकास्तं विशां पते ||३१||

तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे |

पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ||३२||

प्रतिलभ्य ततः सञ्ज्ञामश्वत्थामा महाबलः |

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ||३३||

मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् |

यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ||३४||

स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः |

विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते ||३५||

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |

राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना ||३६||

दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् |

द्रौणेः सकाशात्सम्भ्रान्तस्त्वपनिन्ये त्वरान्वितः ||३७||

तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् |

ननाद सुमहानादं द्रोणपुत्रो महाबलः ||३८||

पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत |

वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः ||३९||

भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति |

स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ||४०||

तं भीमसेनो नवभिः शरैर्विव्याध मारिष |

दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ||४१||

तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे |

मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ||४२||

अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः |

पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् ||४३||

तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः |

विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ||४४||

ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष |

चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् ||४५||

तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् |

कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ||४६||

दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष |

क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ||४७||

अथान्यद्धनुरादाय भीमसेनो महाबलः |

विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ||४८||

तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् |

द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ||४९||

आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् |

तव पुत्रो महाराज जितकाशी मदोत्कटः ||५०||

स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः |

शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ||५१||

अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः |

पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ||५२||

ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् |

चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ||५३||

ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे |

सारथिं च गदा गुर्वी ममर्द भरतर्षभ ||५४||

पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् |

आप्लुतः सहसा यानं नन्दकस्य महात्मनः ||५५||

ततो भीमो हतं मत्वा तव पुत्रं महारथम् |

सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् ||५६||

तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् |

ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः ||५७||

तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् |

भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ||५८||

ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् |

अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ||५९||

पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते |

सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया ||६०||

तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह |

घोरे तमसि मग्नानां निघ्नतामितरेतरम् ||६१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

142-अध्यायः

सञ्जय उवाच||

सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते |

कर्णो वैकर्तनो युद्धे वारयामास भारत ||१||

सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः |

पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ||२||

तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् |

सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ||३||

ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् |

कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ||४||

तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः |

सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ||५||

विरथः सहदेवस्तु खड्गं चर्म समाददे |

तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ||६||

ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् |

प्रेषयामास समरे वैकर्तनरथं प्रति ||७||

तामापतन्तीं सहसा सहदेवप्रवेरिताम् |

व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ||८||

गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः |

शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ||९||

ससम्भ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् |

सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ||१०||

रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ||१०||

तमापतन्तं सहसा कालचक्रमिवोद्यतम् |

शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ||११||

तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना |

वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ||१२||

तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ |

अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ||१३||

मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह |

सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ||१४||

अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः |

एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह ||१५||

तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ||१५||

एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः |

प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ||१६||

वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा |

कुन्त्याः स्मृत्वा वचो राजन्सत्यसन्धो महारथः ||१७||

सहदेवस्ततो राजन्विमनाः शरपीडितः |

कर्णवाक्षल्यतप्तश्च जीवितान्निरविद्यत ||१८||

आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः |

जनमेजयस्य समरे त्वरायुक्तो महारथः ||१९||

विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् |

मद्रराजः शरौघेण छादयामास धन्विनम् ||२०||

तयोः समभवद्युद्धं समरे दृढधन्विनोः |

यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ||२१||

मद्रराजो महाराज विराटं वाहिनीपतिम् |

आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ||२२||

प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः |

पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ||२३||

तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः |

सूतं ध्वजं च समरे रथोपस्थादपातयत् ||२४||

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |

तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ||२५||

शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् |

रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ||२६||

शतानीकमथायान्तं मद्रराजो महामृधे |

विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ||२७||

तस्मिंस्तु निहते वीरे विराटो रथसत्तमः |

आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ||२८||

ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः |

मद्रराजरथं तूर्णं छादयामास पत्रिभिः ||२९||

ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् |

आजघानोरसि दृढं विराटं वाहिनीपतिम् ||३०||

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |

कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ||३१||

सारथिस्तमपोवाह समरे शरविक्षतम् ||३१||

ततः सा महती सेना प्राद्रवन्निशि भारत |

वध्यमाना शरशतैः शल्येनाहवशोभिना ||३२||

तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ |

प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ||३३||

तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः |

अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ||३४||

तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः |

लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ||३५||

कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् ||३५||

रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता |

ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ||३६||

स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः |

रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ||३७||

किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ||३७||

अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे |

द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ||३८||

तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् |

नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् ||३९||

सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् |

धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ||४०||

विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ||४०||

अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ |

पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ||४१||

तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ |

किरञ्शरगणान्राजन्नरवारणवाजिषु ||४२||

वध्यमाना महाराज पाण्डवेन यशस्विना |

सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ||४३||

तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना |

सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते ||४४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

143-अध्यायः

सञ्जय उवाच||

शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव |

चित्रसेनस्तव सुतो वारयामास भारत ||१||

नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम् |

स च तं प्रतिविव्याध दशभिर्निशितैः शरैः ||२||

चित्रसेनो महाराज शतानीकं पुनर्युधि |

नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ||३||

नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः |

गात्रात्सञ्च्यावयामास तदद्भुतमिवाभवत् ||४||

सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप |

उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ||५||

ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः |

धनुश्चैव महाराज यतमानस्य संयुगे ||६||

स छिन्नधन्वा समरे विवर्मा च महारथः |

धनुरन्यन्महाराज जग्राहारिविदारणम् ||७||

ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः |

विव्याध समरे क्रुद्धो भरतानां महारथः ||८||

शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष |

जघान चतुरो वाहान्सारथिं च नरोत्तमः ||९||

अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः |

नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ||१०||

तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे |

अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ||११||

स छिन्नधन्वा विरथो हताश्वो हतसारथिः |

आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ||१२||

द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् |

वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ||१३||

यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् |

षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ||१४||

वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम् |

बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ||१५||

तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे |

व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ||१६||

रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ |

रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ||१७||

तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ |

किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ||१८||

वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः |

विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः ||१९||

ततः शरसहस्राणि विमुञ्चन्विबभौ तदा |

कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ||२०||

ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् |

सम्प्राद्रवद्रणे राजन्निशीथे भैरवे सति ||२१||

प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः |

व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः ||२२||

तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा |

प्रावृट्काले महाराज विद्युद्भिरिव तोयदः ||२३||

ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः |

यथेन्द्रभयवित्रस्ता दानवास्तारकामये ||२४||

तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः |

व्यराजन्त महाराज प्रदीपैरवभासिताः ||२५||

तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत |

मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत ||२६||

तेषु राजसहस्रेषु तावकेषु परेषु च |

एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ||२७||

स विजित्य रणे शूरान्सोमकानां महारथान् |

जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ||२८||

प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् |

दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः ||२९||

तयोः समागमो राजंश्चित्ररूपो बभूव ह |

व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव ||३०||

प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् |

दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ||३१||

सोऽतिविद्धो बलवता पुत्रेण तव धन्विना |

विरराज महाबाहुः सशृङ्ग इव पर्वतः ||३२||

दुःशासनं तु समरे प्रतिविन्ध्यो महारथः |

नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः ||३३||

तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् |

प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः ||३४||

सारथिं चास्य भल्लेन ध्वजं च समपातयत् |

रथं च शतशो राजन्व्यधमत्तस्य धन्विनः ||३५||

पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो |

चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः ||३६||

विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः |

अयोधयत्तव सुतं किरञ्शरशतान्बहून् ||३७||

क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् |

अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् ||३८||

तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः |

अन्ववर्तन्त वेगेन महत्या सेनया सह ||३९||

आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् |

धनुर्गृह्य महाराज विव्याध तनयं तव ||४०||

ततस्तु तावकाः सर्वे परिवार्य सुतं तव |

अभ्यवर्तन्त सङ्ग्रामे महत्या सेनया वृताः ||४१||

ततः प्रववृते युद्धं तव तेषां च भारत |

निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ||४२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

144-अध्यायः

सञ्जय उवाच||

नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव |

अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||१||

कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ |

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||२||

यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति |

तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि ||३||

तावुभौ समरे शूरौ शरकण्टकिनौ तदा |

व्यराजेतां महाराज कण्टकैरिव शाल्मली ||४||

सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ |

क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ||५||

स्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव |

कर्णिनैकेन विव्याध हृदये निशितेन ह ||६||

नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना |

निषसाद रथोपस्थे कश्मलं चैनमाविशत् ||७||

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् |

ननाद शकुनी राजंस्तपान्ते जलदो यथा ||८||

प्रतिलभ्य ततः सञ्ज्ञां नकुलः पाण्डुनन्दनः |

अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ||९||

सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ |

पुनश्चैव शतेनैव नाराचानां स्तनान्तरे ||१०||

ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे |

ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ||११||

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |

तं विसञ्ज्ञं निपतितं दृष्ट्वा स्यालं तवानघ ||१२||

अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ||१२||

ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः |

निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः ||१३||

अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह ||१३||

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः |

प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत ||१४||

शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते |

कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः ||१५||

गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम् |

विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ||१६||

तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः |

पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ||१७||

महद्युद्धं तयोरासीद्घोररूपं विशां पते |

यथा देवासुरे युद्धे शम्बरामरराजयोः ||१८||

शरजालावृतं व्योम चक्रतुस्तौ महारथौ |

प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः ||१९||

रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् |

कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा ||२०||

शिखण्डी तु महाराज गौतमस्य महद्धनुः |

अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ||२१||

तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् |

स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ||२२||

तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः |

सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा ||२३||

अथान्यद्धनुरादाय गौतमो रथिनां वरः |

प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ||२४||

स छाद्यमानः समरे गौतमेन यशस्विना |

व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ||२५||

सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि |

आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ||२६||

विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् |

पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ||२७||

तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् |

महत्या सेनया सार्धं ततो युद्धमभूत्पुनः ||२८||

रथानां च रणे राजन्नन्योन्यमभिधावताम् |

बभूव तुमुलः शब्दो मेघानां नदतामिव ||२९||

द्रवतां सादिनां चैव गजानां च विशां पते |

अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ||३०||

पत्तीनां द्रवतां चैव पदशब्देन मेदिनी |

अकम्पत महाराज भयत्रस्तेव चाङ्गना ||३१||

रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् |

न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव ||३२||

तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः |

तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ||३३||

सादी सादिनमासाद्य पदाती च पदातिनम् |

समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ||३४||

धावतां द्रवतां चैव पुनरावर्ततामपि |

बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि ||३५||

दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु |

अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ||३६||

सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता |

दिवसप्रतिमा राजन्बभूव रणमूर्धनि ||३७||

आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति |

तथा नष्टं तमो घोरं दीपैर्दीप्तैरलङ्कृतम् ||३८||

शस्त्राणां कवचानां च मणीनां च महात्मनाम् |

अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ||३९||

तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे |

अवधीत्समरे पुत्रं पिता भरतसत्तम ||४०||

पुत्रश्च पितरं मोहात्सखायं च सखा तथा |

सम्बन्धिनं च सम्बन्धी स्वस्रीयं चापि मातुलः ||४१||

स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् |

निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम् ||४२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

145-अध्यायः

सञ्जय उवाच||

तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे |

धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत ||१||

संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः |

अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् ||२||

धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया |

परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह ||३||

तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् |

पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे ||४||

बलार्णवौ ततस्तौ तु समेयातां निशामुखे |

वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव ||५||

ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः |

विव्याध हृदये तूर्णं सिंहनादं ननाद च ||६||

तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे |

चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् ||७||

धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ |

उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम् ||८||

ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् |

आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया ||९||

विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा |

द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः ||१०||

स विसृष्टो बलवता शरो घोरो महामृधे |

भासयामास तत्सैन्यं दिवाकर इवोदितः ||११||

तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः |

स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः ||१२||

तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति |

कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत् ||१३||

स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष |

निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः ||१४||

छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः |

धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः ||१५||

पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः |

शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा ||१६||

दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः |

पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः ||१७||

स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे |

सर्वानसम्भ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः ||१८||

द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् ||१८||

ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे |

विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः ||१९||

द्रुमसेनस्तु सङ्क्रुद्धो राजन्विव्याध पत्रिणा |

त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ||२०||

स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः |

स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि ||२१||

भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् |

उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान् ||२२||

तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे |

महावातसमुद्धूतं पक्वं तालफलं यथा ||२३||

तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः |

राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः ||२४||

न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा |

निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः ||२५||

सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् |

अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम् ||२६||

दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः |

पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया ||२७||

षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् |

मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि ||२८||

एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान् |

धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत ||२९||

तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् |

राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ||३०||

तं सात्यकिर्महाराज विव्याध दशभिः शरैः |

पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् ||३१||

स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः |

आसीत्समागमो घोरो बलिवासवयोरिव ||३२||

त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः |

राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत ||३३||

कम्पयन्निव घोषेण धनुषो वसुधां बली |

सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् ||३४||

विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि |

कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत ||३५||

तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः |

अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् ||३६||

तावकाश्च महाराज कर्णपुत्रश्च दंशितः |

सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ||३७||

अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो |

अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे ||३८||

तेन बाणेन निर्विद्धो वृषसेनो विशां पते |

न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् ||३९||

ततः कर्णो हतं मत्वा वृषसेनं महारथः |

पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत् ||४०||

पीड्यमानस्तु कर्णेन युयुधानो महारथः |

विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः ||४१||

स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः |

सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः ||४२||

तावन्ये धनुषी सज्ये कृत्वा शत्रुभयङ्करे |

युयुधानमविध्येतां समन्तान्निशितैः शरैः ||४३||

वर्तमाने तु सङ्ग्रामे तस्मिन्वीरवरक्षये |

अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः ||४४||

श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् |

सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः ||४५||

एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान् |

पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् ||४६||

श्रूयते रथघोषश्च वासवस्येव नर्दतः |

करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः ||४७||

एषा विदीर्यते राजन्बहुधा भारती चमूः |

विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित् ||४८||

वातेनेव समुद्धूतमभ्रजालं विदीर्यते |

सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ||४९||

द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः |

विद्धानां शतशो राजञ्श्रूयते निनदो महान् ||५०||

निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे ||५०||

हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् |

शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति ||५१||

अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः |

इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् ||५२||

एष पाञ्चालराजस्य पुत्रो द्रोणेन सङ्गतः |

सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः ||५३||

सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् |

असंशयं महाराज ध्रुवो नो विजयो भवेत् ||५४||

सौभद्रवदिमौ वीरौ परिवार्य महारथौ |

प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ ||५५||

सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत |

संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः ||५६||

तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः |

यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् ||५७||

ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् |

यथा तूर्णं व्रजत्येष परलोकाय माधवः ||५८||

कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् |

यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् ||५९||

वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् |

रथैश्च दशसाहस्रैर्वृतो याहि धनञ्जयम् ||६०||

दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः |

एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः ||६१||

जहि कृष्णौ महाबाहो धर्मराजं च मातुल |

नकुलं सहदेवं च भीमसेनं च भारत ||६२||

देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता |

जहि मातुल कौन्तेयानसुरानिव पावकिः ||६३||

एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः |

महत्या सेनया सार्धं तव पुत्रैस्तथा विभो ||६४||

प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् |

ततः प्रववृते युद्धं तावकानां परैः सह ||६५||

प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् |

बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् ||६६||

अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून् |

तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन् ||६७||

महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत |

धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः ||६८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

146-अध्यायः

सञ्जय उवाच||

ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः |

अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ||१||

ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः |

सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् ||२||

अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः |

सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् ||३||

तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् |

त्वरमाणा महावीर्या माधवस्य वधैषिणः ||४||

तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा |

प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ||५||

तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः |

निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः ||६||

हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् |

क्षुरप्रैः पातयामास तावकानां स माधवः ||७||

पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत |

बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ||८||

तेषां तु युयुधानेन युध्यतां युधि भारत |

बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् ||९||

तेन शब्देन महता पूरितासीद्वसुन्धरा |

रात्रिः समभवच्चैव तीव्ररूपा भयावहा ||१०||

दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् |

श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् ||११||

सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः |

यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः ||१२||

तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान् |

सूतः सञ्चोदयामास युयुधानरथं प्रति ||१३||

ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः |

शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ||१४||

ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः |

दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ||१५||

दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः |

शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः ||१६||

ततः समभवद्युद्धमाकुलं भरतर्षभ |

पाञ्चालानां च सर्वेषां भारतानां च दारुणम् ||१७||

शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् |

सायकानामशीत्या तु विव्याधोरसि भारत ||१८||

ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् |

सारथिं च रथात्तूर्णं पातयामास पत्रिणा ||१९||

हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते |

मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ||२०||

शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् |

चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ||२१||

अथापरेण भल्लेन मुष्टिदेशे महद्धनुः |

चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष ||२२||

विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः |

आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ||२३||

दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् |

द्रावयामास विशिखैर्निशामध्ये विशां पते ||२४||

शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः |

रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः ||२५||

तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् ||२५||

ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति |

अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ||२६||

तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् |

प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ||२७||

ततस्तु समरे शूरः शकुनिः सौबलस्तदा |

विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ||२८||

पुनश्चैव शतेनास्य संरुरोध महारथम् |

तमर्जुनस्तु विंशत्या विव्याध युधि भारत ||२९||

अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत |

संवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः ||३०||

अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् ||३०||

भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः |

समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता ||३१||

स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः |

उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः ||३२||

तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् |

ननाद च महानादं पूरयन्वसुधातलम् ||३३||

अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् |

निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ||३४||

ततो रथादवप्लुत्य सौबलो भरतर्षभ |

उलूकस्य रथं तूर्णमारुरोह विशां पते ||३५||

तावेकरथमारूढौ पितापुत्रौ महारथौ |

पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ ||३६||

तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः |

विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ||३७||

अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः |

विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते ||३८||

तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि |

प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् ||३९||

उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे |

सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ||४०||

विजित्य समरे योधांस्तावकान्भरतर्षभ |

दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ ||४१||

धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः |

चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ||४२||

तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः |

आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ||४३||

धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः |

सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ||४४||

तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः |

व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः ||४५||

वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष |

प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ||४६||

उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी |

यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति ||४७||

द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् |

अत्यराजत तेजस्वी शक्रो देवगणेष्विव ||४८||

अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ |

यमौ च युयुधानश्च पाण्डवश्च वृकोदरः ||४९||

जित्वा रथसहस्राणि तावकानां महारथाः |

सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः ||५०||

पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः |

तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते ||५१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

147-अध्यायः

सञ्जय उवाच||

विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः |

क्रोधेन महताविष्टः पुत्रस्तव विशां पते ||१||

अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् |

अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ||२||

भवद्भ्यामिह सङ्ग्रामो क्रुद्धाभ्यां सम्प्रवर्तितः |

आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ||३||

निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् |

भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ||४||

यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि |

आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ ||५||

तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम् |

कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् ||६||

यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ |

युध्येतामनुरूपेण विक्रमेण सुविक्रमौ ||७||

वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते |

प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ ||८||

ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ |

शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे ||९||

तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः |

अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ||१०||

अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् |

अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ||११||

कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः |

दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः ||१२||

एते कौरव सङ्क्रन्दे शैनेयं पर्यवारयन् ||१२||

दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् |

विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ||१३||

ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते |

रश्मिभिर्भास्करो राजंस्तमसामिव भारत ||१४||

द्रोणेन वध्यमानानां पाञ्चालानां विशां पते |

शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ||१५||

पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् |

भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान् ||१६||

उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ||१६||

अपरे मोहिता मोहात्तमेवाभिमुखा ययुः |

पाण्डवानां रणे योधाः परलोकं तथापरे ||१७||

सा तथा पाण्डवी सेना वध्यमाना महात्मभिः |

निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ||१८||

पश्यतो भीमसेनस्य विजयस्याच्युतस्य च |

यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ||१९||

तमसा संवृते लोके न प्राज्ञायत किञ्चन |

कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे ||२०||

द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ |

जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ||२१||

पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः |

जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् ||२२||

द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी |

पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ||२३||

एतयोः शरवर्षेण प्रभग्ना नो महारथाः |

वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ||२४||

एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः |

द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ||२५||

एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ |

उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् ||२६||

एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम् ||२६||

वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः |

पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ||२७||

एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः |

रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ ||२८||

एतेन सहितो युध्य पाञ्चालैश्च महारथैः |

आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन ||२९||

ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ |

द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ||३०||

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् |

ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ||३१||

स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान् |

यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः ||३२||

तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी |

युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये ||३३||

रजसा तमसा चैव संवृते भृशदारुणे |

केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ||३४||

अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः |

प्रहरद्भिर्महाराज स्वयंवर इवाहवे ||३५||

निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् |

क्रुद्धानां युध्यमानानां जयतां जीयतामपि ||३६||

यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम |

तत्र तत्र स्म ते शूरा निपतन्ति पतङ्गवत् ||३७||

तथा संयुध्यमानानां विगाढाभून्महानिशा |

पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ||३८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

148-अध्यायः

सञ्जय उवाच||

ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा |

आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः ||१||

प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष |

पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् ||२||

तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथौ |

पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ||३||

ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे |

सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ||४||

कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः |

सारथिं चास्य भल्लेन रथनीडादपातयत् ||५||

धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः |

गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् ||६||

विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः |

ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत ||७||

आरुरोह रथं चापि सहदेवस्य मारिष ||७||

कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् |

शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ||८||

लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् |

अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् ||९||

सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः |

सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी ||१०||

पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले |

रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ||११||

धावमानस्य योधस्य क्षुरप्रैः स महामृधे |

बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ||१२||

ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते |

वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ||१३||

नाज्ञासिषुर्धावमाना बहवश्च महारथाः |

सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे ||१४||

ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह |

तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ||१५||

अपि स्वं समरे योधं धावमानं विचेतसः |

कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ||१६||

तान्यनीकानि भग्नानि द्रवमाणानि भारत |

अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् ||१७||

अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः |

नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ||१८||

कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः |

द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ||१९||

ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् |

अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् ||२०||

पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् |

निशीथे दारुणे काले तपन्तमिव भास्करम् ||२१||

कर्णसायकनुन्नानां क्रोशतामेष निस्वनः |

अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ||२२||

यथा विसृजतश्चास्य संदधानस्य चाशुगान् |

पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् ||२३||

यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि |

कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय ||२४||

एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् |

भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् ||२५||

एवं गते प्राप्तकालं कर्णानीके पुनः पुनः |

भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी ||२६||

द्रोणसायकनुन्नानां भग्नानां मधुसूदन |

कर्णेन त्रास्यमानानामवस्थानं न विद्यते ||२७||

पश्यामि च तथा कर्णं विचरन्तमभीतवत् |

द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः ||२८||

नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि |

प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ||२९||

स भवानत्र यात्वाशु यत्र कर्णो महारथः |

अहमेनं वधिष्यामि मां वैष मधुसूदन ||३०||

वासुदेव उवाच||

पश्यामि कर्णं कौन्तेय देवराजमिवाहवे |

विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ||३१||

नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनञ्जय |

ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ||३२||

न तु तावदहं मन्ये प्राप्तकालं तवानघ |

समागमं महाबाहो सूतपुत्रेण संयुगे ||३३||

दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी |

त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च ||३४||

घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः |

स हि भीमेन बलिना जातः सुरपराक्रमः ||३५||

तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च |

सततं चानुरक्तो वो हितैषी च घटोत्कचः ||३६||

विजेष्यति रणे कर्णमिति मे नात्र संशयः ||३६||

सञ्जय उवाच||

एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः |

आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः ||३७||

कवची स शरी खड्गी सधन्वा च विशां पते |

अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम् ||३८||

अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् ||३८||

ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम् |

अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव ||३९||

घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक |

प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् ||४०||

स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा |

विविधानि तवास्त्राणि सन्ति माया च राक्षसी ||४१||

पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी |

काल्यमाना यथा गावः पालेन रणमूर्धनि ||४२||

एष कर्णो महेष्वासो मतिमान्दृढविक्रमः |

पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् ||४३||

किरन्तः शरवर्षाणि महान्ति दृढधन्विनः |

न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ||४४||

निशीथे सूतपुत्रेण शरवर्षेण पीडिताः |

एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः ||४५||

एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे |

निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम ||४६||

स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः |

मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च ||४७||

एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः |

कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ||४८||

तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः |

सङ्ग्रामे युध्यमानस्य सततं भीमनन्दन ||४९||

पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः |

मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप ||५०||

रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः |

बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ||५१||

जहि कर्णं महेष्वासं निशीथे मायया रणे |

पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ||५२||

केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् |

अभ्यभाषत कौरव्य घटोत्कचमरिंदमम् ||५३||

घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः |

मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ||५४||

स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि |

सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ||५५||

जहि कर्णं रणे शूरं सात्वतेन सहायवान् |

यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ||५६||

घटोत्कच उवाच||

अलमेवास्मि कर्णाय द्रोणायालं च सत्तम |

अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ||५७||

अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि |

यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ||५८||

न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् |

सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ||५९||

सञ्जय उवाच||

एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा |

अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ||६०||

तमापतन्तं सङ्क्रुद्धं दीप्तास्यमिव पन्नगम् |

अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः ||६१||

तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि |

गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव ||६२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

149-अध्यायः

सञ्जय उवाच||

दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति |

प्रयान्तं त्वरर्या युक्तं जिघांसुं कर्णमाहवे ||१||

अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः |

एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ||२||

अभियाति द्रुतं कर्णं तद्वारय महारथम् |

वृतः सैन्येन महता याहि यत्र महाबलः ||३||

कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति |

रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ||४||

एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली |

दुर्योधनमुपागम्य प्राह प्रहरतां वरः ||५||

दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् |

पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् ||६||

जटासुरो मम पिता रक्षसामग्रणीः पुरा |

प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ||७||

तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर ||७||

तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः |

द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ||८||

त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् ||८||

तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् |

जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ||९||

अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम् |

हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव ||१०||

ततो मायामयं दृष्ट्वा रथं तूर्णमलम्बलः |

घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत् ||११||

विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलम्बलः |

व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ||१२||

तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष |

निशीथे विप्रकीर्यन्त वातनुन्ना घना इव ||१३||

घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी |

निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ||१४||

अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे |

आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम् ||१५||

तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च |

घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् ||१६||

ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः |

अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ||१७||

ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् |

उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ||१८||

जटासुरिर्महाराज विरथो हतसारथिः |

घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् ||१९||

मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः |

क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् ||२०||

ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना |

जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ||२१||

तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् |

दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले ||२२||

अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् |

घटोत्कचं रणे रोषान्निष्पिपेष महीतले ||२३||

तयोः समभवद्युद्धं गर्जतोरतिकाययोः |

घटोत्कचालम्बलयोस्तुमुलं लोमहर्षणम् ||२४||

विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ |

युयुधाते महावीर्याविन्द्रवैरोचनाविव ||२५||

पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ |

पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ ||२६||

पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ||२६||

एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ |

भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ ||२७||

परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः |

मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः ||२८||

हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः |

युयुधाते महामायौ राक्षसप्रवरौ युधि ||२९||

ततो घटोत्कचो राजन्नलम्बलवधेप्सया |

उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह ||३०||

गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम् |

उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ||३१||

ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम् |

चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् ||३२||

तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः |

घटोत्कचो ययावाशु दुर्योधनरथं प्रति ||३३||

अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः |

रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् ||३४||

प्राणदद्भैरवं नादं प्रावृषीव बलाहकः ||३४||

अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः |

एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः ||३५||

पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः ||३५||

एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर |

किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि ||३६||

ततः समभवद्युद्धं घोररूपं भयानकम् |

विस्मापनं महाराज नरराक्षसयोर्मृधे ||३७||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

150-अध्यायः

धृतराष्ट्र उवाच||

यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः |

निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ||१||

कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः |

रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च ||२||

किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा |

कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् ||३||

पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय ||३||

सञ्जय उवाच||

लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः |

ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ||४||

आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् |

सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ||५||

नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः |

महाकायो महाबाहुर्महाशीर्षो महाबलः ||६||

विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः |

स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ||७||

तथैव हस्ताभरणी महामायोऽङ्गदी तथा |

उरसा धारयन्निष्कमग्निमालां यथाचलः ||८||

तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् |

तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ||९||

कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् |

धारयन्विपुलं कांस्यं कवचं च महाप्रभम् ||१०||

किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् |

ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् ||११||

सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् |

अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् ||१२||

तत्र मातङ्गसङ्काशा लोहिताक्षा विभीषणाः |

कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः ||१३||

राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः |

रश्मिभिः सूर्यरश्म्याभैः सञ्जग्राह हयान्रणे ||१४||

स तेन सहितस्तस्थावरुणेन यथा रविः ||१४||

संसक्त इव चाभ्रेण यथाद्रिर्महता महान् |

दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः ||१५||

रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ||१५||

वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् |

व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ||१६||

रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः |

तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ||१७||

तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः |

अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ||१८||

तेन वित्रास्यमानानि तव सैन्यानि भारत |

समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ||१९||

तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् |

उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ||२०||

ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् |

मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् ||२१||

स संनिपातस्तुमुलस्तयोरासीद्विशां पते |

कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ||२२||

तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने |

प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ||२३||

ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः |

न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ||२४||

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ |

रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ||२५||

सञ्छिन्दन्तौ हि गात्राणि संदधानौ च सायकान् |

धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम् ||२६||

तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ |

व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ ||२७||

तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् |

नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ||२८||

तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् |

प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ||२९||

तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः |

धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् ||३०||

घटोत्कचं यदा कर्णो विशेषयति नो नृप ||३०||

ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः |

कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः ||३१||

प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः ||३१||

शूलमुद्गरधारिण्या शैलपादपहस्तया |

रक्षसां घोररूपाणां महत्या सेनया वृतः ||३२||

तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः |

भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ||३३||

घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः |

प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ||३४||

ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः |

अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ||३५||

आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः |

पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ||३६||

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः |

पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ||३७||

तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे |

व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ||३८||

मायायां तु प्रहीणायाममर्षात्स घटोत्कचः |

विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् ||३९||

ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे |

विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः ||४०||

सूतपुत्रस्तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् |

घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ||४१||

घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु |

चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ||४२||

क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् |

चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ||४३||

प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः |

अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ||४४||

घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् |

कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ||४५||

सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः |

घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ||४६||

घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा |

क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् ||४७||

ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् |

प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ||४८||

ततो मायाविनं कर्णो भीमसेनसुतं दिवि |

मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ||४९||

तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् |

अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ||५०||

न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् |

सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ||५१||

न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् |

दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ||५२||

स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् |

मायायुद्धेन मायावी सूतपुत्रमयोधयत् ||५३||

सोऽयोधयत्तदा कर्णं मायया लाघवेन च |

अलक्ष्यमाणोऽथ दिवि शरजालेषु सम्पतन् ||५४||

भैमसेनिर्महामायो मायया कुरुसत्तम |

प्रचकार महामायां मोहयन्निव भारत ||५५||

स स्म कृत्वा विरूपाणि वदनान्यशुभाननः |

अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ||५६||

पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे |

गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत ||५७||

हतं तं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः ||५७||

अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत |

पुनश्चापि महाकायः शतशीर्षः शतोदरः ||५८||

व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः |

अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः ||५९||

सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत ||५९||

वसुधां दारयित्वा च पुनरप्सु न्यमज्जत |

अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ||६०||

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते |

क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः ||६१||

गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः |

प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशां पते ||६२||

तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि |

युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ||६३||

इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् |

उत्पपातान्तरिक्षं च जहास च सुविस्वरम् ||६४||

कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी ||६४||

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः |

रथिनामृषभं कर्णं धाराभिरिव तोयदः ||६५||

शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् ||६५||

दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ |

घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ||६६||

सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसङ्कटैः |

शूलप्रासासिमुसलजलप्रस्रवणो महान् ||६७||

तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् |

प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ||६८||

स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् |

ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ||६९||

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि |

अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ||७०||

अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः |

व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा ||७१||

स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः |

जघानास्त्रं महाराज घटोत्कचसमीरितम् ||७२||

ततः प्रहस्य समरे भैमसेनिर्महाबलः |

प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ||७३||

स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् |

घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ||७४||

सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः |

गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ||७५||

नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः |

वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ||७६||

दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ||७६||

घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः |

ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ||७७||

भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् |

कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ||७८||

अथान्यद्धनुरादाय दृढं भारसहं महत् |

व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् ||७९||

ततः कर्णो महाराज प्रेषयामास सायकान् |

सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति ||८०||

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् |

सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ||८१||

विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः |

ददाह भगवान्वह्निर्भूतानीव युगक्षये ||८२||

स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः |

पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ||८३||

तेषु राजसहस्रेषु पाण्डवेयेषु मारिष |

नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ||८४||

ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् |

भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव ||८५||

तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत |

महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः ||८६||

तलं तलेन संहत्य संदश्य दशनच्छदम् |

रथमास्थाय च पुनर्मायया निर्मितं पुनः ||८७||

युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः |

स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह ||८८||

स ययौ घोररूपेण रथेन रथिनां वरः |

द्वैरथं सूतपुत्रेण पुनरेव विशां पते ||८९||

स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः |

अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ||९०||

तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः |

चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ||९१||

साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा |

विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ||९२||

कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा |

यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् ||९३||

एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः |

ततो मुमोच नाराचान्सूतपुत्रः परन्तपः ||९४||

अशक्यं कर्तुमन्येन सर्वभूतेषु मानद |

यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने ||९५||

स हन्यमानो नाराचैर्धाराभिरिव पर्वतः |

गन्धर्वनगराकारः पुनरन्तरधीयत ||९६||

एवं स वै महामायो मायया लाघवेन च |

अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ||९७||

निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा |

असम्भ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत ||९८||

ततः क्रुद्धो महाराज भैमसेनिर्महाबलः |

चकार बहुधात्मानं भीषयाणो नराधिपान् ||९९||

ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः |

अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ||१००||

स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः |

नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत ||१०१||

राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः |

ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् ||१०२||

अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा ||१०२||

उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः |

तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः ||१०३||

प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् |

आजघान हयानस्य शरैः संनतपर्वभिः ||१०४||

ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः |

वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ||१०५||

स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः |

एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ||१०६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

151-अध्यायः

सञ्जय उवाच||

तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे |

अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ||१||

महत्या सेनया युक्तः सुयोधनमुपागमत् |

राक्षसानां विरूपाणां सहस्रैः परिवारितः ||२||

नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ||२||

तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः |

किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा ||३||

स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् |

विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ||४||

स मत्त इव मातङ्गः सङ्क्रुद्ध इव चोरगः |

दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः ||५||

विदितं ते महाराज यथा भीमेन राक्षसाः |

हिडिम्बबककिर्मीरा निहता मम बान्धवाः ||६||

परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा |

किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ||७||

तमहं सगणं राजन्सवाजिरथकुञ्जरम् |

हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् ||८||

अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् |

हत्वा सम्भक्षयिष्यामि सर्वैरनुचरैः सह ||९||

निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ||९||

तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा |

प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ||१०||

त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् |

न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ||११||

एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः |

अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः ||१२||

दीप्यमानेन वपुषा रथेनादित्यवर्चसा |

तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ||१३||

तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः |

ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ||१४||

तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः |

शतं युक्ता महाकाया मांसशोणितभोजनाः ||१५||

तस्यापि रथनिर्घोषो महामेघरवोपमः |

तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् ||१६||

तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः |

सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ||१७||

तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यः |

स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः ||१८||

दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गः |

गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा ||१९||

रथेन तेनानलवर्चसा च; विद्रावयन्पाण्डववाहिनीं ताम् |

रराज सङ्ख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे ||२०||

ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश्चर्मिणश्च |

हर्षान्विता युयुधुस्तत्र राज; न्समन्ततः पाण्डवयोधवीराः ||२१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

152-अध्यायः

सञ्जय उवाच||

तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे |

हर्षमाहारयां चक्रुः कुरवः सर्व एव ते ||१||

तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः |

अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ||२||

पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा |

अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ||३||

तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे |

कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ||४||

उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः |

तथैव तावका राजन्घूर्णमानास्ततस्ततः ||५||

चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः |

तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे ||६||

सर्वमाविग्नमभवद्धाहाभूतमचेतनम् |

तव सैन्यं महाराज निराशं कर्णजीविते ||७||

दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम् |

अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् ||८||

एष वैकर्तनः कर्णो हैडिम्बेन समागतः |

कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे ||९||

पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना |

नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ||१०||

तवैष भागः समरे राजमध्ये मया कृतः |

तवैवानुमते वीर तं विक्रम्य निबर्हय ||११||

पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः |

मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः ||१२||

एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः |

तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ||१३||

ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो |

प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः ||१४||

तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः |

मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने ||१५||

रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः |

अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ||१६||

तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् |

अलायुधेन समरे सिंहेनेव गवां पतिम् ||१७||

रथेनादित्यवपुषा भीमः प्रहरतां वरः |

किरञ्शरौघान्प्रययावलायुधरथं प्रति ||१८||

तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो |

घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ||१९||

तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो |

सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ||२०||

तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः |

अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः ||२१||

तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् |

नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ||२२||

स ताड्यमानो बलिभिर्भीमसेनो महाबलः |

पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ||२३||

ते वध्यमाना भीमेन राक्षसाः खरयोनयः |

विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश ||२४||

तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् |

अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ||२५||

तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः |

अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे ||२६||

चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ||२६||

स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः |

गदां चिक्षेप वेगेन वज्रपातोपमां तदा ||२७||

तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः |

गदया ताडयामास सा गदा भीममाव्रजत् ||२८||

स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् |

तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ||२९||

ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः |

शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ||३०||

पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः |

न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः ||३१||

तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे |

अब्रवीत्पुरुषश्रेष्ठो धनञ्जयमिदं वचः ||३२||

पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् |

पदवीमस्य गच्छ त्वं मा विचारय पाण्डव ||३३||

धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ |

सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः ||३४||

नकुलः सहदेवश्च युयुधानश्च वीर्यवान् |

इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ||३५||

त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् |

वारयस्व नरव्याघ्र महद्धि भयमागतम् ||३६||

एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः |

जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे ||३७||

अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः |

धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ||३८||

हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः |

जघान मिषतः सङ्ख्ये भीमसेनस्य भारत ||३९||

सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः |

तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह ||४०||

ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् |

गदया राक्षसो घोरो निजघान ननाद च ||४१||

तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् |

भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ||४२||

तयोः समभवद्युद्धं तुमुलं नररक्षसोः |

गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् ||४३||

गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् |

मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ||४४||

रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः |

यथासन्नमुपादाय निजघ्नतुरमर्षणौ ||४५||

तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् |

मत्ताविव महानागावकृष्येतां पुनः पुनः ||४६||

तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः |

स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत् ||४७||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

153-अध्यायः

सञ्जय उवाच||

सम्प्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् |

वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा ||१||

पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात् |

पश्यतां सर्वसैन्यानां तव चैव महाद्युते ||२||

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् |

जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि ||३||

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् |

युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः ||४||

तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः ||४||

अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान् |

वेगेनापततः शूरान्प्रगृहीतशरासनान् ||५||

आत्तायुधः सुसङ्क्रुद्धो युयुधानो महारथः |

नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः ||६||

सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् |

परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान् ||७||

कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् |

धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् ||८||

तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः |

अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे ||९||

ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः |

नकुलः सहदेवश्च सात्यकिश्च महारथः ||१०||

ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च ||१०||

अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिंदमम् |

परिघेणातिकायेन ताडयामास मूर्धनि ||११||

स तु तेन प्रहारेण भैमसेनिर्महाबलः |

ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् ||१२||

ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम् |

चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् ||१३||

सा हयान्सारथिं चैव रथं चास्य महास्वना |

चूर्णयामास वेगेन विसृष्टा भीमकर्मणा ||१४||

स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः |

उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् ||१५||

स समास्थाय मायां तु ववर्ष रुधिरं बहु |

विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः ||१६||

ततो वज्रनिपाताश्च साशनिस्तनयित्नवः |

महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे ||१७||

तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु |

ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् ||१८||

सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि |

अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे ||१९||

अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान् |

दिशो विध्वंसयामास तदद्भुतमिवाभवत् ||२०||

ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् |

आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः ||२१||

पिनाकैः करवालैश्च तोमरप्रासकम्पनैः |

नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः ||२२||

अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि |

उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः ||२३||

शमीपीलुकरीरैश्च शम्याकैश्चैव भारत |

इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ||२४||

पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः |

महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः ||२५||

विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः |

तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ||२६||

युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप |

हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा ||२७||

तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा |

प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः ||२८||

तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ |

भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ||२९||

तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप |

रुधिरं च महाकायावभिवृष्टाविवाचलौ ||३०||

अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् |

बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् ||३१||

सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् |

तदा सुतुमुलं नादं ननाद सुमहाबलः ||३२||

हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम् |

पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ||३३||

ततो भेरीसहस्राणि शङ्खानामयुतानि च |

अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते ||३४||

अतीव सा निशा तेषां बभूव विजयावहा |

विद्योतमाना विबभौ समन्ताद्दीपमालिनी ||३५||

अलायुधस्य तु शिरो भैमसेनिर्महाबलः |

दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् ||३६||

अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् |

बभूव परमोद्विग्नः सह सैन्येन भारत ||३७||

तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि |

हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् ||३८||

ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः |

जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत ||३९||

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै |

प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ||४०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

154-अध्यायः

सञ्जय उवाच||

निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः |

ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः ||१||

तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् |

तावकानां महाराज भयमासीत्सुदारुणम् ||२||

अलायुधविषक्तं तु भैमसेनिं महाबलम् |

दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ||३||

दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ |

दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ||४||

ततः परमनाराचैर्युधामन्यूत्तमौजसौ |

सात्यकिं च रथोदारं कम्पयामास मार्गणैः ||५||

तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् |

मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ||६||

तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह |

मेघानामिव घर्मान्ते बभूव तुमुलो निशि ||७||

ज्यानेमिघोषस्तनयित्नुमान्वै; धनुस्तडिन्मण्डलकेतुशृङ्गः |

शरौघवर्षाकुलवृष्टिमांश्च; सङ्ग्राममेघः स बभूव राजन् ||८||

तदुद्धतं शैल इवाप्रकम्प्यो; वर्षं महच्छैलसमानसारः |

विध्वंसयामास रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी ||९||

ततोऽतुलैर्वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः |

शत्रून्व्यपोहत्समरे महात्मा; वैकर्तनः पुत्रहिते रतस्ते ||१०||

सञ्छिन्नभिन्नध्वजिनश्च के चि; त्केचिच्छरैरर्दितभिन्नदेहाः |

केचिद्विसूता विहयाश्च के चि; द्वैकर्तनेनाशु कृता बभूवुः ||११||

अविन्दमानास्त्वथ शर्म सङ्ख्ये; यौधिष्ठिरं ते बलमन्वपद्यन् |

तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च; घटोत्कचो रोषमतीव चक्रे ||१२||

आस्थाय तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद |

वैकर्तनं कर्णमुपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः ||१३||

तौ कर्णिनाराचशिलीमुखैश्च; नालीकदण्डैश्च सवत्सदन्तैः |

वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश्च विनेदतुः खम् ||१४||

तद्बाणधारावृतमन्तरिक्षं; तिर्यग्गताभिः समरे रराज |

सुवर्णपुङ्खज्वलितप्रभाभि; र्विचित्रपुष्पाभिरिव स्रजाभिः ||१५||

समं हि तावप्रतिमप्रभावा; वन्योन्यमाजघ्नतुरुत्तमास्त्रैः |

तयोर्हि वीरोत्तमयोर्न कश्चि; द्ददर्श तस्मिन्समरे विशेषम् ||१६||

अतीव तच्चित्रमतीव रूपं; बभूव युद्धं रविभीमसून्वोः |

समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम् ||१७||

घटोत्कचो यदा कर्णं न विशेषयते नृप |

तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ||१८||

तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः |

सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत ||१९||

धृतराष्ट्र उवाच||

तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे |

मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय ||२०||

सञ्जय उवाच||

अन्तर्हितं राक्षसं तं विदित्वा; सम्प्राक्रोशन्कुरवः सर्व एव |

कथं नायं राक्षसः कूटयोधी; हन्यात्कर्णं समरेऽदृश्यमानः ||२१||

ततः कर्णो लघुचित्रास्त्रयोधी; सर्वा दिशो व्यावृणोद्बाणजालैः |

न वै किञ्चिद्व्यापतत्तत्र भूतं; तमोभूते सायकैरन्तरिक्षे ||२२||

न चाददानो न च संदधानो; न चेषुधी स्पृशमानः कराग्रैः |

अदृश्यद्वै लाघवात्सूतपुत्रः; सर्वं बाणैश्छादयानोऽन्तरिक्षम् ||२३||

ततो मायां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन |

सम्पश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम् ||२४||

ततस्तस्या विद्युतः प्रादुरास; न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र |

घोषश्चान्यः प्रादुरासीत्सुघोरः; सहस्रशो नदतां दुन्दुभीनाम् ||२५||

ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्यायुधानि |

परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च ||२६||

मयूखिनः परिघा लोहबद्धा; गदाश्चित्राः शितधाराश्च शूलाः |

गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात् ||२७||

महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनयः सवज्राः |

चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर्ज्वलनप्रभाणि ||२८||

तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम् |

वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम् ||२९||

शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम् |

शिलाहतानां च महारथानां; महान्निनादः पततां बभूव ||३०||

सुभीमनानाविधशस्त्रपातै; र्घटोत्कचेनाभिहतं समन्तात् |

दौर्योधनं तद्बलमार्तरूप; मावर्तमानं ददृशे भ्रमन्तम् ||३१||

हाहाकृतं सम्परिवर्तमानं; संलीयमानं च विषण्णरूपम् |

ते त्वार्यभावात्पुरुषप्रवीराः; पराङ्मुखा न बभूवुस्तदानीम् ||३२||

तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम् |

दृष्ट्वा बलौघांश्च निपात्यमाना; न्महद्भयं तव पुत्रान्विवेश ||३३||

शिवाश्च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः |

रक्षोगणान्नर्दतश्चाभिवीक्ष्य; नरेन्द्रयोधा व्यथिता बभूवुः ||३४||

ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकायाः |

नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्निव वृष्टिमार्गम् ||३५||

तैराहतास्ते शरशक्तिशूलै; र्गदाभिरुग्रैः परिघैश्च दीप्तैः |

वज्रैः पिनाकैरशनिप्रहारै; श्चक्रैः शतघ्न्युन्मथिताश्च पेतुः ||३६||

हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः; स्थूणाश्च कार्ष्णायसपट्टनद्धाः |

अवाकिरंस्तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत् ||३७||

निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः; सम्भग्नाङ्गाः शेरते तत्र शूराः |

भिन्ना हयाः कुञ्जराश्चावभग्नाः; सञ्चूर्णिताश्चैव रथाः शिलाभिः ||३८||

एवं महच्छस्त्रवर्षं सृजन्त; स्ते यातुधाना भुवि घोररूपाः |

मायाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम् ||३९||

तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणामभावे |

ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव ||४०||

पलायध्वं कुरवो नैतदस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे |

तथा तेषां मज्जतां भारतानां; न स्म द्वीपस्तत्र कश्चिद्बभूव ||४१||

तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम् |

अनीकानां प्रविभागेऽप्रकाशे; न ज्ञायन्ते कुरवो नेतरे वा ||४२||

निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः |

तां शस्त्रवृष्टिमुरसा गाहमानं; कर्णं चैकं तत्र राजन्नपश्यम् ||४३||

ततो बाणैरावृणोदन्तरिक्षं; दिव्यां मायां योधयन्राक्षसस्य |

ह्रीमान्कुर्वन्दुष्करमार्यकर्म; नैवामुह्यत्संयुगे सूतपुत्रः ||४४||

ततो भीताः समुदैक्षन्त कर्णं; राजन्सर्वे सैन्धवा बाह्लिकाश्च |

असंमोहं पूजयन्तोऽस्य सङ्ख्ये; सम्पश्यन्तो विजयं राक्षसस्य ||४५||

तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान |

ते जानुभिर्जगतीमन्वपद्य; न्गतासवो निर्दशनाक्षिजिह्वाः ||४६||

ततो हताश्वादवरुह्य वाहा; दन्तर्मनाः कुरुषु प्राद्रवत्सु |

दिव्ये चास्त्रे मायया वध्यमाने; नैवामुह्यच्चिन्तयन्प्राप्तकालम् ||४७||

ततोऽब्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम् |

शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः ||४८||

करिष्यतः किं च नो भीमपार्थौ; तपन्तमेनं जहि रक्षो निशीथे |

यो नः सङ्ग्रामाद्घोररूपाद्विमुच्ये; त्स नः पार्थान्समरे योधयेत ||४९||

तस्मादेनं राक्षसं घोररूपं; जहि शक्त्या दत्तया वासवेन |

मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सयोधाः ||५०||

स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन्नश्यमानं बलं च |

महच्च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय कर्णः ||५१||

स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत्प्रतिघातं रणे तम् |

शक्तिं श्रेष्ठां वैजयन्तीमसह्यां; समाददे तस्य वधं चिकीर्षन् ||५२||

यासौ राजन्निहिता वर्षपूगा; न्वधायाजौ सत्कृता फल्गुनस्य |

यां वै प्रादात्सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ||५३||

तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम् |

मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय ||५४||

तामुत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् |

भीतं रक्षो विप्रदुद्राव राज; न्कृत्वात्मानं विन्ध्यपादप्रमाणम् ||५५||

दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र |

ववुर्वातास्तुमुलाश्चापि राज; न्सनिर्घाता चाशानिर्गां जगाम ||५६||

सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य |

ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणामन्तराण्याविशन्ती ||५७||

युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै; र्दिव्यैर्वीरो मानुषै राक्षसैश्च |

नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या ||५८||

इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय |

तस्मिन्काले शक्तिनिर्भिन्नमर्मा; बभौ राजन्मेघशैलप्रकाशः ||५९||

ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः |

अवाक्षिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय रूपम् ||६०||

स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात |

हतोऽप्येवं तव सैन्येकदेश; मपोथयत्कौरवान्भीषयाणः ||६१||

ततो मिश्राः प्राणदन्सिंहनादै; र्भेर्यः शङ्खा मुरजाश्चानकाश्च |

दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः ||६२||

ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः |

अन्वारूढस्तव पुत्रं रथस्थं; हृष्टश्चापि प्राविशत्स्वं स सैन्यम् ||६३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

155-अध्यायः-द्रोणवधपर्व

सञ्जय उवाच||

हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् |

पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ||१||

वासुदेवस्तु हर्षेण महताभिपरिप्लुतः |

ननाद सिंहवन्नादं व्यथयन्निव भारत ||२||

विनद्य च महानादं पर्यष्वजत फल्गुनम् ||२||

स विनद्य महानादमभीशून्संनियम्य च |

ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ||३||

ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् |

रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ||४||

प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् |

अब्रवीदर्जुनो राजन्नातिहृष्टमना इव ||५||

अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन |

शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ||६||

विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् |

वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ||७||

नैतत्कारणमल्पं हि भविष्यति जनार्दन |

तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ||८||

यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम |

धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन ||९||

समुद्रस्येव सङ्क्षोभो मेरोरिव विसर्पणम् |

तथैतल्लाघवं मन्ये तव कर्म जनार्दन ||१०||

वासुदेव उवाच||

अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय |

अतीव मनसः सद्यः प्रसादकरमुत्तमम् ||११||

शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते |

कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय ||१२||

शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह |

य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ||१३||

दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः |

दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ||१४||

यदि हि स्यात्सकवचस्तथैव च सकुण्डलः |

सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ||१५||

वासवो वा कुबेरो वा वरुणो वा जलेश्वरः |

यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ||१६||

गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् |

न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ||१७||

त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः |

विहीनकवचश्चायं कृतः परपुरञ्जयः ||१८||

उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते |

प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ||१९||

आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा |

तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ||२०||

यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना |

वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ||२१||

कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च |

तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ||२२||

एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् |

ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ||२३||

ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः |

रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ||२४||

युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः |

केसरीव वने मर्दन्मत्तमातङ्गयूथपान् ||२५||

विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ||२५||

मध्यङ्गत इवादित्यो यो न शक्यो निरीक्षितुम् |

त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ||२६||

शरजालसहस्रांशुः शरदीव दिवाकरः ||२६||

तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ |

दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ||२७||

सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ||२७||

एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् |

कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु सञ्ज्ञां विचार्य ||२८||

जरासन्धश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः |

एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव ||२९||

अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः |

अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी ||३०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

156-अध्यायः

अर्जुन उवाच||

कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन |

जरासन्धप्रभृतयो घातिताः पृथिवीष्वराः ||१||

वासुदेव उवाच||

जरासन्धश्चेदिराजो नैषादिश्च महाबलः |

यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः ||२||

सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान् |

तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान् ||३||

ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः |

धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव ||४||

सूतपुत्रो जरासन्धश्चेदिराजो निषादजः |

सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ||५||

योगैरपि हता यैस्ते तान्मे शृणु धनञ्जय |

अजय्या हि विना योगैर्मृधे ते दैवतैरपि ||६||

एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम् |

योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ||७||

जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः |

अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् ||८||

सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् |

व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः ||९||

तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः |

प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ||१०||

अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि |

दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ||११||

तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा |

सन्धयामास तं जातं जरासन्धमरिंदमम् ||१२||

द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् |

तया स सन्धितो यस्माज्जरासन्धस्ततः स्मृतः ||१३||

सा तु भूमिगता पार्थ हता ससुतबान्धवा |

गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ||१४||

विनाभूतः स गदया जरासन्धो महामृधे |

निहतो भीमसेनेन पश्यतस्ते धनञ्जय ||१५||

यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् |

सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ||१६||

त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः |

द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ||१७||

स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः |

अस्यन्नेको वनचरो बभौ राम इवापरः ||१८||

एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः |

सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ||१९||

किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् |

दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ||२०||

त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि |

चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ||२१||

स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वैः सुरासुरैः |

वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ||२२||

त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया |

हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ||२३||

रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ||२३||

हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः |

हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ||२४||

यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे |

मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ||२५||

मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया |

एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः ||२६||

धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः |

व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ ||२७||

ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव |

धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ||२८||

ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा |

यत्र तत्र रमे नित्यमहं सत्येन ते शपे ||२९||

न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति |

उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ||३०||

सुयोधनं चापि रणे हनिष्यति वृकोदरः |

तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव ||३१||

वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति |

विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ||३२||

लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव |

दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ||३३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.